6-4-116 जहातेः च असिद्धवत् अत्र आभात् क्ङिति सार्वधातुके हलि इत् अन्यतरस्याम्
index: 6.4.116 sutra: जहातेश्च
जहातेः अङ्गस्य हलि सार्वधातुके क्ङिति इत् अन्यतरस्याम्
index: 6.4.116 sutra: जहातेश्च
हा-धातोः हलादि-सार्वधातुके कित्/ङित्-प्रत्यये परे विकल्पेन ह्रस्व-इकारादेशः भवति ।
index: 6.4.116 sutra: जहातेश्च
The verb root 'हा' is converted to ह्रस्व-इकार when followed by हलादि-सार्वधातुक कित्/ङित्-प्रत्यय.
index: 6.4.116 sutra: जहातेश्च
जहातेश्च इकारादेशो भवति अन्यतरस्यां हलादौ क्ङिति सार्वधातुके परतः। जहितः, जहीतः। जहिथः, जहीथः। हलादौ इत्येव, जहति। क्ङिति इत्येव, जहाति। सार्वधातुके इत्येव, हीयते। जेहीयते। पृथ्ग्योगकरणमुत्तरर्थम्।
index: 6.4.116 sutra: जहातेश्च
इत्स्याद्वा हलादौ क्ङिति सार्वधातुके । पक्षे ईत्वम् । जहितः । जहीतः । जहति । जहौ ॥
index: 6.4.116 sutra: जहातेश्च
इद्वा स्याद्धलादौ क्ङिति सार्वधातुके। जहितः॥
index: 6.4.116 sutra: जहातेश्च
ओहाक् (त्यागे) इति जुहोत्यादिगणस्य धातुः । अस्य धातोः हलादि-सार्वधातुके कित्/ङित्-प्रत्यये परे ई हल्यघोः 6.4.113 इत्यनेन ईकारादेशः विधीयते । तं विकल्पेन बाधित्वा वर्तमानसूत्रेण ह्रस्व-इकारादेशः अपि भवति ।
यथा, अस्य लट्-लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रिया इयम् -
हा + लट् [वर्तमाने लट् 3.2.123 इति लट्]
→ हा + तस् [तिप्तस्.. 3.4.78 इति तस् । सार्वधातुकमपित् 1.2.4 इति ङित्-वत् भावः]
→ हा + शप् + तस् [कर्तरि शप् 3.1.68 इति शप्]
→ हा + तस् [जुहोत्यादिभ्यः श्लुः 2.4.75 इति श्लुः]
→ हा हअ + तस् [श्लौ 6.4.10 इति द्वित्वम्]
→ ह हा + तस् [ह्रस्वः 7.4.59 इति ह्रस्वः]
→ झ हा + तस् [कुहोश्चुः 7.4.62 इत्यनेन संवार-नाद-घोष-महाप्राण-हकारस्य तादृशः एव चवर्गीयः झकारः]
→ झ हि + तस् / झ ही तस् [जहातेश्च 6.4.116 इति वैकल्पिकः ह्रस्व-इकारादेशः । तदभावात् ई हल्यघोः 6.4.113 इत्यनेन ईकारादेशः]
→ झहितः / झहीतः [विसर्गनिर्माणम्]
→ जहितः / जहीतः [अभ्यासे चर्च्च 8.4.54 इति जश्त्वम्]
आर्धधातुके प्रत्यये परे अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, 'हा' धातोः कर्मणि लट्लकारस्य प्रथमपुरुषैकवचनम् 'हीयते' इति भवति । अत्र 'यक्' इति कित्-आर्धधातुकप्रत्ययः अस्ति, अतः अत्र ह्रस्व-इकारादेशः न भवति । केवलं घुमास्थागापाजहातिसां हलि 6.4.66 इत्यनेन दीर्घादेशे कृते रूपं सिद्ध्यति ।
index: 6.4.116 sutra: जहातेश्च
जहातेश्च - जहातेश्च ।इद्दरिद्रस्ये॑त्यत इदिति,भियोऽन्यतरस्या॑मित्यतो हलीति चत्यभिप्रेत्य शेषं पूरयति — इत्स्याद्वेति । जहतीति । अब्यस्तत्वाददादेशेश्नाब्यस्तयो॑रित्याल्लोपः । जहाविति । जहतुः जहुः । जहिथ — जहाथ जहथुः दजह । जहौ जहिव जहिम । हाता । हास्यति । जहितादिति । जहिताम् — जहीताम् जहतु ।
index: 6.4.116 sutra: जहातेश्च
अत्रापि न सार्वधातुके त्यिस्योपयोगः, अत एवास्य प्रत्युदाहरणं न प्रदर्शितम् । अभ्यस्तस्य इत्यनुवृतेरार्धधातुके न भविष्यति, लिडजादिः ॥