7-2-76 रुदादिभ्यः सार्वधातुके वलादेः
index: 7.2.76 sutra: रुदादिभ्यः सार्वधातुके
रुदादिभ्यः उत्तरस्य वलादेः सार्वधातुकस्य इडागमो भवति। रुद् रोदिति। स्वप् र्वपिति। श्वस् श्वसिति। अन् प्राणिति। जक्ष् जक्षिति। पञ्चभ्यः इत्येव, जागर्ति। सार्वधातुके इति किम्? स्वप्ता। वलादेः इत्येव, रुदन्ति।
index: 7.2.76 sutra: रुदादिभ्यः सार्वधातुके
रुद् स्वप्रन श्वस् अन् जक्ष एभ्यो वलादेः सार्वधातुकस्येट् स्यात् । रोदिति । रुदितः । हौ परत्वादिटि धित्वं न । रुदिहि ॥
index: 7.2.76 sutra: रुदादिभ्यः सार्वधातुके
रुदादिभ्यः सार्वधतुके - रुदादिभ्यः । इड्वलादेरित्यनुवृतिंत मत्वाह — वलादेरिति । रुदित इति । ङित्त्वान्न गुणः । रुदन्ति । रोदिषि रुदिथः रुदिथ । रोदिमि रुदिवः रुदिमः । रुरोद रुरुदतुः । [रुरुदुः] रुरोदिथ । [रुरुदथुः । रुरुद । रुरोद] ।रुरुदिव रुरुदिम । रोदिता । रोदिष्यति । रोदितु — रुदितात् रुदिताम् रुदन्तु । रुदि हि इति स्थिते 'हुझल्भ्यः' इति धित्वमाशङ्क्य आह — हौ परत्वादिति । रुदिहीति । हेरपित्त्वेन ङित्त्वान्न लघूपधगुण इति भावः । रुदितात् रुदितम् रुदित । रोदानि रोदाव रोदाम ।
index: 7.2.76 sutra: रुदादिभ्यः सार्वधातुके
रुदिस्वप्श्वसनिजक्षिरदादिषु रुदादयः । उभयनिर्देशे पञ्चमीनिर्द्देशो बलीयान् इति रुदादिभ्यः इति पञ्चम्या सार्वधातुके इति सप्तम्याः षष्ठी प्रकल्प्यते । सप्तमीनिर्देशस्तूतरत्रोपयोगं यास्यति । प्राणितीति । अनितेः इति णत्वम् । स्वप्तेति । अन्येभ्यस्तु परस्यार्धधातुकस्यैटा भवितव्यम् ॥