ईदूदेद्द्विवचनं प्रगृह्यम्

1-1-11 ईदूदेद् द्विवचनं प्रगृह्यम्

Sampurna sutra

Up

index: 1.1.11 sutra: ईदूदेद्द्विवचनं प्रगृह्यम्


ईत्-ऊत्-एत् द्विवचनं प्रगृह्यम्

Neelesh Sanskrit Brief

Up

index: 1.1.11 sutra: ईदूदेद्द्विवचनं प्रगृह्यम्


द्विवचनस्य दीर्घ-ईकारान्तम्, दीर्घ-ऊकारान्तम् तथा एकारान्तम् रूपम् 'प्रगृह्य'संज्ञकम् भवति ।

Neelesh English Brief

Up

index: 1.1.11 sutra: ईदूदेद्द्विवचनं प्रगृह्यम्


दीर्घ-ईकारान्त, दीर्घ-ऊकारान्त and एकारान्त forms of द्विवचन are known as 'प्रगृह्य'.

Kashika

Up

index: 1.1.11 sutra: ईदूदेद्द्विवचनं प्रगृह्यम्


ईत् उत् एत् इत्येवमन्तं द्विवचनशब्दरूपं प्रगृह्यसंज्ञं भवति । अग्नी इति, वायू इति, माले इति, पचेते इति, पचेथे इति । ईदूदेदिति किम् ? वृक्षावत्र, प्लक्षावत्र । द्विवचनमिति किम् ? कुमार्यत्र, किशोर्यत्र । तपरकरणमसन्देहार्थम् । प्रगृह्यप्रदेशाः प्लुतप्रगृह्या अचि... 6.1.125 इत्येवमादयः । <!ईदादीनां प्रगृह्यत्वे मणीवादीनां प्रतिषेधो वक्तव्यः!> ।

मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम । (महाभारतम् 12.177.12) ।

दम्पतीव (ऋग्वेदः 2.38.2), जम्पतीव, रोदसीव ॥

Siddhanta Kaumudi

Up

index: 1.1.11 sutra: ईदूदेद्द्विवचनं प्रगृह्यम्


ईदूदेदन्तं द्विवचनं प्रगृह्यसंज्ञं स्यात् । हरी एतौ । विष्णू इमौ । गङ्गे अमू । पचेते इमौ । मणीवोष्ट्रस्येति तु इवार्थे वशब्दो वाशब्दो वा बोध्यः ॥

Laghu Siddhanta Kaumudi

Up

index: 1.1.11 sutra: ईदूदेद्द्विवचनं प्रगृह्यम्


ईदूदेदन्तं द्विवचनं प्रगृह्यं स्यात्। हरी एतौ। विष्णू इमौ। गङ्गे अमू॥

Neelesh Sanskrit Detailed

Up

index: 1.1.11 sutra: ईदूदेद्द्विवचनं प्रगृह्यम्


व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा वर्तते 'प्रगृह्यम्' इति संज्ञा । अष्टाध्याय्याम् ईदूदेद्द्विवचनं प्रगृह्यम् 1.1.11 इत्यतः ईदूतौ च सप्तम्यर्थे 1.1.19 एतैः नवभिः सूत्रैः प्रगृह्यसंज्ञा दीयते । अस्य सूत्रसमूहस्य इदम् प्रथमं सूत्रम् । द्विवचनस्य तिङन्तं तथा सुबन्तं शब्दरूपम् यदि दीर्घ-ईकारान्तम् / दीर्घ-ऊकारान्तम् / एकारान्तम् अस्ति, तर्हि तस्य प्रगृह्यसंज्ञा भवति - इति अस्य सूत्रस्य आशयः ।

कानिचन उदाहरणानि एतानि —

  1. 'हरि' शब्दस्य प्रथमाद्वितीयाद्विवचनम् हरी इति ईकारान्तत्वात् प्रगृह्यसंज्ञकं भवति ।

  2. 'साधु' शब्दस्य प्रथमाद्वितीयाद्विवचनम् साधू इति ऊकारान्तत्वात् प्रगृह्यसंज्ञकं भवति ।

  3. 'माला' शब्दस्य प्रथमाद्वितीयाद्विवचनम् माले इति एकारान्तत्वात् प्रगृह्यसंज्ञकं भवति ।

  4. 'द्वि' शब्दस्य स्त्रीलिङ्गनपुंसकलिङ्गयोः प्रथमाद्विवचनम् द्वितीयाद्विवचनम् च द्वे इति एकारान्तत्वात् प्रगृह्यसंज्ञकं भवति ।

  5. 'पच्' धातोः लट्लकारस्य द्विवचनस्य रूपाणि - पचेते, पचेथे, पचावहे एतानि एकारान्तत्वात् प्रगृह्यसंज्ञकं भवति ।

कानिचन प्रत्युदाहरणानि एतानि —

  1. 'बाल' शब्दस्य 'बालौ' इति रूपम् यद्यपि द्विवचनस्य अस्ति तथापि ईकारान्तम् / ऊकारान्तम् / एकारान्तम् नास्ति, अतः तस्य प्रगृह्यसंज्ञा न भवति ।

  2. 'बाल' शब्दस्य 'बाले' इति रूपम् यद्यपि एकारान्तम् अस्ति तथापि एतत् द्विवचनस्य रूपम् नास्ति (सप्तम्येकवचनस्य रूपम् अस्ति), अतः तस्य प्रगृह्यसंज्ञा न भवति ।

  3. 'पच्' धातोः 'पचते' इति रूपम् यद्यपि एकारान्तम् अस्ति तथापि एतत् द्विवचनस्य रूपम् नास्ति (एकवचनस्य रूपम् अस्ति), अतः तस्य प्रगृह्यसंज्ञा न भवति ।

प्रगृह्यसंज्ञाः प्रयोजनम्

अष्टाध्याय्यां प्रगृह्यसंज्ञायाः निर्माणस्य मुख्यं प्रयोजनम् अस्ति प्लुतप्रगृह्याः अचि नित्यम् 6.1.125 इत्यनेन विहितः अच्सन्धिविषयकः प्रकृतिभावः । प्रगृह्यसंज्ञकानाम् शब्दानाम् अच्-सन्धिः कदापि नैव भवति (तत्र प्रकृतिभावः भवति) — इति प्लुतप्रगृह्याः अचि नित्यम् 6.1.125 अस्य सूत्रस्य आशयः । यथा - 'हरी एतौ', 'साधू इमौ', 'गङ्गे एते', 'द्वे अपि', 'पचेते अत्र' एतेषु उदाहरणेषु संहितायाम् सत्याम् अपि अच्सन्धिः न भवति ।

अष्टाध्याय्यां प्रगृह्यसंज्ञायाः प्रयोगः

अष्टाध्याय्यां प्रगृह्यसंज्ञायाः प्रयोगः आहत्य त्रिषु स्थलेषु साक्षात् कृतः अस्ति —

  1. प्लुतप्रगृह्याः अचि नित्यम् 6.1.125

  2. एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ 8.2.107

  3. अणोऽप्रगृह्यस्यानुनासिकः 8.4.57

विशिष्टप्रयोगानाम् ऊहः

कुत्रचित् साहित्ये दीर्घ-ईकारान्तस्य द्विवचनस्य रूपस्य अपि अच्सन्धिः कृतः दृश्यते । यथा, 'मणीव' इति कश्चन सन्धिः महाभारते कृतः अस्ति —

मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम ।

शुद्धं हि दैवमेवेदं हठेनैवास्ति पौरुषम् ॥ (महाभारते 12.177.12)

अत्र विद्यमानस्य 'मणीव' इति शब्दस्य 'मणी + इव' इति सन्धिच्छेदः स्वीक्रियते ।अत्र 'मणी' इति मणिशब्दस्य प्रथमाद्विवचनस्य रूपम् । अस्य शब्दस्य वस्तुतः ईदूदेद्द्विवचनं प्रगृह्यम् 1.1.11 इत्यनेन प्रगृह्यसंज्ञा भवेत्, अतश्च अचि परे प्लुतप्रगृह्या अचि नित्यम् 6.1.125 इत्यनेन प्रकृतिभावः भवेत् । परन्तु तादृशं क्रियते चेत् 'मणीव' इति शब्दः साधुत्वं न हि प्राप्नुयात् । अतः, अस्य साधुत्वार्थम् काशिकाकारेण <!ईदादीनां प्रगृह्यत्वे मणीवादीनां प्रतिषेधो वक्तव्यः!> इति वार्त्तिकसदृशः कश्चन सिद्धान्तः पाठितः अस्ति । अनेन सिद्धान्तेन 'मणीव' इत्यत्र, तथा च तादृशेषु 'जम्पतीव', 'दम्पतीव', 'रोदसीव' एतेषु अपि भिन्नेषु शब्देषु (प्रयोगसाधुत्वार्थम्) द्विवचनान्तस्य प्रगृह्यसंज्ञा एव निषिध्यते, येन सन्धिकार्यम् सुकरं भवति । परन्तु अयं सिद्धान्तः भाष्ये न कुत्रचित् लभ्यते अतः कैयटादिभिः सः उपेक्षितः अस्ति । सिद्धान्तकौमुद्याम् तु 'व' शब्दस्य 'इव' अस्मिन् अर्थे विधानं कृत्वा 'मणी व = मणी इव' इति अर्थविधानं कृतम् अस्ति, येन अच्सन्धेः प्राप्तिरेव संह्रियते ।

Balamanorama

Up

index: 1.1.11 sutra: ईदूदेद्द्विवचनं प्रगृह्यम्


ईदूदेद्द्विवचनं प्रगृह्यम् - ईदूदेद्द्विचनम् । ईच्च ऊच्च एच्चेति समाहारद्वन्द्वः । ईदूदेदिति द्विवचनविशेषणत्वात्तदन्तविधिः ।द्विवचन॑मित्यनेन तु प्रत्ययत्वे ।ञपि न तदन्तं गृह्रते,संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ती॑ति तन्निषेधात् । तदाह — ईदूदेदन्तमित्यादिना । हरी एताविति । अत्र ईकारस्य परादिवत्त्वाश्रयणाद्द्विवचनत्वम् । प्रगृह्रत्वे सति 'प्लुतप्रगृह्रा' इति प्रकृतिभावान्न यण् । विष्णू इमावित्यत्राप्येवम् । गङ्गे अमू इत्यत्र त्वयादेशो न भवति ।ईदूदेदन्त॑मिति तदन्तविधेः प्रयोजनं दर्शयितुमाह-पचेते इमाविति । तदन्तविध्यबावे ईदूदेदात्मकं द्विवचनं प्रगृह्रमिति लभ्येत । एवं सति 'पचेते' इत्यत्रइते इति द्विवचनस्य एद्रूपत्वाऽभावात्प्रगृह्रत्वं न स्यादिति भावः ।ईदूदेदन्तं यद्द्विचनान्त॑मिति व्याख्याने तु कुमार्योरगारं कुमार्यगारमित्यत्रातिप्रसङ्गः स्यात् ।ईदूदेदन्तं द्विवचन॑मिति व्याख्याने तु नातिप्रसङ्गः, ओसो द्विवचनस्य ईदूदेदन्तत्वाऽभावात् । ननुमणीवोष्ट्रस्य सम्बेते प्रियौ वत्सतरौ ममे॑ति भारतश्लोकेमणी इवे॑ति ईकारस्य प्रगृह्रत्वे सति प्रकृतिभावे सवर्णदीर्घो न स्यादित्यत आह-मणीवोष्ट्रस्येति ।वं प्रचेतसि जानीयादिवार्थे च तदव्यय॑मिति मेदिनी ।व वा यथा तथैवैवं साम्ये॑इत्यमरः ।

Padamanjari

Up

index: 1.1.11 sutra: ईदूदेद्द्विवचनं प्रगृह्यम्


अत्र चत्वारः पक्षाः सम्भवन्ति-ईदादि विशेष्यम्, द्विवचनं विशेषणम्, तत्र द्विवचनान्तत्वमीदादेर्न सम्भवतीति द्विवचनसंज्ञकमीदादि प्रगृह्यमिति प्रथमः पक्षः । ईदादि विशेषणम्, द्विवचनं विशेष्यम्, विशेषणेन तदन्तविधावीदाद्यन्तं द्विवचनमिति द्वितीयः पक्षः । प्रत्ययग्रहणपरिभाषया तदन्तविधौ सति पश्चाद् द्विवचनान्तस्येदादिभिर्विशेषणादीदाद्यन्तं द्विवचनान्तमिति तृतीयः । ईदादिविशिष्टेन द्विवचनेन तदन्तविधावीदाद्यन्तं यद् द्विवचनम्, तदन्तं प्रगृह्यमिति चतुर्थः । तत्राद्ये पक्षे-अग्नी, वायू, खट्वे इत्यादावेव स्यात्; एकादेशस्य परं प्रत्यादिवद्भावेन द्विवचनमीदादीति, पचेते पचेथे पचावहे इत्यादावेकारमात्रस्याद्विवचनत्वान्न स्यात् । तृतीये तु-कुमार्योरगारं कुमार्यगारम्, वध्वोरगारं वध्वगारम्; इत्यत्रापि स्यात्-एतद्धि प्रत्ययलक्षणेन द्विवचनान्तमीदाद्यन्तं च श्रूयते । यथा हि 'तावकीनः' इत्यादावादेशेन संख्याविशेषो व्यज्यते, तथेहापि सत्यां प्रगृह्यसंज्ञायां प्रकृतिभावेन द्वित्वमभिव्यज्येतेति स्याद् द्विवचनान्तस्यापि समासः । चतुर्थे कुमार्यगारमित्यादावप्रसङ्गः; द्विवचनस्यानीदाद्यन्तत्वात्, किन्त्वशुक्ले शुक्ले समपद्येतां शुक्ल्यास्तां वस्त्रे-अत्रापि प्राप्नोति, कथम् ? शुक्लशब्दाद्वस्त्रवृतेर्द्विवचनमौ, ङपुंसकाच्च' इति शीभावः, ततश्च्विः, शीशब्दस्य शुपो धातु' इति लुक्, 'अस्य च्वौ' तद्धितान्तत्वात्सुः, अव्ययत्वाल्लुक्; अत्र शीशब्द ईकारान्तं द्विवचनम्, तदन्तश्च समुदायः प्रत्ययलक्षणेनेति प्रगृह्यसंज्ञा प्राप्नोति । अयं च तृतीयेऽपि पक्षे समानो दोषः । किं च-संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधात् तदन्तपक्षोत्थानमेव नास्ति, अतो द्वितीयं पक्षमाश्रित्याह-ऽईद् ऊद् एद् इत्येवमन्तं द्विवचनमिऽति । नन्वस्मिन्नपि पक्षे ईदूतोः केवलयोरेव संभव इत्यग्नी इत्यादिकं यद्यपि सिध्यति, तथाप्येकारान्तस्य तु द्विवचनस्य 'पचेते' इत्यादौ सम्भवातत्रैव स्यात्, न खट्वे इत्यादौ; व्यपदेशिवद्भावेनात्रापि भविष्यति । किं पुनरत्र प्रमाणमयमेव पक्ष आश्रीयत इति ? तृतीयचतुर्थयोस्तावदसम्भव एव; संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधात् । संज्ञायाश्च संज्ञ्यपेक्षायामनन्तरश्रुतं द्विवचनमेव संज्ञीत्युक्तमिति प्रथमस्याप्यसम्भवः । अत्र चतुर्थः पक्षोऽसम्भवादेव निरस्तः; न दोषवत्वात् । शुक्ल्यास्तां वस्त्र इत्यत्र हि 'अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्वाधते' इति अन्तरङ्गमपि शीभावं बाधित्वा शुपो धातु' इति लुकि कृतेऽनीकारान्तं द्विवचनं भवति । अग्नी इत्यादौ प्रगृह्यत्वात् 'प्लुतः प्रगृह्या अचि' इति प्रकृतिभावः । प्रत्युदाहरणेषु तदभावात् स्वरसन्धिः । तपरकरणं गुणान्तरभिन्नानां तत्कालानां ग्रहणार्थमिति चेत्, न; अभेदकत्वाद् गुणानाम् । भिन्नकालानां निवृत्यर्थमिति चेत्, न; ईदूतोरनण्त्वात् । स्यादेतत्-जातिपक्षे यद्यपि दीर्घोच्चारणसामर्थ्यात् प्रयत्नाधिक्यात् अकुर्वह्यत्रेत्यादौ ह्रस्वानां न स्यात्, प्लुतानां तु स्यादेव । एकारस्य त्वण्त्वादपि प्लुतस्य प्रसङ्गः, अतः प्लुतनिवृत्यर्थं तपरकरणमिति, तन्न; इष्टत्वात् । किमर्थं पुनः प्लुतानां प्रगृह्यसंज्ञेष्यते ? प्रगृह्याः प्रकृत्येति प्रकृतिभावो यथा स्यात् । मा भूदेवम्, प्लुतः प्रकृत्येत्येव भविष्यति । यत्र तर्हि प्लुताश्रयः प्रकृतिभावः प्रतिषिध्यते-'अप्लुतवदुपस्थिते' इति, तत्र प्रगृह्याश्रयः प्रकृतिभावो यथा स्याद् अग्नी3 इतीति । इह च अग्नी3 अप्रगृह्यस्येत्यनुनासिकपर्युदासो यथा स्यात् । अतः प्लुतानामपि प्रगृह्यसंज्ञाया इष्टत्वान्न तन्निवृत्यर्थमपि तपरकरणमित्यत आह-ऽतपरकरणमसन्देहार्थमिऽति । असति हि तस्मिन् समाहारद्वन्द्वे नपुंसकह्रस्वत्वे च कृते य्वीति निर्देशे सन्देहः स्यात् । इतरेतरयोगाद्वन्द्वेऽपि सन्देह एव । तस्मादसन्देहार्थं तपरकरणम् । यद्यसन्देहार्थमपि तपरत्वं क्रियते, तदेव प्लुतस्येष्टां संज्ञां व्यावर्तयति,तत् प्लुतस्य कथं संज्ञा ? मा भूत् प्लुतस्य, तस्य त्वसिद्धत्वात् स्थानिनि प्रवृता संज्ञा स्वारसन्धिमनुनासिकं च प्रतिभन्त्स्यति, सिद्धः प्लुतः स्वरसन्धिषु,प्लुतः प्रकृत्येति लिङ्गात् । अन्यथा कार्यिणोऽसत्वात्कस्य प्रकृतिभावो विधीयते ! यस्य च विकारप्रसङ्गः, प्लुतप्रकरणे तस्य प्रकृतिभावो विधेयः, प्लुतस्यासिद्धत्वेन तस्य विकाराप्रसङ्ग इति प्लुतस्यासतः प्रकृतिभावविधानमनुपपन्नम् । अस्तु, स्वरसन्धिप्रकरणे प्लुतः सिद्धः, संज्ञाविधावसिद्धः । संज्ञाविधौ च सिद्धः, कथम् ? कार्यकालं संज्ञापरिभाषम्, ततश्च प्रगृह्याः प्रकृत्येत्यत्रास्योपस्थानात् संज्ञापि स्वरसन्धिप्रकरणान्तर्गता । एवं तर्हि सिद्धः प्लुतः स्वरसन्धिष्विति नाश्रीयते, प्लुतभावी प्रकृत्येति स्थानिन एव प्रकृतिभावो विधास्यते ? एवमप्यनुनासिकपर्युदासो न सिध्यति, कार्यकालपक्षे संज्ञायामपि प्लुतस्य सिद्धत्वात् । एवं तर्हि 'यथोद्देशं संज्ञापरिभाषम्' ततश्चास्मिन् प्रदेशे संज्ञायां क्रियमाणायां प्लुतस्यासिद्धत्वात् स्थानिनि प्रवृता संज्ञा स्वरसन्धिमनुनासिकं च प्रतिभन्त्स्यति । ननु यद्यपि संज्ञायामसिद्धः प्लुतः, अनुनासिकपर्युदासे तु सिद्धः, ततश्च यस्यानेन संज्ञा कृता द्विमात्रस्य, न सोऽनुनासिकविधिं प्रति स्थानी, किन्तु त्रिमात्र एव । न च स्थानिवद्भावातस्यापि प्रगृह्यत्वम्, अल्विधित्वात् । अवश्यं च 'सिद्धः प्लुतः स्वरसन्धिषु' इत्याश्रयणीयम्, दण्ड-आ3ढकमिति प्लुतस्य सवर्णदीर्घेण निवृत्तिर्यथा स्यात् । तथा च 'अङुण्' इत्यत्र सर्वैरेव ग्रन्थकारैरुक्तम् । तथा सुश्लोका3 इति सउश्लोकेति - अत्रापि 'अप्लुतवदुपस्थिते' इति प्लुताश्रये प्रकृतिभावे प्रतिषिद्धे गुणो भवन् प्लुतमेव निवर्तयति, न तु स्थानिनम्; अन्यथा ह्यादेशरूपे प्लुतः श्रूयेत । तदिह यथोद्देशेऽपि संज्ञापरिभाषे, कथमिवेष्टसिद्धिः ? कथं वा ग्रन्थेषु पूर्वापरविरोधपरिहारः ? इति विपश्चितः प्रष्टव्याः । ऽमणीवादीनामिऽति ।शिद्धये' इति शेषः । न पुनर्मणीवादीनामपरः प्रतिषेधो विधेयः । न चेदं वचनम्, भाष्यवार्तिककाराभ्यामपठितत्वात्; किन्तु मणीवादीनां निर्वाहः कर्तव्य इत्यर्थः । तत्र 'मणीवोष्ट्रस्य लम्बेते' इत्यत्र वाशब्दस्योपमानार्थस्य प्रयोगः । रोथसीवेत्यादौ थछान्दसत्वादिति निर्वाहः ॥