7-1-94 ऋदुशनस्पुरुदंसोनेहसां च सर्वनामस्थाने असम्बुद्धौ अनङ् सौ
index: 7.1.94 sutra: ऋदुशनस्पुरुदंसोऽनेहसां च
ऋत्-उशनस्-पुरुदंसस्-अनेहसां अङ्गस्य असम्बुद्धौ सौ अनङ्
index: 7.1.94 sutra: ऋदुशनस्पुरुदंसोऽनेहसां च
ऋदन्तशब्दानाम्, तथा उशनस्/पुरुदंसस्/अनेहस्-एतेषां शब्दानां असम्बुद्धौ सुँ-प्रत्यये परे अनङ् आदेशः भवति ।
index: 7.1.94 sutra: ऋदुशनस्पुरुदंसोऽनेहसां च
The ऋकारान्त words, and the words उशनस्/पुरुदंसस्/अनेहस् get अनङ् आदेश when followed by a सुँ-प्रत्यय not belonging to
सम्बोधन एकवचन.
index: 7.1.94 sutra: ऋदुशनस्पुरुदंसोऽनेहसां च
ऋकारान्तानामङ्गानामुशनस् पुरुदंससनेहसित्येतेषाम् च असम्बुद्धौ सौ परतः अनङादेशो भवति। कर्ता। हर्ता। माता। पिता। भ्राता। उशना। उरुदंसा। अनेहा। असम्बुद्धौ इत्येव, हे कर्तः। हे मातः। हे पितः। हे पुरुदंसः। हे अनेहः। हे उशनः। उशनसः सम्बुद्धौ अपि पक्षे अनङिष्यते। हे उशनन्। न ङिसम्बुद्ध्योः 8.2.8 इति नलोपप्रतिषेधोऽपि पक्षे इष्यते। हे उशन। तथा चोक्तम् सम्बोधने तूशनस्त्रिरूपं सान्तं तथा नान्तमथाप्यदन्तम्। माध्यन्दिनिर्वष्टि गुणं त्विगन्ते नपुंसके व्याघ्रपदाम् वरिष्ठः। इति। तपरकरणमसन्देहार्थम्।
index: 7.1.94 sutra: ऋदुशनस्पुरुदंसोऽनेहसां च
ऋदन्तानामुशनसादीनां चाऽनङ् स्यादसंबुद्धौ सौ परे ॥
index: 7.1.94 sutra: ऋदुशनस्पुरुदंसोऽनेहसां च
ऋदन्तानामुशनसादीनाम् चानङ् स्यादसम्बुद्धौ सौ॥
index: 7.1.94 sutra: ऋदुशनस्पुरुदंसोऽनेहसां च
अनेन सूत्रेण चतुर्ण्णाम् शब्दानाम् विषये प्रथमैकवचनस्य सुँ-प्रत्यये परे अनङ्-आदेशः विधीयते -
ऋकारान्तशब्दाः - यथा पितृ, मातृ, कर्तृ आदयः
'उशनस्' शब्दः (= शुक्राचार्यः)
'पुरुदंसस्' शब्दः (= मार्जारः)
'अनेहस्' शब्दः (= समयः)
अनङ्-आदेशे ङकारः इत्संज्ञकः अस्ति, नकारोत्तरः अकारः च उच्चारणार्थः अस्ति, अतः द्वयोः लोपः भवति , 'अन्' इत्येव अवशिष्यते । तथा च, ङित्वात् ङिच्च 1.1.53 इत्यनेन अयं अन्त्यादेशः भवति । प्रक्रियाः एताः -
→ पित् अनङ् + स् [ऋतो ङिसर्वनामस्थानयोः 7.3.110 इत्यनेन अङ्गस्य गुणे प्राप्ते अपवादत्वेन ऋदुशनस्पुरुदंसऽनेहसाम् च 7.1.94 इति अनङ्-आदेशः]
→ पित् अन् + स् [इत्संज्ञालोपः]
→ पितान् + स् [सर्वनामस्थाने चासम्बुद्धौ 6.4.8 इति नकारान्तस्य अङ्गस्य उपधादीर्घः]
→ पितान् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सुँलोपः]
→ पिता [नलोपः प्रातिपदिकान्तस्य 8.2.7 इति नकारलोपः । यद्यपि मूल-प्रातिपदिकम् 'पितृ' इति अस्ति, तथापि <ऽएकदेशविकृतमनन्यवत्ऽ> अनया परिभाषया 'पिता' इत्यस्य अपि प्रातिपदिकसंज्ञा भवति ।]
→ कर्त् + अनङ् + स् [ऋतो ङिसर्वनामस्थानयोः 7.3.110 इत्यनेन अङ्गस्य गुणे प्राप्ते अपवादत्वेन ऋदुशनस्पुरुदंसोऽनेहसां च 7.1.94 इति अनङ्-आदेशः]
→ कर्तान् स् [अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् 6.4.11 इत्यनेन ऋकारान्तस्य अङ्गस्य सर्वनामस्थाने परे उपधादीर्घः ।]
→ कर्तान् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इत्यनेन सुँ-प्रत्ययस्य लोपः]
→ कर्ता [नलोपः प्रातिपदिकान्तस्य 8.2.7 इत्यनेन नकारस्य लोपः]
→ उशन अनङ् + सुँ ऋदुशनस्पुरुदंसऽनेहसाम् च 7.1.94 इति अङ्गस्य अनङ्-आदेशः]
→ उशन अन् + स् [इत्संज्ञालोपः]
→ उशनन् + स् [अतो गुणे 6.1.97 इति पररूप-एकादेशः]
→ उशनान् स् [सर्वनामस्थाने चासम्बुद्धौ 6.4.8 इति उपधादीर्घः]
→ उशनान् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इत्यनेन सुँ-प्रत्ययस्य लोपः]
→ उशना [नलोपः प्रातिपदिकान्तस्य 8.2.7 इत्यनेन नकारस्य लोपः]
तथैव 'पुरुदंसस्' इत्यस्य पुरुदंसा, तथा 'अनेहस्' इत्यस्य 'अनेहा' एते रूपे भवतः ।
अनेन सूत्रेण निर्दिष्टः 'अनङ्' आदेशः सम्बोधनैकवचनस्य सुँ-प्रत्यये परे न भवति । यथा -
→ कर्तर् स् [ऋतो ङिसर्वनामस्थानयोः 7.3.110 इत्यनेन ऋकारस्य गुणः रपरः अकारः]
→ कर्तर् [रात्सस्य 8.2.24 इत्यनेन रेफात् परस्य सकारस्य लोपः]
→ कर्तः [खरवसानयोर्विसर्जनीयः 8.3.15 इत्यनेन रेफस्य अवसाने खरि वा विसर्गः ]
पितृ-शब्दस्य सम्बोधनैकवचनमपि अनयैव प्रक्रियया 'पितः' इति सिद्ध्यति ।
→ उशनस् [ हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इत्यनेन सुँ-प्रत्ययस्य लोपः]
→ उशनः [ससजुषो रुँ 8.2.66 इति रुँत्वम् । खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]
एवमेव पुरुदंसस्-शब्दस्य 'पुरुदंसः' तथा 'अनेहस्' शब्दस्य 'अनेहः' इति रूपं सिद्ध्यति ।
उशनस् शब्दस्य विषये एकम् वार्त्तिकम् ज्ञातव्यम् - <!उशनसः सम्बुद्धौ अपि पक्षे अनङ् इष्यते!> । इत्युक्ते, उशनस्-शब्दस्य विषये सम्बोधनस्य एकवचनस्य सुँ-प्रत्यये परे वैकल्पिकः अनङ्-आदेशः , तथा (अनङ्-आदेशे कृते) वैकल्पिकः नकारलोपः भवति । अतः उशनस्-शब्दस्य सम्बोधनस्य एकवचनस्य रूपत्रयं सिद्ध्यति - उशन, उशनन्, उशनः । प्रक्रिया इयम् -
[अ] अनङ्-आदेशः न भवति -
उशनस् + सुँ [सम्बोधनैकवचनस्य प्रत्ययः]
→ उशनस् [ हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इत्यनेन सुँ-प्रत्ययस्य लोपः]
→ उशनः [ससजुषो रुँः 8.2.66 इति रुँत्वम् । खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]
[आ] अनङ्-आदेशः भवति -
उशनस् + सुँ [सम्बोधनैकवचनस्य प्रत्ययः]
→ उशनस् अनङ् सुँ [ऋदुशनस्पुरुदंसऽनेहसाम् च 7.1.94 इति अनङ्-आदेशः]
→ उशन अन् स् [इत्संज्ञालोपः]
→ उशनन् स् [अतो गुणे 6.1.97 इति पररूपएकादेशः]
→ उशनन् [ हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इत्यनेन सुँ-प्रत्ययस्य लोपः]
→ उशनन् [नलोपः प्रातिपदिकान्तस्य 8.2.7 इत्यनेन नकारस्य लोपे प्राप्ते न ङि सम्बुद्ध्योः 8.2.8 इति निषेधः । परन्तु <!उशनसः सम्बुद्धौ अपि पक्षे अनङ् इष्यते!> अनेन वार्तिकेन वैकल्पिकः नकारलोपः]
→ उशन, उशनन्
अतः उशनस्-शब्दस्य सम्बोधनैकवचनस्य उशन, उशनन्, उशनः - एतानि त्रीणि रूपाणि भवन्ति ।
index: 7.1.94 sutra: ऋदुशनस्पुरुदंसोऽनेहसां च
ऋदुशनस्पुरुदंशोऽनेहसां च - ऋदुशनस् । 'सख्युरसंबुद्धौ' इत्यतोऽसंबुद्धाविति 'अनङ सौ' इत्यतोऽनङिति चानुवर्तते,अङ्गस्ये॑त्यधिकृतमृदादिभिर्विशेष्यते । तदाह — ऋदन्तानामिति । उशनसादिष्वपि तदन्तविधिर्बोध्यः । अनङि ङकार इत् । नकारादकार उच्चारणार्थः ।ङिच्चे॑त्यन्तादेशः । क्रोष्टन् स् इति स्थिते ।
index: 7.1.94 sutra: ऋदुशनस्पुरुदंसोऽनेहसां च
सम्बुद्धावपि पक्षेऽनङ्ष्यिते तैति यदुक्तं तदाप्तगमेन द्रढयति - तथा चोक्तमिति । सम्बोधने - सम्बुद्धौ, त्रयाणां रुपाणां समाहारस्त्रिरुपम्, पात्रादिः । कानि पुनस्तानि रुपाणि इत्यत आह - सान्तमित्यादि । सान्तमनङेऽभावपक्षे, नान्तं नलोपाभावपक्षे, तादन्तं नलोपपक्षे, मध्यन्दिनस्यापत्यं माध्यन्दिनिः - आचार्यः, वष्टि इच्छति । भाषायामस्य साधुत्वं चिन्त्यमिति जक्षित्यादयः षट् इत्यत्रावोचाम । तथा व्याध्रपदां व्याध्रपादपत्यानां मध्ये वरिष्ठो वैयाघ्रपद्याअचार्यः नपुंसके नपुंसकसम्बन्धिनि, इगन्ते हे त्रपो इत्यादौ, गुणं षष्टीति श्लोकस्यार्थः ॥