8-3-11 स्वतवान् पायौ पदस्य पूर्वत्र असिद्धम् संहितायाम् रु नः
index: 8.3.11 sutra: स्वतवान् पायौ
स्वतवान् पदस्य पायौ रुँ उभयथा
index: 8.3.11 sutra: स्वतवान् पायौ
'स्वतवान्' इत्यस्य 'पायु' शब्दे परे संहितायाम् विकल्पेन रुँत्वम् भवति ।
index: 8.3.11 sutra: स्वतवान् पायौ
In the context of संहिता, when the word स्वतवान् is followed by the word पायु, the नकार of स्वतवान् is optionally converted to रुँ.
index: 8.3.11 sutra: स्वतवान् पायौ
स्वतवानित्येतस्य नकारस्य रुर्भवति पायुशब्दे परतः। स्वतवाम्̐ः पायुरग्ने।
index: 8.3.11 sutra: स्वतवान् पायौ
रुर्वा । भवस्तस्य स्वतवाँ पायुरग्ने (भुव॒स्तस्य॒ स्वत॑वाँ पा॒युर॑ग्ने) ।
index: 8.3.11 sutra: स्वतवान् पायौ
सूत्रपाठे मतुवसो रु सम्बुद्धौ छन्दसि 8.3.1 इत्यस्मात् सूत्रात् आरभ्य कानाम्रेडिते 8.3.12 इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् एकादशं सूत्रम् ।
स्वतवान् + पायुः
→ स्वतवारुँ + पायुः [स्वतवान् पायौ 8.3.11 इति वैकल्पिकं रुँत्वम्]
→ स्वतवाँरुँ + पायुः/ स्वतवांरुँ + पायुः [अत्रानुनासिकः पूर्वस्य तु वा 8.3.2 इति विकल्पेन अनुनासिकः । अनुनासिकाभावे अनुनासिकात् परोऽनुस्वारः 8.3.4 इति अनुस्वारः]
→ स्वतवाँः पायुः / स्वतवांः पायुः [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]
स्वतवान् पायौ 8.3.11 इति सूत्रेण विकल्पेनैव रुँत्वं भवति, अतः पक्षे
तु (वृद्धिहिंसयोः, सौत्रः धातुः)
→ तु + असुन् [सर्वधातुभ्योऽसुन् - उणादिः 4.188 इति असुन्-प्रत्ययः]
→ तु + अस् [इत्संज्ञालोपः । सकारोत्तरः उकारः उच्चारणार्थः, सोऽपि लुप्यते ।
→ तो + अस् [सार्वधातुकार्धधातुकयोः 7.3.84 इति गुणः]
→ तव् + अस् [एचोऽयवायावः 6.1.78 इति अवादेशः]
→ तवस् [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा ।]
→ स्व + तवस् + सुँ ['स्वम् तवः अस्य' (One whose power is one himself) इत्यस्मिन् अर्थे अनेकमन्यपदार्थे 2.2.24 इति बहुव्रीहिसमासः । ततः प्रातिपदिकसंज्ञा, सुबुत्पत्तिः]
→ स्वतवस् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सुँलोपः]
→ स्वतवास् [अत्वसन्तस्य चाधातोः 6.4.14 इति उपधादीर्घः]
→ स्वतवान् [ _दृक्स्ववस्स्वतवसां छन्दसि _ 7.1.83 इति नुमागमः]
अत्र प्रकियायाम् _दृक्स्ववस्स्वतवसां छन्दसि _ 7.1.83 इति वैदिकप्रक्रियाविशिष्टं सूत्रम् उपयुज्य नुमागमः कृतः अस्ति । अतः
प्रकृतसूत्रस्य काशिकाव्याख्याने
index: 8.3.11 sutra: स्वतवान् पायौ
'तु वृद्धौ' सौत्रो धातुः, ततोऽसुन् - स्वं तवो यस्याऽसौ स्वतवान्,'दृक्स्ववः स्वतसां च्छन्दसि' इति नुम् ॥