जहातेश्च

6-4-116 जहातेः च असिद्धवत् अत्र आभात् क्ङिति सार्वधातुके हलि इत् अन्यतरस्याम्

Sampurna sutra

Up

index: 6.4.116 sutra: जहातेश्च


जहातेः अङ्गस्य हलि सार्वधातुके क्ङिति इत् अन्यतरस्याम्

Neelesh Sanskrit Brief

Up

index: 6.4.116 sutra: जहातेश्च


हा-धातोः हलादि-सार्वधातुके कित्/ङित्-प्रत्यये परे विकल्पेन ह्रस्व-इकारादेशः भवति ।

Neelesh English Brief

Up

index: 6.4.116 sutra: जहातेश्च


The verb root 'हा' is converted to ह्रस्व-इकार when followed by हलादि-सार्वधातुक कित्/ङित्-प्रत्यय.

Kashika

Up

index: 6.4.116 sutra: जहातेश्च


जहातेश्च इकारादेशो भवति अन्यतरस्यां हलादौ क्ङिति सार्वधातुके परतः। जहितः, जहीतः। जहिथः, जहीथः। हलादौ इत्येव, जहति। क्ङिति इत्येव, जहाति। सार्वधातुके इत्येव, हीयते। जेहीयते। पृथ्ग्योगकरणमुत्तरर्थम्।

Siddhanta Kaumudi

Up

index: 6.4.116 sutra: जहातेश्च


इत्स्याद्वा हलादौ क्ङिति सार्वधातुके । पक्षे ईत्वम् । जहितः । जहीतः । जहति । जहौ ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.116 sutra: जहातेश्च


इद्वा स्याद्धलादौ क्ङिति सार्वधातुके। जहितः॥

Neelesh Sanskrit Detailed

Up

index: 6.4.116 sutra: जहातेश्च


ओहाक् (त्यागे) इति जुहोत्यादिगणस्य धातुः । अस्य धातोः हलादि-सार्वधातुके कित्/ङित्-प्रत्यये परे ई हल्यघोः 6.4.113 इत्यनेन ईकारादेशः विधीयते । तं विकल्पेन बाधित्वा वर्तमानसूत्रेण ह्रस्व-इकारादेशः अपि भवति ।

यथा, अस्य लट्-लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रिया इयम् -

हा + लट् [वर्तमाने लट् 3.2.123 इति लट्]

→ हा + तस् [तिप्तस्.. 3.4.78 इति तस् । सार्वधातुकमपित् 1.2.4 इति ङित्-वत् भावः]

→ हा + शप् + तस् [कर्तरि शप् 3.1.68 इति शप्]

→ हा + तस् [जुहोत्यादिभ्यः श्लुः 2.4.75 इति श्लुः]

→ हा हअ + तस् [श्लौ 6.4.10 इति द्वित्वम्]

→ ह हा + तस् [ह्रस्वः 7.4.59 इति ह्रस्वः]

→ झ हा + तस् [कुहोश्चुः 7.4.62 इत्यनेन संवार-नाद-घोष-महाप्राण-हकारस्य तादृशः एव चवर्गीयः झकारः]

→ झ हि + तस् / झ ही तस् [जहातेश्च 6.4.116 इति वैकल्पिकः ह्रस्व-इकारादेशः । तदभावात् ई हल्यघोः 6.4.113 इत्यनेन ईकारादेशः]

→ झहितः / झहीतः [विसर्गनिर्माणम्]

→ जहितः / जहीतः [अभ्यासे चर्च्च 8.4.54 इति जश्त्वम्]

आर्धधातुके प्रत्यये परे अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, 'हा' धातोः कर्मणि लट्लकारस्य प्रथमपुरुषैकवचनम् 'हीयते' इति भवति । अत्र 'यक्' इति कित्-आर्धधातुकप्रत्ययः अस्ति, अतः अत्र ह्रस्व-इकारादेशः न भवति । केवलं घुमास्थागापाजहातिसां हलि 6.4.66 इत्यनेन दीर्घादेशे कृते रूपं सिद्ध्यति ।

Balamanorama

Up

index: 6.4.116 sutra: जहातेश्च


जहातेश्च - जहातेश्च ।इद्दरिद्रस्ये॑त्यत इदिति,भियोऽन्यतरस्या॑मित्यतो हलीति चत्यभिप्रेत्य शेषं पूरयति — इत्स्याद्वेति । जहतीति । अब्यस्तत्वाददादेशेश्नाब्यस्तयो॑रित्याल्लोपः । जहाविति । जहतुः जहुः । जहिथ — जहाथ जहथुः दजह । जहौ जहिव जहिम । हाता । हास्यति । जहितादिति । जहिताम् — जहीताम् जहतु ।

Padamanjari

Up

index: 6.4.116 sutra: जहातेश्च


अत्रापि न सार्वधातुके त्यिस्योपयोगः, अत एवास्य प्रत्युदाहरणं न प्रदर्शितम् । अभ्यस्तस्य इत्यनुवृतेरार्धधातुके न भविष्यति, लिडजादिः ॥