स्वतवान् पायौ

8-3-11 स्वतवान् पायौ पदस्य पूर्वत्र असिद्धम् संहितायाम् रु नः

Sampurna sutra

Up

index: 8.3.11 sutra: स्वतवान् पायौ


स्वतवान् पदस्य पायौ रुँ उभयथा

Neelesh Sanskrit Brief

Up

index: 8.3.11 sutra: स्वतवान् पायौ


'स्वतवान्' इत्यस्य 'पायु' शब्दे परे संहितायाम् विकल्पेन रुँत्वम् भवति ।

Neelesh English Brief

Up

index: 8.3.11 sutra: स्वतवान् पायौ


In the context of संहिता, when the word स्वतवान् is followed by the word पायु, the नकार of स्वतवान् is optionally converted to रुँ.

Kashika

Up

index: 8.3.11 sutra: स्वतवान् पायौ


स्वतवानित्येतस्य नकारस्य रुर्भवति पायुशब्दे परतः। स्वतवाम्̐ः पायुरग्ने।

Siddhanta Kaumudi

Up

index: 8.3.11 sutra: स्वतवान् पायौ


रुर्वा । भवस्तस्य स्वतवाँ पायुरग्ने (भुव॒स्तस्य॒ स्वत॑वाँ पा॒युर॑ग्ने) ।

Neelesh Sanskrit Detailed

Up

index: 8.3.11 sutra: स्वतवान् पायौ


सूत्रपाठे मतुवसो रु सम्बुद्धौ छन्दसि 8.3.1 इत्यस्मात् सूत्रात् आरभ्य कानाम्रेडिते 8.3.12 इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् एकादशं सूत्रम् । स्वतवान् (strong, powerful) इत्यस्य पदान्तनकारस्य पायु (protector) इति शब्दे परे विकल्पेन रुँत्वम् भवति इति अस्य सूत्रस्य अर्थः ।

स्वतवान् इति शब्द: स्वतवस् इति शब्दस्य प्रथमैकवचनम् अस्ति । अस्य शब्दस्य नकारस्य पायु-शब्दे परे वेदेषु कुत्रचित् रुत्वं कृतं दृश्यते, तादृशानां प्रयोगाणाम् साधुत्वार्थम् प्रकृतसूत्रम् निर्मितम् अस्ति । यथा भुवस्तस्य स्वतवाँः पायुरग्ने (ऋग्वेदः 4.2.6) इत्यत्र 'स्वतवाँः' इति शब्दः इत्थं सिद्ध्यति —

स्वतवान् + पायुः

→ स्वतवारुँ + पायुः [स्वतवान् पायौ 8.3.11 इति वैकल्पिकं रुँत्वम्]

→ स्वतवाँरुँ + पायुः/ स्वतवांरुँ + पायुः [अत्रानुनासिकः पूर्वस्य तु वा 8.3.2 इति विकल्पेन अनुनासिकः । अनुनासिकाभावे अनुनासिकात् परोऽनुस्वारः 8.3.4 इति अनुस्वारः]

→ स्वतवाँः पायुः / स्वतवांः पायुः [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]


स्वतवान् पायौ 8.3.11 इति सूत्रेण विकल्पेनैव रुँत्वं भवति, अतः पक्षे स्वतवान् पायुः इत्यपि प्रयोगः सिद्ध्यति ।

स्वतवान् शब्दस्य सिद्धिः

तु (वृद्धिहिंसयोः) इत्यस्मात् सौत्र-धातोः सर्वधातुभ्योऽसुन् इति उणादिसूत्रेण असुन् इति कृत्प्रत्ययं कृत्वा, स्वतवस् इति प्रातिपदिकं सिद्ध्यति । अस्मात् शब्दात् प्रथमैकवचनस्य सुँ-प्रत्यये कृते स्वतवान् इति शब्दः सिद्ध्यति । प्रक्रिया एतादृशी —

तु (वृद्धिहिंसयोः, सौत्रः धातुः)

→ तु + असुन् [सर्वधातुभ्योऽसुन् - उणादिः 4.188 इति असुन्-प्रत्ययः]

→ तु + अस् [इत्संज्ञालोपः । सकारोत्तरः उकारः उच्चारणार्थः, सोऽपि लुप्यते ।

→ तो + अस् [सार्वधातुकार्धधातुकयोः 7.3.84 इति गुणः]

→ तव् + अस् [एचोऽयवायावः 6.1.78 इति अवादेशः]

→ तवस् [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा ।]

→ स्व + तवस् + सुँ ['स्वम् तवः अस्य' (One whose power is one himself) इत्यस्मिन् अर्थे अनेकमन्यपदार्थे 2.2.24 इति बहुव्रीहिसमासः । ततः प्रातिपदिकसंज्ञा, सुबुत्पत्तिः]

→ स्वतवस् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सुँलोपः]

→ स्वतवास् [अत्वसन्तस्य चाधातोः 6.4.14 इति उपधादीर्घः]

→ स्वतवान् [ _दृक्स्ववस्स्वतवसां छन्दसि _ 7.1.83 इति नुमागमः]

अत्र प्रकियायाम् _दृक्स्ववस्स्वतवसां छन्दसि _ 7.1.83 इति वैदिकप्रक्रियाविशिष्टं सूत्रम् उपयुज्य नुमागमः कृतः अस्ति । अतः स्वतवान् इति शब्दः अपि केवलम् वेदेषु एव साधु भवति ।

रुँत्वम् नित्यम् भवति (न हि विकल्पेन) इति काशिका

प्रकृतसूत्रस्य काशिकाव्याख्याने स्वतवान् शब्दस्य नकारस्य नित्यम् (compulsory) एव रुँत्वम् उच्यते , न हि विकल्पेन । सिद्धान्तकौमुद्याम् तु 'रुः वा' इत्युक्त्वा विकल्पेन एव रुत्वम् विधीयते ।

Padamanjari

Up

index: 8.3.11 sutra: स्वतवान् पायौ


'तु वृद्धौ' सौत्रो धातुः, ततोऽसुन् - स्वं तवो यस्याऽसौ स्वतवान्,'दृक्स्ववः स्वतसां च्छन्दसि' इति नुम् ॥