5-1-130 हायनान्तयुवादिभ्यः अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तस्य भावः स्त्वतलौ आ च त्वात् कर्मणि
index: 5.1.130 sutra: हायनान्तयुवादिभ्योऽण्
'तस्य भावः, कर्मचि च' (इति) हायनान्त-युवादिभ्यः अण्
index: 5.1.130 sutra: हायनान्तयुवादिभ्योऽण्
'भावः' तथा 'कर्म' एतयोः अर्थयोः षष्ठीसमर्थेभ्यः हायनान्तशब्देभ्यः युवादिगणस्य च शब्देभ्यः अण् प्रत्ययः भवति ।
index: 5.1.130 sutra: हायनान्तयुवादिभ्योऽण्
हायनान्तेभ्यः प्रातिपदिकेभ्यः युवादिभश्च अण् प्रत्ययो भवति भावकर्मणोरर्थयोः। द्विहायनस्य भावः कर्म ना द्वैहायनम्। त्रैहायनम्। युवादिभ्यः यौवनम् स्थाविरम्। श्रोत्रियस्य यलोपश्च वाच्यः। श्रोत्रियस्य भावः कर्म वा श्रौत्रम्। युवन्। स्थविर। होतृ। यजमान। कमण्डलु। पुरुषासे। सुहृत्। यातृ। श्रवण। कुस्त्री। सुस्त्रि। मुहृदय। सुभ्रातृ। वृषल। दुर्भ्रातृ। हृदयासे। क्षेत्रज्ञ। कृतक। परिव्राजक। कुशल। चपल। निपुण। पिशुन। सब्रह्मचारिन्। कुतूहल। अनृशंस। युवादिः।
index: 5.1.130 sutra: हायनान्तयुवादिभ्योऽण्
द्वैहायनम् । त्रैहायनम् । यौवनम् । स्थाविरम् ।<!श्रोत्रियस्य यलोपश्च !> (वार्तिकम्) ॥ श्रौत्रम् । कुशलचपलनिपुणपिशुनकुतूहलक्षेत्रज्ञा युवादिषु ब्राह्मणादिषु च पठ्यन्ते । कौशल्यम् । कौशलमित्यादि ॥
index: 5.1.130 sutra: हायनान्तयुवादिभ्योऽण्
ये शब्दाः 'हायनान्ताः' सन्ति, तथा च ये शब्दाः युवादिगणे विद्यन्ते, तेभ्यः षष्ठीसमर्थेभ्यः 'भावः' तथा 'कर्म' एतयोः अर्थयोः औत्सर्गिकरूपेण त्व-तल्-प्रत्यययोः प्राप्तयोः पक्षे वर्मानसूत्रेण अण्-प्रत्ययः अपि भवति । क्रमेण पश्यामः -
वर्षम् यावत् यस्य अवधिः अस्ति, नो चेत् प्रतिवर्षम् यः पुनः पुनः जायते, तस्य निर्देशः 'हायन' इत्यनेन क्रियते । Something that either lasts a year, or reappears every year is called हायन । 'हायनान्ताः' शब्दाः - यथा,द्विहायन (two year old) त्रियाहन (three year old) - आदयः वस्तुतः वयोवाचिनः सन्ति, अतः तेषाम् विषये प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् 5.1.129 इत्यनेन अञ्-प्रत्यये प्राप्ते तं बाधित्वा अण्-प्रत्ययविधानम् कर्तुम् इदम् सूत्रमुच्यते । यथा - द्विहायनस्य भावः कर्म वा द्वैहायनम् । पञ्चहायनस्य भावः कर्म वा पाञ्चहायनम् - आदयः ।
युवन्, स्थविर, होतृ, यजमान, कमण्डलु, पुरुषासे (गणसूत्रम्), सुहृत्, यातृ, श्रवण, कुस्त्री, सुस्त्रि, सुहृदय, सुभ्रातृ, वृषल, दुर्भ्रातृ, हृदयासे (गणसूत्रम्), क्षेत्रज्ञ, कृतक, परिव्राजक, कुशल, चपल, निपुण, पिशुन, सब्रह्मचारिन्, कुतूहल, अनृशंस ।
यथा -
अ) यूनः भावः कर्म वा
= युवन् + अण्
→ यौवन् + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः । नस्तद्धिते 6.4.144 इति टिलोपे प्राप्ते; तथा च अल्लोपोऽनः 6.4.134 इति उपधा-अकारस्य लोपे प्राप्ते अन् 6.4.167 इति प्रकृतिभावः।]
→ यौवन
2) स्थविरस्य भावः कर्म वा स्थाविरम् ।
3) होतुः भावः कर्म वा हौत्रम् ।
4) कुशलस्य भावः कर्म वा कौशलम् ।
5) निपुणस्य भावः कर्म वा नैपुणम् ।
6) कुतूहलस्य भावः कर्म वा कौतुहलम् ।
7) सुहृदः भावः सौहार्दम् । अत्र हृद्भगसिन्ध्वन्ते पूर्वपदस्य च 7.3.19 इति उभयपदवृद्धिः भवति ।
अस्मिन् गणे द्वे गणसूत्रे स्थापिते स्थः -
समासे विद्यमानस्य पुरुष-शब्दस्य विषये तु औत्सर्गिकौ त्व-तल्-प्रत्ययौ एव भवतः । महापुरुषस्य भावः कर्म वा महापुरुषत्वम् / महापुरुषता ।
हृदय + अण्
→ हृद् + अण् [हृदयस्य हृल्लेखयदण्लासेषु 6.3.50 इति हृद्-आदेशः]
→ हार्द् + अण् [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ हार्द
परन्तु समासे विद्यमानस्य पुरुष-शब्दस्य विषये तु औत्सर्गिकौ त्व-तल्-प्रत्ययौ एव भवः । परमहृदयस्य भावः कर्म वा परमहृदयत्वम्/परमहृदयता ।
स्मर्तव्यम् - 'सहार्दम्' अयम् शब्दः 'हार्देन सह' इति निर्मितः अस्ति । 'सहृदयस्य भावः' अस्मिन् अर्थे तु सहृदयत्वम् / सहृदयता - एतौ एव शब्दौ भवतः ।
विशेषः - अत्र द्वयोः अपि गणसूत्रयोः 'असे (= असमासे)' इति उक्तमस्ति । किम् तस्य प्रयोजनम् ? वस्तुतः प्रत्ययविधौ तदन्तविधिः न इष्यते; अतः युवादिगणे केवलम् 'पुरुष' उत 'हृदय' इति उच्यते चेदपि स एव अर्थः जायते यः 'असे' इत्यनेन निर्दिष्टः अस्ति । इत्युक्ते, अत्र 'असे' इत्यस्य आवश्यकता एव न । अतएव अस्मिन् विषये पदमञ्जरीकारः वदति - ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधादेव सिद्धे समासप्रतिषेधः चिन्त्यप्रयोजनः । न्यासकारस्य मतम् तु अस्मिन् विषये किञ्चित् भिद्यते; तत् अधिकम् ज्ञातुम् जिज्ञासवः न्यासमेव पश्यन्तु ।
युवादिगणस्य विषये द्वौ बिन्दू स्मर्तव्यौ -
'युवन्' तथा 'स्थविर' (old) एतौ शब्दौ वयोवाचिनौ स्तः । अतः एतेभ्यः प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् 5.1.129 इत्यनेन अञ्-प्रत्यये प्राप्ते तं बाधित्वा अण्-प्रत्ययः विधीयते ।
'कुशल', 'चपल', 'निपुण' , 'पिशुन', 'अनृशंस' - एते सर्वे शब्दाः गुणवचनब्राह्मणादिभ्यः कर्मणि च 5.1.124 इत्यत्र निर्दिष्टे ब्राह्मणादिगणे अपि सन्ति, अतः तेभ्यः गुणवचनब्राह्मणादिभ्यः कर्मणि च 5.1.124 इत्यनेन ष्यञ्-प्रत्ययः अपि विधीयते ।
अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - <!श्रोत्रियस्य यलोपश्च!> । इत्युक्ते, 'श्रोत्रिय' शब्दात् अपि 'भाव' तथा 'कर्म' एतयोः अर्थयोः अण् प्रत्ययः भवति, तथा च श्रोत्रियशब्दस्य यकारस्य लोपः भवति । यथा -
श्रोत्रियस्य भावः कर्म वा
= श्रोत्रिय + अण्
→ श्रोत्रि + अ ['य' इत्यस्य लोपः]
→ श्रौत्रि + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ श्रौत्र् + अ [यस्येति च 6.4.148 इति अन्तिम-इकार-लोपः]
→ श्रौत्र
विशेषः - पदमञ्जरीकारस्य मतेन एतत् वार्त्तिकम् <!श्रोत्रियस्य घलोपश्च!> इति अस्ति । इत्युक्ते, 'श्रोत्रिय' शब्दात् अण्-प्रत्यये कृते अस्मिन् शब्दे विद्यमानः घ-प्रत्ययः (= 'इय' इति दृश्यरूपम्) लुप्यते । रूपम् तु अत्रापि समानमेव भवति । यथा -
श्रोत्रिय + अण्
→ श्रोत्र् + अण् ['घ' (= इय) इत्यस्य लोपः]
→ श्रौत्र् + अ [यस्येति च 6.4.148 इति अकारलोपः]
→ श्रौत्र
स्मर्तव्यम् - अस्मिन् सूत्रे निर्दिष्टेभ्यः शब्देभ्यः भावकर्मार्थयोः औत्सर्गिकौ त्व-तल्-प्रत्ययौ अपि भवतः । यथा - द्विहायनस्य भावः कर्म वा द्विहायनत्वम् / द्विहायनता । यूनः भावः कर्म वा युवत्वम् / युवता ।
index: 5.1.130 sutra: हायनान्तयुवादिभ्योऽण्
हायनान्तयुवादिभ्योऽण् - हायनान्त । हायनान्तेभ्यो युवादिभ्यश्च षष्ठन्तेभ्यो भावकर्मणोरण्स्यादित्यर्थः । द्वैहायनमिति । द्विहायनस्य भावः कर्म वेति विग्रहः । वयोवचनलक्षणस्य अञो ।ञपवादः । एवं — त्रैहायनमपि । यौवनमिति ।अ॑निति प्रकृतिभावान्न टिलोपः । श्रत्रियस्येति । वार्तिकमिदम् । श्रोत्रियशब्दात्षष्ठन्ताद्भावकर्मणोरण्, प्रकृतेर्यलोपश्चेत्यर्थः । येति सङ्घातग्रहणम् । श्रोत्रमिति । छन्दोऽधीते इत्यर्थे छन्दस्शब्दाद्धप्रत्यये तस्य इयादेशे प्रकृतेः श्रोत्र इत्यादेशेयस्येति चे॑त्यल्लोपे श्रोत्रियशब्दः । श्रोत्रियस्य भावः कर्म वेत्यर्थे श्रोत्रियशब्दादणि यकाराऽकारसङ्घातस्य लोपे रेफादिकारस्ययस्येति चे॑ति लोपे श्रोत्रमिति रूपम् । यकारादकारस्ययस्येति चे॑ति लोपे सति यकारमात्रस्यानेन लोपे तु रेफादिकारस्य यण्स्यात् । नच तस्ययस्येति चे॑ति लोपः शङ्क्यः,लक्ष्ये लक्षणस्य सकृदेव प्रवृत्ति॑रिति न्यायात् । अकारलोपस्य स्थानित्वेन इकारान्तस्य भत्वाऽभावाच्च ।श्रोत्रियस्य घलोपश्चे॑त्येके पठन्ति ।