6-4-117 आ च हौ असिद्धवत् अत्र आभात् क्ङिति सार्वधातुके अन्यतरस्याम् जहातेः
जहातेः अङ्गस्य आ, इत् अन्यतरस्याम् हौ
हा-धातोः 'हि'प्रत्यये परे विकल्पेन इकारः / आकारः च आदेशरूपेण आगच्छतः ।
The verb root 'हा' gets an optional इकारादेश or an आकारादेश when followed by the प्रत्यय 'हि'.
जहातेराकारश्चान्तादेशो भवतीकारश्चान्यतरस्यां हौ परतः। जहाहि, जहिहि, जहीहि॥
जहातैर्हौ परे आ स्यात् चादिदीतौ । जहाहि । जहिहि । जहीहि । अजहात् । अजहुः ॥
जहातेर्है परे आ स्याच्चादिदीतौ। जहाहि, जहिहि, जहीहि। अजहात्। अजहुः॥
ओहाक् (त्यागे) इति जुहोत्यादिगणस्य धातुः । अस्य धातोः लोट्-लकारस्य मध्यमपुरुषैकवचनस्य 'हि' प्रत्यये परे <<ई हल्यघोः>> 6.4.113 इत्यनेन ईकारादेशः विधीयते । तं विकल्पेन बाधित्वा वर्तमानसूत्रेण ह्रस्व-इकारादेशः अपि भवति, आकारादेशः अपि व भवति । प्रक्रिया इयम् - हा + लोट् [<<लोट् च>> 3.3.162 इति लोट्] → हा + सिप् [<<तिप्तस्..>> 3.4.78 इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः] → हा + शप् + सिप् [<<कर्तरि शप्>> 3.1.68 इति शप्] → हा + सिप् [<<जुहित्यादिभ्यः श्लुः>> 2.4.75 इति श्लुः] → हा हा + सिप् [<<श्लौ>> 6.1.10 इति द्वित्वम्] → ह हा + सिप् [<<ह्रस्वः>> 7.4.59 इति ह्रस्वः] → झ हा + सिप् [<<कुहोश्चुः>> 7.4.62 इति संवार-नाद-घोष-महाप्राण-हकारस्य तादृशः एव चवर्गीयः झकारः] → झ हा + हि [<<सेह्यर्पिच्च>> 3.4.87 इति सि-इत्यस्य अपित् हि-आदेशः । → झहाहि / झहिहि, झहीहि [<<आ च हौ>> 6.4.117 इति वैकल्पिकः आकारः, इकारः । उभयोः अभावे <<ई हल्यघोः>> 6.4.113 इत्यनेन ईकारादेशः] → जहाहि / जहिहि, जहीहि [<<अभ्यासे चर्च्च>> 8.4.54 इति जश्त्वम्]
सार्वधातुकमेव हि ॥