अतेः शुनः

5-4-96 अतेः शुनः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः तत्पुरुषस्य टच्

Sampurna sutra

Up

index: 5.4.96 sutra: अतेः शुनः


तत्पुरुषस्य अतेः शूनः टच्

Neelesh Sanskrit Brief

Up

index: 5.4.96 sutra: अतेः शुनः


यस्मिन् तत्पुरुषसमासे पूर्वपदम् 'अति' तथा उत्तरपदम् 'श्वन्' इति अस्ति, तस्मात् टच् इति समासान्तप्रत्ययः भवति ।

Kashika

Up

index: 5.4.96 sutra: अतेः शुनः


अतिशब्दात् परः यः श्वन्शब्दः तदन्तात् तत्पुरुषात् टच् प्रत्ययो भवति। अतिक्रान्तः श्वानमतिश्वो वराहः। जववानित्यर्थः। अतिश्वः सेवकः। सुष्ठु स्वामिभक्तः इत्यर्थः। अतिश्वी सेवा। अतिनीचा इत्यर्थः।

Siddhanta Kaumudi

Up

index: 5.4.96 sutra: अतेः शुनः


अतिश्वो वराहः । अतिश्वी सेना ॥

Neelesh Sanskrit Detailed

Up

index: 5.4.96 sutra: अतेः शुनः


यस्मिन् तत्पुरुषसमासे पूर्वपदम् 'अति' तथा उत्तरपदम् 'श्वन्' इति अस्ति, तस्मात् टच् इति समासान्तप्रत्ययः भवति । यथा -

अतिक्रान्तः श्वानम् (surpasses a dog in certain quality, e.g. speed of running) [<!अत्यादयः क्रान्ताद्यर्थे द्वितीयया!> इति प्रादिसमासः]

→ अति + श्वन् + टच्

→ अति + श्व् + अ [नस्तद्धिते 6.4.144 इति टिलोपः]

→ अतिश्व

अतिक्रान्तः श्वानम् सः अतिश्वः वराहः ।

स्त्रीत्वे विवक्षिते प्रत्ययस्य टित्त्वात् टिड्ढाणञ्... 4.1.15 इत्यनेन ङीप्-प्रत्ययः भवति । अतिक्रान्तः श्वानम् सः अतिश्वी अजा ।

विशेषः - 'टच्' इति प्रत्ययः तद्धितप्रत्ययः अस्ति, अतः अत्र प्रक्रियायाम् श्वयुवमघोनामतद्धिते 6.4.133 इत्यनेन सम्प्रसारणम् न भवति ।

Balamanorama

Up

index: 5.4.96 sutra: अतेः शुनः


अतेः शुनः - अतेश्शुनः । अतीत्यव्ययात्परो यः आन्शब्दस्तदन्तात्तत्पुरुषाट्टजित्यर्थः । अतिआ इति । आआनमतिकान्त इति विग्रहः । अत्यादय इति समासः । टचि, टिलोपः । आआपेक्षयाधिकवेगवान्वराह इत्यर्थः । अतिआई सेवेति । आआनमतिक्रान्तेत्यर्थः । आआपेक्षया नीचा सेवेति यावत् । टच्, टिलोपः । टित्त्वान्ङीप्, यस्येति चेत्यकारलोपः ।