6-4-109 ये च असिद्धवत् अत्र आभात् क्ङिति उतः प्रत्ययात् लोपः नित्यं करोतेः
index: 6.4.109 sutra: ये च
करोतेः अङ्गस्य उतः प्रत्ययस्य ये नित्यं लोपः
index: 6.4.109 sutra: ये च
कृ-धातोः विहितः यः प्रत्ययान्तः उकारः तस्य यकारे परे नित्यम् लोपः भवति ।
index: 6.4.109 sutra: ये च
The उकार occurring at end of a प्रत्यय that is attached to the verb root कृ is removed when followed by a यकार.
index: 6.4.109 sutra: ये च
यकारादौच प्रत्यये परतः करोतेः उत्तरस्य उकारप्रत्ययस्य नित्यं लोपो भवति। कुर्यात्, कुर्याताम्, कुर्युः।
index: 6.4.109 sutra: ये च
कृञ उलोपः स्याद्यादौ प्रत्यये परे । कुर्यात् । आशिषि । क्रियात् । कृषीष्ट । अकार्षीत् ।तनादिभ्यः -<{SK2547}> इति लुकोऽभावे ह्रस्वादङ्गात् <{SK2369}> इति सिचो लोपः । अकृत । अकृथाः ॥
index: 6.4.109 sutra: ये च
कृञ उलोपो यादौ प्रत्यये परे। कुर्यात्, कुर्वीत। क्रियात्, कृषीष्ट। अकार्षीत्, अकृत। अकरिष्यत्, अकरिष्यत॥
index: 6.4.109 sutra: ये च
डुकृञ् (करणे) इति तनादिगणस्य धातुः । अस्मात् परस्य 'उ' इति विकरणप्रत्ययस्य यकारे परे अनेन सूत्रेण नित्यं लोपः विधीयते । यथा, कृ-धातोः विधिलिङ्-लकारस्य प्रथमपुरुषैकवचनस्य रूपस्य प्रक्रिया इयम् -
कृ + लट् [विधिनिमन्त्रणा... 3.3.161 इति लिङ्]
→ कृ + तिप् [तिप्तस्.. 3.4.78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]
→ कृ + उ + ति [तनादिकृञ्भ्यः उः 3.1.73 इति उ-प्रत्ययः]
→ कृ + उ + त् [इतश्च 3.4.100 इति इकारलोपः]]
→ कृ + उ + यासुट् + त् [यासुट् परस्मैपदेषूदात्तो ङिच्च 3.4.103 इति यासुट्-आगमः]
→ कृ + उ + यास् + सुट् + त् [सुट् तिथोः 3.4.107 इति सुट्-आगमः]
--> कर् + उ + यास् + स् + त् [सार्वधातुकार्धधातुकयोः 7.3.84 इति गुणः]
→ कुर् + उ + यास् + स् + त् [अत उत् सार्वधातुके 6.4.110 इत्यनेन अकारस्य उकारादेशः]
→ कुर् + उ + या त् [लिङः सलोपोऽनन्त्यस्य 7.2.79 इति उभयसकारयोः लोपः । अत्र अग्रे हलि च 8.2.77 इति दीर्घादेशः प्राप्नोति, परन्तु सः न भकुर्छुराम् 8.2.79 इति निषिध्यते ।]
→ कुर् यात् [ये च 6.4.109 इति उकारलोपः]
→ कुर्यात् ।
स्मर्तव्यम् - उकारस्य लोपे कृते हलि च 8.2.77 इति दीर्घादेशस्य विषये अचः परस्मिन् पूर्वविधौ 1.1.57 इत्यनेन लुप्तः उकारः स्थानिवत्त्वं न प्राप्नोति, यतः न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु 1.1.58 इत्यनेन दीर्घविध्यर्थम् स्थानिवद्भावः विशेषरूपेण निषिद्ध्यते ।