भियोऽन्यतरस्याम्

6-4-115 भियः अन्यतरस्याम् असिद्धवत् अत्र आभात् क्ङिति सार्वधातुके हलि इत्

Sampurna sutra

Up

index: 6.4.115 sutra: भियोऽन्यतरस्याम्


भियः अङ्गस्य हलि सार्वधातुके क्ङिति इत् अन्यतरस्याम्

Neelesh Sanskrit Brief

Up

index: 6.4.115 sutra: भियोऽन्यतरस्याम्


भी-धातोः हलादि-सार्वधातुके कित्/ङित्-प्रत्यये परे विकल्पेन ह्रस्व-इकारादेशः भवति ।

Neelesh English Brief

Up

index: 6.4.115 sutra: भियोऽन्यतरस्याम्


The last letter of the अङ्ग of verb root 'भी' is optionally converted to ह्रस्व-इकार when followed by हलादि-सार्वधातुक कित्/ङित्-प्रत्यय.

Kashika

Up

index: 6.4.115 sutra: भियोऽन्यतरस्याम्


भी इत्येतस्य अङ्गस्य अन्यतरस्याम् इकारादेशो भवति हलादौ क्ङिति सार्वधातुके परतः। बिभितः, बिभीतः। बिभिथः, बिभीथः। बिभिवः, बिभीवः। बिभिमः, बिभीमः। हलादौ इत्येव, विभ्यति। क्ङिति इत्येव, बिभेति। सार्वधातुके इत्येव, भीयते।

Siddhanta Kaumudi

Up

index: 6.4.115 sutra: भियोऽन्यतरस्याम्


इकारः स्याद्धलादौ क्ङिति सार्वधातुके । बिभितः । बिभीतः । बिभ्यति । बिभयांचकार । बिभाय । भेता ।{$ {!1085 ह्री!} लज्जायाम्$} । जिह्रेति । जिह्रीतः । जिह्रियति । जिह्रयांचकार । जिह्राय ।{$ {!1086 पॄ!} पालनपूरणयोः$} ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.115 sutra: भियोऽन्यतरस्याम्


इकारो वा स्याद्धलादौ क्ङिति सार्वधातुके। बिभितः, बिभीतः। बिभ्यति। बिभयाञ्चकार, बिभाय। भेता। भेष्यति। बिभेतु, बिभितात्, बिभीतात्। अबिभेत्। बिभीयात्। भीयात्। अभैषीत्। अभेष्यत्॥॥ {$ {! 3 ह्री !} लज्जायाम् $} ॥ जिह्रेति। जिह्रीतः। जिह्रियति। जिह्रयाञ्चकार, जिह्राय। ह्येता। ह्येष्यति। जिह्रेतु। अजिह्रेत्। जिह्रियात्। ह्रीयात्। अह्रैषीत्। अह्रेष्यत्॥ {$ {! 4 पॄ !} पालनपूरणयोः $}॥

Neelesh Sanskrit Detailed

Up

index: 6.4.115 sutra: भियोऽन्यतरस्याम्


एतत् सूत्रम् जुहोत्यादिगणस्य 'ञिभी' (भये) धातोः विषये अस्ति । अस्य धातोः हलादि-सार्वधातुके कित्/ङित्-प्रत्यये परे विकल्पेन ह्रस्व-इकारादेशः भवति । यथा, अस्य धातोः लट्-लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रिया इयम् -

भी + लट् [वर्तमाने लट् 3.2.123 इति लट्]

→ भी + तस् [तिप्तस्.. 3.4.78 इति तस्]

→ भी + शप् + तस् [कर्तरि शप् 3.1.68 इति शप्]

→ भी + तस् [जुहोत्यादिभ्यः श्लुः 2.4.75 इति श्लुः]

→ भी भी + तस् [श्लौ 6.4.10 इति द्वित्वम्]

→ भि भी + तस् [ह्रस्वः 7.4.59 इति ह्रस्वः]

→ भि भि + तस् / भि भी तस् [भियोऽन्यतरस्याम् 6.4.115 इति ईकारस्य वैकल्पिकः ह्रस्वः]

→ भिभितः / भिभीतः [विसर्गनिर्माणम्]

→ बिभितः / बिभीतः [अभ्यासे चर्च 8.4.55 इति जश्त्वम्]

Balamanorama

Up

index: 6.4.115 sutra: भियोऽन्यतरस्याम्


भियोऽन्यतरस्याम् - भियोऽन्यतरस्याम् ।इद्दरिद्रस्ये॑त्यत इदिति,गमहने॑त्यतः क्ङितीति,ई हल्यघो॑रित्यतो हलीति,अत उ॑दित्यतः सार्वधातुके इति चानवर्तते इत्यभिप्रेत्य शेषं पूरयति — इकारः स्यादित्यादिना । बिभ्यतीति ।अदभ्यस्ता॑दित्यत् । बिभयामिति ।भीह्यीभृहुवां स्लुवच्चे॑ति श्लुवत्त्वाद्द्वित्वादीति भावः । बिभायेति । बिभ्यतुः । बिभयिथ — बिभेथ । बिभ्यिव बिभ्यिम । बेतति । भेष्यति । बिभेतु — बिभितात् — बिभीतात् बिभिताम् बिभीताम् — बिभ्यतु । बिभिहि — बिभीहि — बिभितात् — बिभीतात्, बिभीतम् — बिभीतम्, बिभित — बिभीत । बिभयानि बिभयाव बिभयाम । अबिभेत्, अबिभिताम् — अबिभीताम्, अबिभयुः । अबिभेः, अबिभितम् — अबिभीतम्, अबिभित-अबिभीत । अबिभयमबिभिव — अबिभीव अबिभम — अबिभीम । बिभियात् — बिभीयादित्यादि । आशीर्लिङ [भीयात्] भीयास्ताम् । अभैषीत् । अभेष्यत् । हृी लज्जायामिति । अनिट् । जिहियतीति ।अदभ्यस्ता॑दित्यत् । इयङ् । जिह्ययामिति । जिह्ययामिति । ह्येता । ह्येष्यति । जिह्येतु — जिह्यीतात् । जिह्यीहि । जिह्ययाणि । अजिह्येत् । जिह्यीयात् । ह्यीयात् । अह्रैषीत् । अह्येष्यत् । पृधातुः सेट् । लटस्तिपि शपः स्लौ द्वित्वे पृ पृ इति स्थिते —

Padamanjari

Up

index: 6.4.115 sutra: भियोऽन्यतरस्याम्


हलादौ क्ङिति सार्वधातुक इति । नैतेषामत्रोपयोगः, तथा च प्रत्युदाहरणं न प्रदर्शितम् । थथा हि - उजादावप्यस्तु बिभ्यतीति, एरनेकाचः इति ह्रस्वस्यापि यण् भविष्यति । न चेत्वविधेर्वैयर्थ्यम् हलादौचरितार्थत्वात् । तथा विभेतीति अक्ङित्यपि भवतु गुणो भविष्यति । इत्वविधिश्च क्ङिति चचरितार्थः । तथा थाभ्यस्तस्य इत्यनुवृतेर्भीत इत्यादावार्धधातुके न भविष्यति । क्वसावपि तर्हि प्राप्नोति छान्दसः क्वसुः, दृष्टानुविधिश्च्छन्दसि ॥