नॄन् पे

8-3-10 नॄन् पे पदस्य पूर्वत्र असिद्धम् संहितायाम् रु नः

Sampurna sutra

Up

index: 8.3.10 sutra: नॄन् पे


नॄन् पे रुँः उभयथा

Neelesh Sanskrit Brief

Up

index: 8.3.10 sutra: नॄन् पे


नॄन्-शब्दस्य अन्तिम-नकारस्य पकारे परे संहितायाम् विकल्पेन रुत्वं भवति ।

Neelesh English Brief

Up

index: 8.3.10 sutra: नॄन् पे


In the context of संहिता, the ending नकार of the word नॄन् , when followed by पकार is optionally converted to रुँ.

Kashika

Up

index: 8.3.10 sutra: नॄन् पे


नॄन् इत्येतस्य नकारस्य रुर्भवति पशब्दे परतः । अकार उच्चारणार्थः । नृँः पाहि । नृंः पाहि । नृँःप्रीणीहि । नृंःप्रीणीहि । पे इति किम् ? नॄन् भोजयति । उभयथेत्यपि केचिदनुवर्तयन्ति, नृन्पाहीत्यपि यथा स्यात् ॥

Siddhanta Kaumudi

Up

index: 8.3.10 sutra: नॄन् पे


नॄनित्यस्य रुः स्याद्वा पकारे परे ॥

Laghu Siddhanta Kaumudi

Up

index: 8.3.10 sutra: नॄन् पे


नॄनित्यस्य रुर्वा पे॥

Neelesh Sanskrit Detailed

Up

index: 8.3.10 sutra: नॄन् पे


सूत्रपाठे मतुवसो रु सम्बुद्धौ छन्दसि 8.3.1 इत्यस्मात् सूत्रात् आरभ्य कानाम्रेडिते 8.3.12 इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् दशमं सूत्रम् । नृ-शब्दस्य द्वितीयाबहुवचनस्य नॄन् इति रूपस्य पकारे परे विकल्पेन रुँत्वम् भवति इति अस्य सूत्रस्य अर्थः । यथा —

नॄन् पाहि

→ नॄरुँ पाहि [नॄन् पे 8.3.10 इति नृ-शब्दस्य पकारे परे पाक्षिकं रुँत्वम्]

→ नॄँरुँ पाहि / नॄंरुँ पाहि [अत्रानुनासिकः पूर्वस्य तु वा 8.3.2 इत्यनेन रुँ-इत्यस्मात् पूर्वस्य वर्णस्य विकल्पेन अनुनासिकः । अनुनासिकाभावे अनुनासिकात् परोऽनुस्वारः 8.3.4 इति अनुस्वारः]

→ नॄँः पाहि / नॄंः पाहि [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गनिर्माणम्]

→ नॄँःपाहि / नॄंःपाहि / नॄँः≍पाहि / नॄंः≍पाहि [कुप्वोः ≍क ≍पौ च 8.3.37 इति विकल्पेन उपध्मानीयः]


पक्षे नॄन् पे 8.3.10 इति नृ-शब्दस्य पकारे परे पाक्षिके रुँत्वाभावे 'नॄन्पाहि' इत्यपि रूपम् सिद्ध्यति ।

अन्यानि कानिचन उदाहरणानि —

  1. नॄन् पृच्छ → नॄँःपृच्छ / नॄंःपृच्छ / नॄँः≍पृच्छ / नॄंः≍पृच्छ ।

  2. नॄन् प्रार्थये → नॄँःप्रार्थये / नॄंःप्रार्थये / नॄँः≍प्रार्थये / नॄंः≍प्रार्थये ।

  3. नॄन् प्लोषति → नॄँःप्लोषति / नॄंःप्लोषति / नॄँः≍प्लोषति / नॄंः≍प्लोषति ।

अस्य रुत्वप्रकरणस्य सूत्रैः विहितात् रुत्वात् पूर्वम् विद्यमानः यः वर्णः, तस्य विकल्पेन अत्रानुनासिकः पूर्वस्य तु वा 8.3.2 इति अनुनासिकादेशः भवति, तदभावे च अनुनासिकात् परोऽनुस्वारः 8.3.4 इत्यनेन अनुस्वारः विधीयते । अतः अत्र प्रक्रियायाम् सर्वत्र द्वे रूपे भवतः ।

रुँत्वम् नित्यम् भवति (न हि विकल्पेन) इति काशिका

प्रकृतसूत्रस्य काशिकाव्याख्याने नॄन् शब्दस्य नकारस्य नित्यम् (compulsory) एव रुँत्वम् उच्यते , न हि विकल्पेन । परन्तु उभयथर्क्षु 8.3.8 इत्यस्मात् सूत्रात् 'उभयथा' इति अपि केचन अनुवर्तयन्ति, येन रुँत्वस्य विकल्पः सम्भवति — इत्यपि निर्देशः तत्र कृतः दृश्यते । सिद्धान्तकौमुद्याम् तु 'रुः वा स्यात्' इत्येव अर्थः निर्दिष्टः अस्ति ।

Balamanorama

Up

index: 8.3.10 sutra: नॄन् पे


नॄन् पे - नृन्पे । 'नृन्' इति द्वितीयान्तशब्दस्वरूपपरं षष्ठन्तम् । षष्ठ्याः सौत्रौ लुक् । नलोपाऽभावोऽपि सौत्र एव । 'मतुवसो रु' इत्यतो 'रु' इत्यनुवर्तते ।उभयथर्क्ष्वि॑त्यतंउभयथे॑त्यनुवर्तते । कदाचिद्भवति कदाचिन्न भवतीत्येवमुभयथा रुः प्रत्येतव्य इत्यर्थः । विकल्प इति यावत् । तदाह-नृनित्यस्येत्यादिना ।अलोऽन्त्यस्य॑ । नृन्-पाहीति स्थिते नस्य रुत्वम् । अनुनासिकानुस्वारविकल्पः॑ ।

Padamanjari

Up

index: 8.3.10 sutra: नॄन् पे


नृनिति षष्ठ।ल्र्थे प्रथमा । एवमुतरत्रापि'पे' इत्यकार उच्चारणार्थः, पकारमात्रं निमितम् ॥