दृक्स्ववस्स्वतवसां छन्दसि

7-1-83 दृक्स्ववःस्वतवसां छन्दसि इदितः नुम् सौ

Kashika

Up

index: 7.1.83 sutra: दृक्स्ववस्स्वतवसां छन्दसि


दृक् स्ववस् स्वतवसित्येतेषां सौ परतो नुमागमो भवति छन्दसि विषये। ईदृङ्। तादृग्। यादृग्। सदृङ्। स्ववान्। स्वतवान् पायुरग्ने।

Siddhanta Kaumudi

Up

index: 7.1.83 sutra: दृक्स्ववस्स्वतवसां छन्दसि


एषां नुम् स्यात्सौ । कीदृङ्ङिन्द्रः (की॒दृङ्ङिन्द्रः॑) । स्ववान् (स्ववा॑न्) । स्वतवान् (स्वत॑वान्) । उदोष्ठ्यपूर्वस्य - <{SK2494}> ।

Padamanjari

Up

index: 7.1.83 sutra: दृक्स्ववस्स्वतवसां छन्दसि


ईदृङ्त्यादिउ त्यदादिषु दृशोऽनालोचने कञ्चेति क्विनि नुमि च कृते पूर्ववत्कुत्वम् ॥