अत उत् सार्वधातुके

6-4-110 अतः उत् सार्वधातुके असिद्धवत् अत्र आभात् क्ङिति उतः प्रत्ययात् करोतेः

Sampurna sutra

Up

index: 6.4.110 sutra: अत उत् सार्वधातुके


उतः प्रत्ययस्य करोतेः अङ्गस्य अतः सार्वधातुके क्ङिति उत्

Neelesh Sanskrit Brief

Up

index: 6.4.110 sutra: अत उत् सार्वधातुके


उकारान्त-प्रत्ययः यस्य अन्ते अस्ति तादृशस्य कृ-धातोः अङ्गस्य अकारस्य कित् / ङित् प्रत्यये परे उकारादेशः भवति ।

Neelesh English Brief

Up

index: 6.4.110 sutra: अत उत् सार्वधातुके


If an अङ्ग of verb root कृ ends in an उकारान्त प्रत्यय, then the अकार of that अङ्ग is converted to उकार when followed by a कित् / ङित् प्रत्यय.

Kashika

Up

index: 6.4.110 sutra: अत उत् सार्वधातुके


उकारप्रत्ययान्तस्य करोतेः अकारस्य स्थाने उकारः आदेशो भवति सार्वधातुके क्ङिति परतः। कुरुतः। कुर्वन्ति। सार्वधातुकग्रहणं किम्? भूतपूर्वेऽपि सार्वधातुके यथा स्यात्, कुरु। तपरकरणं लघूपधस्य गुणनिवृत्त्यर्थम्। क्ङिति इत्येव, करोति। करोषि। करोमि।

Siddhanta Kaumudi

Up

index: 6.4.110 sutra: अत उत् सार्वधातुके


उप्रत्ययान्तस्य कृञोऽकारस्य उत्स्यात्सार्वधातुके क्ङिति । उदिति तपरसामर्थ्यान्न गुणः । विदांकुरुतात् । विदांकुरुताम् । उतश्च-<{SK2334}>इति हेर्लुक् । आभीयत्वेन लुकोऽसिद्धत्वादूत्त्वम् । विदांकुरु । विदांकरवाणि । अवेत् । अवित्ताम् । सिजभ्यस्त-<{SK2226}> इति झेर्जुस् । अविदुः ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.110 sutra: अत उत् सार्वधातुके


उप्रत्ययान्तस्य कृञोऽत उत्सार्वधातुके क्ङिति। विदाङ्कुरुतात् । विदाङ्कुरुताम् । विदाङ्कुर्वन्तु । विदाङ्कुरु । विदाङ्करवाणि । अवेत् । अवित्ताम् । अविदुः ॥

Neelesh Sanskrit Detailed

Up

index: 6.4.110 sutra: अत उत् सार्वधातुके


डुकृञ् (करणे) इति तनादिगणस्य धातुः । अस्मात् परः यदा 'उ' इति विकरणप्रत्ययः आगच्छति, तदा सार्वधातुकार्धधातुकयोः 7.3.84 इत्यनेन कृ-इत्यस्य रपरे गुणे प्राप्ते 'करु' इति सिद्ध्यति । अस्य अङ्गस्य अकारस्य वर्तमानसूत्रेण उकारादेशः भवति । यथा -

  1. कृ-धातोः लट्-लकारस्य प्रथमपुरुषद्विवचनस्य रूपम् एतादृशम् सिद्ध्यति -

कृ + लट् [वर्तमाने लट् 3.2.123 इति लट्]

→ कृ + तस् [तिप्तस्.. 3.4.78 इति तस्-प्रत्ययः]

→ कृ + उ + तस् [तनादिकृञ्भ्यः उः 3.1.73 इति विकरणप्रत्ययः 'उ']

→ कर् + उ + तस् [सार्वधातुकार्धधातुकयोः 7.3.84 इत्यनेन कृ-इत्यस्य रपरः गुणः]

→ कुर् + उ + तस् [अत उत् सार्वधातुके 6.4.110 इति अकारस्य उकारः]

→ कुरुतः [विसर्गनिर्माणम्]

  1. कृ-धातोः लोट्लकारस्य मध्यमपुरुषैकवचनस्य रूपम् एतादृशम् सिद्ध्यति -

कृ + लोट् [लोट् च 3.3.162 इति लोट्]

→ कृ + सिप् [तिप्तस्.. 3.4.78 इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]

→ कृ + उ + सिप् [तनादिकृञ्भ्यः उः 3.1.73 इति उ-प्रत्ययः]

→ कर् + उ + सिप् [सार्वधातुकार्धधातुकयोः 7.3.84 इति अङ्गस्य गुणः]

→ कर् + उ + हि [सेह्यर्पिच्च 3.4.87 इति सि-प्रत्ययस्य अपित्-हि-आदेशः । 'अपित्'-त्वात् सार्वधातुकमपित् 1.2.4 इति ङित्-भावः]

→ कुर् + उ + हि [अत उत् सार्वधातुके 6.4.110 इत्यनेन ङित्-प्रत्यये परे अकारस्य उकारादेशः]

→ कुरु [उतश्च प्रत्ययादसंयोगपूर्वात् 6.4.106 इत्यनेन प्रत्ययान्ते विद्यमानात् असंयोगपूर्व-उकारात् परस्य हि-प्रत्ययस्य लुक्]

ज्ञातव्यम् -

  1. पित्-प्रत्ययः <ऽपिच्च ङिन्न ङिच्च पिन्नऽ> अनया परिभाषया ङित् नास्ति । अयं प्रत्ययः कित् अपि नास्ति । अतः अस्मिन् प्रत्यये परे वर्तमानसूत्रस्य प्रसक्तिः नास्ति । यथा, कृ-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् 'करोति' इति सिद्ध्यति । अत्र 'तिप्' इति पित्-सार्वधातुकप्रत्ययः अस्ति, अतः वर्तमानसूत्रेण अकारस्य उकारादेशः न भवति ।

  2. 'उ' इति विकरणप्रत्ययः तदा एव आगच्छति यदा अग्रे सार्वधातुकप्रत्ययः अस्ति । अतः 'उत्' इति ब्रूमश्चेत् पुनः 'सार्वधातुके' इति ग्रहणम् वस्तुतः अत्र न आवश्यकम् । परन्तु अग्रिमसूत्रेषु तस्य प्रयोजनम् दृश्यते ।

  3. अस्मिन् सूत्रे 'उ' इति विधीयमानः अंशः । <ऽभाव्यमानः अपि उकारः सवर्णान् गृह्णातिऽ> (परिभाषा २०) अनया परिभाषया विधीयमानः उकारः सवर्णानाम् ग्रहणम् अवश्यं करोति । परन्तु अत्र सवर्णानां ग्रहणं क्रियते चेदपि ह्रस्व-अकारस्य स्थाने उच्चारणकालसाधर्म्यात् ह्रस्व-उकारः एव भवितुम् अर्हति । अतः अत्र तपरकरणं कृत्वा सवर्णहग्रहणस्य निवारणं नैव आवश्यकम् । इत्युक्ते, अत्र 'उ' इति तपरकरणं विना उच्यते चेदपि नैव दोषाय । अस्यां स्थितौ अपि अस्मिन् सूत्रे 'उत्' इत्यत्र तपरकरणम् कृतम् अस्ति । एतत् तपरकरणम् 'नित्यम् ह्रस्वस्यैव श्रवणम् भवेत्' इति ज्ञापयितुम् कृतम् अस्ति । अनेन 'कुर् + उ + तस्' इति स्थिते पुगन्तलघूपधस्य च 7.3.86 इति उकारस्य गुणादेशः न भवति ।

Balamanorama

Up

index: 6.4.110 sutra: अत उत् सार्वधातुके


अत उत् सार्वधातुके - अत उत् । उप्रत्ययान्तस्येति ।उतश्च प्रत्यया॑दित्यतस्तदनुवृत्तेरिति भावः । अकारस्य उत्त्वे कृते तस्य लघूपधगुणमाशङ्क्य आह -तपरेति । इदं स्थानिवत्सूत्रे भाष्ये स्पष्टम् । विदाङ्कुरुतामिति । विदाङ्कुर्वन्त्वित्यपि ज्ञेयम् ।न भकुर्छुरा॑मिति निषेधात्हलि चे॑ति दीर्घो न । हेर्लुगिति । तर्हि सार्वधातुकाऽभावात्कथमुत्त्वमित्यत आह — आभीयत्वेनेति । विदांकुर्विति । विदांकुरुतात् विदांकुरुतम् विदांकुरुत । विदांकरवाणीति । आटः पित्त्वेन ङित्त्वाऽभावादुकारस्य गुण इति भावः । विदांकरवाव विदांकरवाम । लडआह -अवेदिति । हल्ङ्यादिना सिपो लोपे विशेषमाह -

Padamanjari

Up

index: 6.4.110 sutra: अत उत् सार्वधातुके


करोतेरुप्रत्ययान्तस्येति । उतश्च प्रत्ययात् इत्यनुवृतेर्लभ्यते । सार्वधातुक इति किमिति । सत्यपि सार्वधातुकग्रहखणे स्यतास्यान्तस्य प्रसङ्गकरिष्यावः, कर्ताराविति स्यातासिभ्यां व्यवधानान्न भविष्यति । कुरुते - त्यित्रापि तर्ह्युप्रत्ययेन व्यवधानान्न स्यात् । स्मात्सार्वधातुके परतः करोतेरङ्गस्येत्यर्थसम्भावात्सार्वधातुके परतो यदङ्गं तदवयवस्य करोतेरित्याश्रयणीयम् । एवं च स्यतास्यन्तस्यापि प्रसङ्ग इति । उतश्च प्रत्ययात् इत्यवश्यमनुवर्त्यम्, उप्रत्ययान्तात्करोतेः परं क्ङ्त्सार्विधातुकमेवेति प्रशनः । भूतपूर्वेऽपीति । करु - हि इति स्थिते उत्वं च प्राप्नोति, हिलुक्च, नित्यत्वाद्धिलुकि कृते क्ङितः परस्याभावादुत्वं न स्यात् । प्रत्यात् । प्रत्ययलक्षणं च न लुमताङ्गस्य इति प्रतिषिद्धम् । तस्माद् भूतपूर्वेऽपि सार्वधातुके यथा स्यादिति सार्वधातुकग्रहणम् । आसिद्धो हिलुक्, तस्यासिद्धत्वादुत्वं भविष्यति । तस्माद्विस्पष्यार्थं सार्वधातुकग्रहणम् । यथा पुरस्योतरत्राप्युपयोगाभावः, तथा तत्र तत्र वक्ष्यते । इह यद्यपि भाव्यमानोऽप्युकारः सवर्णान् गृह्णाति, तथाप्यान्तर्यतो मात्रिकस्यातो मात्रिक तौकार एव भविष्यति, नार्थस्तकारेण तत्राह - तपरकरथखणमिति । थासति हि तस्मिन्नुप्रत्ययमाश्रित्योकारस्य लघूपधलक्षणो गुणः स्यात्, स मा भूदिति तपरकरणम् । तस्य हि प्रयोजनम् - लक्षणान्तरेणापि दीर्घो मा भूत् ॥