आ च हौ

6-4-117 आ च हौ असिद्धवत् अत्र आभात् क्ङिति सार्वधातुके अन्यतरस्याम् जहातेः

Sampurna sutra

Up

index: 6.4.117 sutra: आ च हौ


जहातेः अङ्गस्य आ, इत् अन्यतरस्याम् हौ

Neelesh Sanskrit Brief

Up

index: 6.4.117 sutra: आ च हौ


हा-धातोः 'हि'प्रत्यये परे विकल्पेन इकारः / आकारः च आदेशरूपेण आगच्छतः ।

Neelesh English Brief

Up

index: 6.4.117 sutra: आ च हौ


The verb root 'हा' gets an optional इकारादेश or an आकारादेश when followed by the प्रत्यय 'हि'.

Kashika

Up

index: 6.4.117 sutra: आ च हौ


जहातेराकारश्च अन्तादेशो भवति इकारश्च अन्यतरस्यां हौ परतः। जहाहि, जहिहि, जहीहि।

Siddhanta Kaumudi

Up

index: 6.4.117 sutra: आ च हौ


जहातैर्हौ परे आ स्यात् चादिदीतौ । जहाहि । जहिहि । जहीहि । अजहात् । अजहुः ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.117 sutra: आ च हौ


जहातेर्है परे आ स्याच्चादिदीतौ। जहाहि, जहिहि, जहीहि। अजहात्। अजहुः॥

Neelesh Sanskrit Detailed

Up

index: 6.4.117 sutra: आ च हौ


ओहाक् (त्यागे) इति जुहोत्यादिगणस्य धातुः । अस्य धातोः लोट्-लकारस्य मध्यमपुरुषैकवचनस्य 'हि' प्रत्यये परे ई हल्यघोः 6.4.113 इत्यनेन ईकारादेशः विधीयते । तं विकल्पेन बाधित्वा वर्तमानसूत्रेण ह्रस्व-इकारादेशः अपि भवति, आकारादेशः अपि व भवति । प्रक्रिया इयम् -

हा + लोट् [लोट् च 3.3.162 इति लोट्]

→ हा + सिप् [तिप्तस्.. 3.4.78 इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]

→ हा + शप् + सिप् [कर्तरि शप् 3.1.68 इति शप्]

→ हा + सिप् [जुहित्यादिभ्यः श्लुः 2.4.75 इति श्लुः]

→ हा हा + सिप् [श्लौ 6.1.10 इति द्वित्वम्]

→ ह हा + सिप् [ह्रस्वः 7.4.59 इति ह्रस्वः]

→ झ हा + सिप् [कुहोश्चुः 7.4.62 इति संवार-नाद-घोष-महाप्राण-हकारस्य तादृशः एव चवर्गीयः झकारः]

→ झ हा + हि [सेह्यर्पिच्च 3.4.87 इति सि-इत्यस्य अपित् हि-आदेशः ।

→ झहाहि / झहिहि, झहीहि [आ च हौ 6.4.117 इति वैकल्पिकः आकारः, इकारः । उभयोः अभावे ई हल्यघोः 6.4.113 इत्यनेन ईकारादेशः]

→ जहाहि / जहिहि, जहीहि [अभ्यासे चर्च्च 8.4.54 इति जश्त्वम्]

Padamanjari

Up

index: 6.4.117 sutra: आ च हौ


सार्वधातुकमेव हि ॥