अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्

6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षतृहोतृपोतृप्रशास्तॄणाम् न उपधायाः सर्वनामस्थाने असम्बुद्धौ

Sampurna sutra

Up

index: 6.4.11 sutra: अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्


अप्-तृन्-तृच्-स्वसृ-नप्तृ-नेष्टृ-त्वष्टृ-क्षत्तृ-होतृ-पोतृ-प्रशास्तॄणामङ्गस्य उपधायाः असम्बुद्धौ सर्वनामस्थाने दीर्घः

Neelesh Sanskrit Brief

Up

index: 6.4.11 sutra: अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्


तृन्-प्रत्ययान्तशब्दाः, तृच्-प्रत्ययान्तशब्दाः, तथा अप्, स्वसृ, नप्तृ, नेष्टृ, त्वष्टृ, क्षत्तृ, होतृ, पोतृ, तथा प्रशातृ - एतेषामङ्गस्य उपधायाः असम्बुद्धिवाचके सर्वनामस्थानपरे दीर्घः भवति ।

Neelesh English Brief

Up

index: 6.4.11 sutra: अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्


The उपधा letter of the words अप्, स्वसृ, नप्तृ, नेष्टृ, त्वष्टृ, क्षत्तृ, होतृ, पोतृ, and प्रशातृ, and also of the words ending in a तृन् or तृच् प्रत्यय becomes दीर्घ in presence of a प्रत्यय that is also a सर्वनामस्थान, other than सम्बोधन-एकवचन.

Kashika

Up

index: 6.4.11 sutra: अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्


अपित्येतस्य, तृनन्तस्य, तृजन्तस्य, स्वसृ नप्तृ नेष्टृ त्वष्टृ क्षत्तृ होतृ पोतृ पशास्तृ इत्येतेषां चाङ्गानामुपधाया दीर्घो भवति सर्वनामस्थाने परतोऽसम्बुद्धौ। अप् आपः। बह्वाम्पि तडागानि इति केचिदिच्छन्ति, तत्र समासान्तो विधिरनित्यः इति समासान्तो न क्रियते। नित्यमपि च नुममकृत्व दीर्घत्वम् इष्यते। तृन् कर्तारौ कटान्। वदितारौ जनापवादान्। कर्तारः। तृच् कर्तारौ कटस्य। कर्तारः। हर्तारौ भारस्य। हर्तारः। स्वसृ स्वसा, स्वसारौ, स्वसारः। नप्तृ नप्ता, नप्तारौ, नप्तारः। नेष्टृ नेष्टा, नेष्टारौ, नेष्टारः। त्वष्टृ त्वष्टा, त्वष्टारौ, त्वष्टारः। क्षत्तृ क्षत्ता, क्षत्तारौ, क्षत्तारः। होतृ होता, होतारौ, होतारः। पोतृ पोता, पोतारौ, पोतारः। प्रशास्तृ प्रशास्ता, प्रशास्तारौ, प्रशास्तारः। नप्त्रादिनां ग्रहणमव्युत्पत्तिपक्षे विध्यर्थम्। व्युत्पत्तिपक्षे नियमार्थम्, एवम् भूतानामन्येषां संज्ञाशब्दानां दीर्घो मा भूतिति। पितरौ, पितरः। मातरौ,मातरः। असम्बुद्धौ इति किम्? हे कर्तः। हे स्वसः।

Siddhanta Kaumudi

Up

index: 6.4.11 sutra: अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्


अबादीनामुपधाया दीर्घः स्यादसंबुद्धौ सर्वनामस्थाने परे । नप्त्रादिग्रहणं व्युत्पत्तिपक्षे नियमार्थम् । उणादिनिष्पन्नानां तृन्तृजन्तानां चेद्भवति तर्हि नप्त्रादीनामेव ॥ तेन पितृभ्रातृप्रभृतीनां न । उद्गातृशब्दस्य तु भवत्येव । समर्थ <{SK647}> सूत्रे उद्गातार इति भाष्यप्रयोगात् । क्रोष्टा । क्रोष्टारौ । क्रोष्टारः । क्रोष्टारम् । क्रोष्टारौ । क्रोष्टून् ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.11 sutra: अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्


अबादीनामुपधाया दीर्घः असंबुद्धौ सर्वनामस्थाने। क्रोष्टा। क्रोष्टारौ। क्रोष्टारः। क्रोष्टून्॥

Neelesh Sanskrit Detailed

Up

index: 6.4.11 sutra: अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्


अप् (= जलम्), तृच् (= तृच्-प्रत्ययान्तशब्दः), तृन् (= तृन्-प्रत्ययान्तशब्दः), स्वसृ ( = भगिनी), नप्तृ ( = पौत्रः / दौहित्रः), नेष्टृ ( = ऋत्विग्विशेषः), त्वष्टृ (= प्रजापतिः ), क्षत्तृ ( = सारथिः), होतृ (= ऋत्विग्), पोतृ (= ऋत्विग्विशेषः), प्रशास्तृ ( = राजा) एतेषां शब्दानां सर्वनामस्थानवाचके प्रत्यये परे अङ्गस्य उपधायाः दीर्घः भवति । परन्तु सम्बोधनैकवचनस्य सुँ-प्रत्यये परे अयं दीर्घादेशः न भवति ।

कानिचन उदाहरणानि पश्यामः -

1) तृच्-प्रत्ययान्तशब्दः यथा 'कर्तृ' - अस्य प्रथमा-द्विवचनस्य रूपम् -

कर्तृ + औ [प्रथमा-द्विवचनस्य औ-प्रत्ययः]

→ कर्तर् + औ [ऋतो ङिसर्वनामस्थानयोः 7.3.110 इत्यनेन सर्वनामस्थाने परे ऋकारान्तस्य अङ्गस्य गुणः । उरण् रपरः इत्यनेन सः च रपरः]

→ कर्तार् + औ [अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् 6.4.11 इत्यनेन उपधादीर्घः]

→ कर्तारौ ।

2) त्वष्टृ + जस् [प्रथमाबहुवचनस्य प्रत्ययः] इति स्थिते -

→ त्वष्टर् + अस् ऋतो ङिसर्वनामस्थानयोः 7.3.110 इत्यनेन ऋकारस्य गुणः रपरः अकारः]

→ त्वष्टारः [अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् 6.4.11 इत्यनेन उपधादीर्घः]

3) स्वसृ + अम् [द्वितीयैकवचनस्य प्रत्ययः] इति स्थिते -

→ स्वसर् + अम् ऋतो ङिसर्वनामस्थानयोः 7.3.110 इत्यनेन ऋकारस्य गुणः रपरः अकारः]

→ स्वसारम् [अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् 6.4.11 इत्यनेन उपधादीर्घः]

4) अप्-शब्दस्य प्रथमाबहुचनस्य रूपमप् + जस् → आपः इति भवति । इत्यत्रापि उपधादीर्घः अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् 6.4.11 अनेन सूत्रेण विधीयते ।

सम्बोधनैकवचनस्य सुँ-प्रत्यये परे अयं दीर्घादेशः न भवति । यथा - दातृ + सुँ [सम्बुद्धिः] = दातः ।

ज्ञातव्यम् - भाष्यकारेण उद्गातृ (= यज्ञेषु यः सामगायनं करोति सः) अयं शब्दः अपि अस्यामावल्याम् स्वीकृतः अस्ति । अतः अस्य शब्दस्य अपि सर्वनामस्थाने परे उपधादीर्घः भवति । यथा - उद्गातारौ, उद्गातारः ।

Balamanorama

Up

index: 6.4.11 sutra: अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्


अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतॄ- प्रशास्तॄणाम् - अप्तृन् । 'नोपधायाः' इत्यत 'उपधाया' इत्यनुवर्तते ।सर्वनामस्थाने चासंबुद्धौ॑ इति चकारवर्जमनुवर्तते । तदाह — अबादीनामिति । अत्र अष्टाध्यायां तावत् 'तृन्' इति सूत्रेण, 'ण्वुल्तृचौ' इति सूत्रेण च कर्तरि तृन्तृचौ विहितौ । तथा उणादिषुतृन्तृचौ शंसिक्षादादिभ्यः संज्ञायां चाऽनिटौ॑ 'बहुलमन्यत्रापि' इति सूत्राभ्यां तृन्तृचो विधाय,नप्तृनेष्ट्टत्वष्ट्टहोतृपोतृभ्रातृजामातृमातृपितृदुहितृ॑ इति सूत्रेण नप्त्रादयो निपातिताः । ततश्च संज्ञाशब्दास्तृन्तृजन्ता औणादिका इति स्थितिः । तत्र तृजन्तत्वादेव सिद्धे नप्तार्दिग्रहणं व्यर्थमित्यत आह — नप्त्रादिग्रहणमिति । नियमशरीरमाह — उणादीति । तेनेति । औणादिकेषु नप्त्रादिसप्तानामेव तृन्तृजन्तानां दीर्घ इति नियमेव तदितरेषां पितृभ्रात्रादीनां न दीर्घ इति भावः । नच प्रशास्तृशब्द औणादिको न भवतीति भ्रमितव्यं, तस्यापि संज्ञाशब्दस्य शंसिक्षदादिगणप्रविष्टत्वेन ओणादिकत्वात् । अत्र मूले 'व्युत्पत्तिपक्षे' इत्युक्त्या अव्युत्पत्तिपक्षे नप्त्रादिसप्तानां तृन्तृजन्तत्वाऽभावादप्राप्तौ नप्त्रादिग्रहणमर्थवत् । तदितरपितृमात्रादिशब्दानां तु औणादिकानामव्युत्पन्नतया तृन्तृजन्तत्वाऽभावादेव न दीर्घ इति सूचितम् । नन्वेवं सति उद्गातृशब्दस्यापि संज्ञाशब्दस्य शंसिक्षदादित्वेन औणादिकत्वात्तस्य च नुप्त्रादिसप्तस्वनन्तर्भावात्कथं दीर्घ इत्यत आह — उद्गातृशब्दस्येति । 'ण्वुल्तृचौ' इति सूत्रस्थ भाष्ये तु 'अप्तृ' इत्येवास्तु, तृन्तृचोग्र्रहणं मास्त्विति प्रपञ्चितम् ।तृ॑न्निति भाष्ये तु तृन्विधौऋच्विक्षु चानुपसर्गस्ये॑ति वक्तव्यम् । होता । पोता । अनुपसर्गस्य किम् । प्रशास्ता । प्रतिहर्ता । औणादिकतृजन्त एवायम् ।नयतेस्तृन् वक्तव्यः षुक्च॑ । नेष्टा ।त्विषेर्देवतायां तृन् वक्तव्यः । अकारश्चोपधाया अनिट्त्वं च॑ । त्वष्टा ।क्षदेश्च युक्ते तृन् वक्तव्यः॑ । क्षत्ता । इत्येवं होतृपोतृनेष्टृत्वष्टृक्षत्तृशब्दास्तृन्नन्ता व्युत्पादिताः । तन्मते तु तेषां पञ्चानामिहग्रहणं प्रपञ्चार्थम् । नप्तृप्रशास्तृग्रहणमेवोक्तनियमार्थमित्यन्यत्र विस्तरः । क्रोष्टेति । क्रोष्टन् स् #इति स्थिते एकदेशाविकृतस्यानन्यतया तृजन्तत्वाद्दीर्घः । हल्ङ्यादिना सुलोपः । नलोपः । यद्यपिसर्वनामस्थाने चे॑त्येवात्र दीर्घः सिध्यति तथापि परत्वादप्तृन्नित्येव दीर्घो न्याय्यः । क्रोष्टाराविति । क्रोष्टु-औ इति स्थिते तृज्वद्भावः । क्रोष्टु-आ इति स्थिते ।

Padamanjari

Up

index: 6.4.11 sutra: अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्


आप इति । अप्शब्दस्य नित्यं बहुवचनान्तत्वाद् द्विवचनैकवचनयोरसम्भवः । बह्वाम्पीति । बहुव्रीहिः । अङ्गाधिकारे तस्य च तदुतरपदस्य चेति तदन्तविधिरभ्युपगतः । किं पुनरत्रेष्टव्यम्, न तावद् ऋक्पूरब्धूः इति प्राप्तस्य समासान्तस्याभावः इत्याह - तत्रेति । यत्पुनरेष्टव्यं तद्दर्शयति - नित्यमपीति । कृताकृतप्रसङ्गित्वान्नित्यो नुम् । जनापवादानिति । न लोकाव्यय इत्यादिना तृन्योगे षष्ठीप्रतिषेधात् कर्मणि द्वितीयैव भवति । एतच्च तृन्नन्तत्वाभिव्यक्तये प्रयुक्तम् , एतेन कटस्येतिव्याख्यातम् । तुरिष्ठेमेयस्सु, तुश्च्छन्दसि इतिवत् सामान्यनिर्द्देशे कर्तव्ये, तृन्तृचोर्नेदेनोपादाने प्रयोजनं चिन्त्यम् । अव्युत्पत्तिपक्षे इति । नावश्यं व्युत्पत्तिकार्यं भवतीत्येतद् अतः कृकमिकंस इत्यत्र कंसग्रहणाल्लभ्यते, ज्ञापकादिति भावः । व्युत्पत्तिपक्ष इति । नमेस्तृचि मकारस्य पकारः - नप्ता, नयतेस्तृनि षुक् गुणश्च - नेष्टा, त्विषेरच्चोपधायाः - त्वाष्टा क्षदेस्तृन्यनिट्त्वम् - क्षता होता, पोता - तृनेव प्रपूर्वाच्छासेस्तृच्, अनिट्त्वं च - प्रशास्ता । एवम्भूतानामिति । एवम्भूतानामिति । अस्यैव विवरणम् - संज्ञाशब्दानामिति ॥