3-4-16 भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यः तोसुन् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् छन्दसि
index: 3.4.16 sutra: भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन्
कृत्यार्थे इति निवृत्तम्। तुमर्थे इति वर्तते। प्रकृत्यर्थविशेषणं भावलक्षणग्रहणम्। भावो लक्ष्यते येन तस्मिन्नर्थे वर्तमानेभ्यः स्थादिभ्यो धातुभ्यः छन्दसि विषये तुमर्थे तोसुन् प्रत्ययो भवति। आसंस्थातोर्वेद्यां शेरते। आ समाप्तेः सीदन्ति इत्यर्थः। इण् पुरा सूर्यस्तोदेतोराधेयः। कृञ् पुरा वत्सानामपाकर्तोः। वदि पुरा प्रवदितोरग्नौ प्रहोतव्यम्। चरि पुरा प्रचरितोराग्नीध्रीये होतव्यम्। हु आहोतोरप्रमत्तस्तिष्ठति। तमि आ तमितोरासीत। जनि काममा विजनितोः सम्भवामेतीति।
index: 3.4.16 sutra: भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन्
आसंस्थातोः सीदन्ति । आसमाप्तेः सीदन्तीत्यर्थः । उदेतोः । अपकर्तोः । काममाविजनितोः संभवामः । इति श्रुतिः ॥
index: 3.4.16 sutra: भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन्
संस्थानादीनामवधित्वेन लक्षणभावः । आ समाप्तेरिति । सम्पूर्वो हि तिष्ठतिः समाप्तौ रूढः; सन्तिष्ठते पिण्डपितृयज्ञ इत्यादौ दर्शनात् । आतामितोरिति ।'तमु ग्लानौ' ॥