6-4-115 भियः अन्यतरस्याम् असिद्धवत् अत्र आभात् क्ङिति सार्वधातुके हलि इत्
index: 6.4.115 sutra: भियोऽन्यतरस्याम्
भियः अङ्गस्य हलि सार्वधातुके क्ङिति इत् अन्यतरस्याम्
index: 6.4.115 sutra: भियोऽन्यतरस्याम्
भी-धातोः हलादि-सार्वधातुके कित्/ङित्-प्रत्यये परे विकल्पेन ह्रस्व-इकारादेशः भवति ।
index: 6.4.115 sutra: भियोऽन्यतरस्याम्
The last letter of the अङ्ग of verb root 'भी' is optionally converted to ह्रस्व-इकार when followed by हलादि-सार्वधातुक कित्/ङित्-प्रत्यय.
index: 6.4.115 sutra: भियोऽन्यतरस्याम्
भी इत्येतस्य अङ्गस्य अन्यतरस्याम् इकारादेशो भवति हलादौ क्ङिति सार्वधातुके परतः। बिभितः, बिभीतः। बिभिथः, बिभीथः। बिभिवः, बिभीवः। बिभिमः, बिभीमः। हलादौ इत्येव, विभ्यति। क्ङिति इत्येव, बिभेति। सार्वधातुके इत्येव, भीयते।
index: 6.4.115 sutra: भियोऽन्यतरस्याम्
इकारः स्याद्धलादौ क्ङिति सार्वधातुके । बिभितः । बिभीतः । बिभ्यति । बिभयांचकार । बिभाय । भेता ।{$ {!1085 ह्री!} लज्जायाम्$} । जिह्रेति । जिह्रीतः । जिह्रियति । जिह्रयांचकार । जिह्राय ।{$ {!1086 पॄ!} पालनपूरणयोः$} ॥
index: 6.4.115 sutra: भियोऽन्यतरस्याम्
इकारो वा स्याद्धलादौ क्ङिति सार्वधातुके। बिभितः, बिभीतः। बिभ्यति। बिभयाञ्चकार, बिभाय। भेता। भेष्यति। बिभेतु, बिभितात्, बिभीतात्। अबिभेत्। बिभीयात्। भीयात्। अभैषीत्। अभेष्यत्॥॥ {$ {! 3 ह्री !} लज्जायाम् $} ॥ जिह्रेति। जिह्रीतः। जिह्रियति। जिह्रयाञ्चकार, जिह्राय। ह्येता। ह्येष्यति। जिह्रेतु। अजिह्रेत्। जिह्रियात्। ह्रीयात्। अह्रैषीत्। अह्रेष्यत्॥ {$ {! 4 पॄ !} पालनपूरणयोः $}॥
index: 6.4.115 sutra: भियोऽन्यतरस्याम्
एतत् सूत्रम् जुहोत्यादिगणस्य 'ञिभी' (भये) धातोः विषये अस्ति । अस्य धातोः हलादि-सार्वधातुके कित्/ङित्-प्रत्यये परे विकल्पेन ह्रस्व-इकारादेशः भवति । यथा, अस्य धातोः लट्-लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रिया इयम् -
भी + लट् [वर्तमाने लट् 3.2.123 इति लट्]
→ भी + तस् [तिप्तस्.. 3.4.78 इति तस्]
→ भी + शप् + तस् [कर्तरि शप् 3.1.68 इति शप्]
→ भी + तस् [जुहोत्यादिभ्यः श्लुः 2.4.75 इति श्लुः]
→ भी भी + तस् [श्लौ 6.4.10 इति द्वित्वम्]
→ भि भी + तस् [ह्रस्वः 7.4.59 इति ह्रस्वः]
→ भि भि + तस् / भि भी तस् [भियोऽन्यतरस्याम् 6.4.115 इति ईकारस्य वैकल्पिकः ह्रस्वः]
→ भिभितः / भिभीतः [विसर्गनिर्माणम्]
→ बिभितः / बिभीतः [अभ्यासे चर्च 8.4.55 इति जश्त्वम्]
index: 6.4.115 sutra: भियोऽन्यतरस्याम्
भियोऽन्यतरस्याम् - भियोऽन्यतरस्याम् ।इद्दरिद्रस्ये॑त्यत इदिति,गमहने॑त्यतः क्ङितीति,ई हल्यघो॑रित्यतो हलीति,अत उ॑दित्यतः सार्वधातुके इति चानवर्तते इत्यभिप्रेत्य शेषं पूरयति — इकारः स्यादित्यादिना । बिभ्यतीति ।अदभ्यस्ता॑दित्यत् । बिभयामिति ।भीह्यीभृहुवां स्लुवच्चे॑ति श्लुवत्त्वाद्द्वित्वादीति भावः । बिभायेति । बिभ्यतुः । बिभयिथ — बिभेथ । बिभ्यिव बिभ्यिम । बेतति । भेष्यति । बिभेतु — बिभितात् — बिभीतात् बिभिताम् बिभीताम् — बिभ्यतु । बिभिहि — बिभीहि — बिभितात् — बिभीतात्, बिभीतम् — बिभीतम्, बिभित — बिभीत । बिभयानि बिभयाव बिभयाम । अबिभेत्, अबिभिताम् — अबिभीताम्, अबिभयुः । अबिभेः, अबिभितम् — अबिभीतम्, अबिभित-अबिभीत । अबिभयमबिभिव — अबिभीव अबिभम — अबिभीम । बिभियात् — बिभीयादित्यादि । आशीर्लिङ [भीयात्] भीयास्ताम् । अभैषीत् । अभेष्यत् । हृी लज्जायामिति । अनिट् । जिहियतीति ।अदभ्यस्ता॑दित्यत् । इयङ् । जिह्ययामिति । जिह्ययामिति । ह्येता । ह्येष्यति । जिह्येतु — जिह्यीतात् । जिह्यीहि । जिह्ययाणि । अजिह्येत् । जिह्यीयात् । ह्यीयात् । अह्रैषीत् । अह्येष्यत् । पृधातुः सेट् । लटस्तिपि शपः स्लौ द्वित्वे पृ पृ इति स्थिते —
index: 6.4.115 sutra: भियोऽन्यतरस्याम्
हलादौ क्ङिति सार्वधातुक इति । नैतेषामत्रोपयोगः, तथा च प्रत्युदाहरणं न प्रदर्शितम् । थथा हि - उजादावप्यस्तु बिभ्यतीति, एरनेकाचः इति ह्रस्वस्यापि यण् भविष्यति । न चेत्वविधेर्वैयर्थ्यम् हलादौचरितार्थत्वात् । तथा विभेतीति अक्ङित्यपि भवतु गुणो भविष्यति । इत्वविधिश्च क्ङिति चचरितार्थः । तथा थाभ्यस्तस्य इत्यनुवृतेर्भीत इत्यादावार्धधातुके न भविष्यति । क्वसावपि तर्हि प्राप्नोति छान्दसः क्वसुः, दृष्टानुविधिश्च्छन्दसि ॥