6-1-123 अवङ् स्फोटायनस्य संहितायाम् अचि प्रकृत्या विभाषा गोः
index: 6.1.123 sutra: अवङ् स्फोटायनस्य
पदान्तात् गोः अचि अवङ् विभाषा स्फोटायनस्य
index: 6.1.123 sutra: अवङ् स्फोटायनस्य
पदसंज्ञकस्य गो-शब्दस्य स्वरे परे संहितायाम् विकल्पेन अवङ्-आदेशः भवति ।
index: 6.1.123 sutra: अवङ् स्फोटायनस्य
In the context of संहिता, The पदसंज्ञक गो word when followed by a स्वर gets an अवङ् आदेश optionally.
index: 6.1.123 sutra: अवङ् स्फोटायनस्य
अतीति निवृत्तम्। अचि इत्येतत् त्वनुवर्तत एव। अचि परतः गोः स्फोटायनस्य आचार्यस्य मतेन अवङादेशो भवति। गवाग्रम्, गोऽग्रम्। गवाजिनम्, गोऽजिनम्। गवौ दनम्, गवोदनम्। गवोष्ट्रम्, गवुष्ट्रम्। आद्युदात्तश्च अयमादेशो निपात्यते, स निपातनस्वरो बहुव्रीहौ प्रकृतिस्वरविधाने भवति। गावः अग्रमस्य गवाग्रः इति। अन्यत्र तु समासान्तौदात्तत्वेन बाध्यते। स्फोटायनग्रहणं पूजार्थं, विभाषा इत्येव हि वर्तते। व्यवस्थितविभाषा इयं, तेन गवाक्षः इत्यत्र नित्यमवङ् भवति।
index: 6.1.123 sutra: अवङ् स्फोटायनस्य
अतीति निवृत्तम् । अचि परे पदान्ते गोरवङ् वा स्यात् । गवाग्रम् । पदान्ते किम् । गवि । व्यवस्थितविभाषया गवाक्षः ॥
index: 6.1.123 sutra: अवङ् स्फोटायनस्य
पदान्ते एङन्तस्य गोरवङ् वाऽचि । गवाग्रम्, गोऽग्रम् । पदान्ते किम् ? गवि ॥
index: 6.1.123 sutra: अवङ् स्फोटायनस्य
पदसंज्ञकस्य गो-शब्दात् परः संहितायाम् स्वरः विद्यते चेत् गो-शब्दस्य विकल्पेन अवङ्-आदेशः भवति । अवङ् इति ङित्-आदेशः अस्ति, अतः ङिच्च 1.1.53 इत्यनेन अयम् स्थानिनः अन्तिमवर्णस्य स्थाने एव आगच्छति । पक्षे यथायोग्यम् अन्ये विधयः अपि प्रवर्तन्ते । द्वे उदाहरणे एतादृशे —
1. गोः अग्रम् → गवाग्रम्, गोऽग्रम्, गोअग्रम् । प्रक्रिया एतादृशी —
गोः अग्रम् [षष्ठी 2.2.8 इति समासः]
→ गो + अग्र [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्यययोः लुक् । समासे पूर्वपदस्य पदान्तत्वम् नैव विनश्यति अतः 'गो' इति शब्दः पदसंज्ञकः एव स्वीक्रियते ।]
→ ग् अवङ् अग्र [ओकारस्य अवङ्-आदेशः । ङिच्च 1.1.53 इति अन्त्यादेशः]
→ ग् अव अग्र [ङकारस्य इत्संज्ञा, लोपः ।
→ गवाग्रम् [अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः, ततः सुबुत्पत्तिः]
पक्षे 'गो + अग्र' इत्यत्र सर्वत्र विभाषा गोः 6.1.122 इति पाक्षिके प्रकृतिभावे 'गोअग्रम्', तथा च तदभावे एङः पदान्तादति 6.1.109 इति पूर्वरूपे 'गोऽग्रम्' इति शब्दः अपि सिद्ध्यति ।]
2. गोः ओदनम् → गवौदनम्, गवोदनम् । प्रक्रिया एतादृशी —
गोः ओदनम् [षष्ठी 2.2.8 इति समासः]
→ गो + ओदन [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्यययोः लुक् । समासे पूर्वपदस्य पदान्तत्वम् नैव विनश्यति अतः 'गो' इति शब्दः पदसंज्ञकः एव स्वीक्रियते ।]
→ ग् अवङ् ओदन [ओकारस्य अवङ्-आदेशः । ङिच्च 1.1.53 इति अन्त्यादेशः]
→ ग् अव ओदन [ङकारस्य इत्संज्ञा, लोपः ।
→ गवौदनम् [अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः, ततः सुबुत्पत्तिः]
पक्षे 'गो + ओदन' इत्यत्र एचोऽयवायावः 6.1.78 इति अवादेशे 'गवोदन' इत्यपि सिद्ध्यति ।
1. स्फोटायनस्य इति किमर्थम् ? अस्मिन् सूत्रे पूर्वसूत्रात् 'विभाषा' इति शब्दः अनुवर्तते अतः अत्र स्फोटायनस्य ग्रहणम् विकल्पनिर्देशार्थम् नास्ति अपितु केवलम् पूजार्थम् (to pay respect, to give credit) कृतम् अस्ति ।
2. पदसंज्ञकस्य इति किमर्थम्? गो शब्दस्य अपदान्त-ओकारस्य विषये इदं सूत्रम् नैव प्रवर्तते । अतएव गो-शब्दस्य सप्तम्येकवचनस्य प्रक्रियायाम्
व्यवस्थितविभाषा — लक्ष्यानुसारेण व्यवस्थया प्रवृत्ता विभाषा व्यवस्थितविभाषा नाम्ना ज्ञायते । इत्युक्ते, अन्तिमरूपं दृष्ट्वा, तस्य सिद्ध्यर्थम् यत्र विभाषया कश्चन विशिष्टः मार्गः (एव) अवलम्ब्यते, तत्र व्यवस्थितविभाषा अस्ति इति उच्यते । A विभाषा in which instead of giving a real choice to the grammarian, a predefined option gets selected purely to lead a valid prayoga is referred as व्यवस्थितविभाषा । अत्र
गो-शब्दस्य अन्ते मूलरूपेण (प्रातिपदिकस्वरूपे) ओकारः विद्यते चेदेव प्रकृतसूत्रम् प्रवर्तते । यदि तत्र मूलरूपेण कश्चन अन्यः वर्णः अस्ति, प्रक्रियायां च तस्य ओकारादेशः भवति, तर्हि <ऽलक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्ऽ> अनया परिभाषया तस्य विषये इदं सूत्रं न प्रवर्तते । यथा,
अस्मिन् सूत्रे 'अवङ्' आदेशस्य स्थाने 'अक्' इति आगमः वक्तव्यः — इति अस्य सूत्रस्य भाष्ये, तत्त्वबोधिन्याम्, प्रौढमनोरमायाम् च निर्दिष्टम् अस्ति । 'अक्' इति आगमः कित्त्वात् आद्यन्तौ टकितौ 1.1.46 इति अन्त्यावयवरूपेण विधीयते । अस्मिन् आगमे कृते
index: 6.1.123 sutra: अवङ् स्फोटायनस्य
अवङ् स्फोटायनस्य - अवङ् स्फोटायनस्य । अतीति निवृत्तमिति । 'एङः पदान्तादित्यत' इति शेषः, व्याख्यानादिति भावः । पदान्तादिति, गोरिति, अचीति चानुवर्तते । स्फोटायनस्य ऋषेर्मतेऽवङ् । अन्यस्य तु न । ततश्च विकल्पः सिद्धः । तदाह — अचि पर इत्यादिना ।ङिच्चे॑त्यन्तादेशः । गवाग्रमिति । गो-अग्रहमिति स्थिते गकारादोकारस्यावङ् । गव-अग्रमिति स्थिते सवर्णदीर्घः । न चाऽग्रशब्देऽकारमचं परत्वेनाश्रित्य प्रवृत्तोऽवङ् कथं तद्विघातकं सवर्णदीर्घं प्रवर्तयति, संनिपातपरिभाषाविरोधादिति वाच्यं, संनिपातपरिभाषाया अनित्यत्वस्य रामायेत्यत्र वक्ष्यमाणत्वात् । गवीति ।गो इ॑-इति स्थिते ओकारस्य पदान्तत्वविरहान्नावङ् । नापि पूर्वसूत्राभ्यां प्रकृतिभावपररूपे किन्त्ववादेशः । अतीत्यनुवृत्तौ तु गवेश इत्यादि न सिध्येत् । व्यवस्तितेति । क्वचिद्भवतीत्यंश एव प्रवर्तते, क्वचित्तु न भवतीत्यंश एव, क्वचिदुभयमित्येवं लक्ष्यानुसारेण व्यवस्थया प्रवृत्ता विभाषा व्यवस्थितविभाषा सर्वत्र विभाषा गोरित्यत्राश्रीयते । ततश्च गवाक्ष इत्यत्र नित्यमवङित्यर्थः । इदं च — ॒देवत्रातो॒॑गलो॒॑ग्राह॑इतयोगे च सद्विधिः॑ । मिथस्ते न विभाष्यन्ते 'गवाक्षः'संशितव्रतः॑॥ इति शाच्छोरिति सूत्रे भाष्ये स्पष्टम् । गवाक्ष इति । गवां किरणानामक्षीवेति विग्रहः ।अक्ष्णोऽदर्शना॑दित्यच । पुंस्त्वं लोकात् ।वातायनं गवाक्षः स्यात् इत्यमरः ।
index: 6.1.123 sutra: अवङ् स्फोटायनस्य
स्फोटोऽयनं परायणं यस्य स स्फोटायनःउस्पोटप्रतिपादनपरो वैयाकरणाचार्यः। ये त्वौकारं पठन्ति, ते नडादिष्वश्वादिषु वा पाठ्ंअ मन्यन्ते। अतीति निवृतमिति। अन्यथा गवौदनादौ न स्यात्। न चैवं सत्यतिप्रसङ्गः ? इत्याह - अचीत्येतत्विति। सर्वत्र चात्र व्याख्यानमेव शरणम्। यद्यचीत्यनुवर्तते कथम् ठिको यणिचिऽ इत्यत्रौक्तम् -ठ्ठचीति चाधिकारः'सम्प्रसारणाच्च' इति यावत्ऽऽ इति ? निरन्तरानुवृत्यभिप्रायं तदित्यदोषः। गवाग्रम्, गवाजिनमिति। बहुव्रीहिः, तत्पुरुषो वा। गवोष्ट्रमिति। द्वन्द्वः, गोरग्वचनम् गोरग्वक्तव्यः, तत्रापि अवादेशेन सिद्ध्यत्येव। न च ठेङः पदान्तात्ऽ इति पूर्वत्वप्रसङ्गः; अगागमस्य तद्ग्रहणेन ग्रहणादोकारस्यापदान्तत्वात्। किं प्रयोजनम्? लाघवं तावद्भवति, स्वरे च न दोषः। कथमागमा अनुदाताः ? तत्र गवाग्रादौ बहुव्रीहौ पूर्वपदप्रकृतिस्वरेणागमानुदातत्वं सम्भवति, अवङदेशे त्वान्तर्यतोऽन्तोदातस्यान्तोदातोऽवङदेशः स्यात्। ननु चास्यैकाचः सतो व्यपदेशिवद्भावेनान्तोदातत्वमेष्टव्यम्, तत एवाद्यौदातत्वमपि भविष्यति, ततः किमाद्यौदातस्याद्यौदात आदेशो भविष्यति ? सत्यमेवमेतत्; न त्विदं लक्षणमस्ति -प्रातिपदिकस्यादिरुदातो भवतीति, इदं पुनरस्ति -प्रातिपदिकस्यान्त उदातो भवतीति। योऽसौ लक्षणेनान्तोदातः, तत्रान्तर्यतोऽन्तोदात आदेशः प्राप्नोति। ननु गमेर्डो विधीयते? ततः किम्, प्रत्ययाद्यौदातत्वे कृते आन्तर्यत आद्यौदात आदेशो भविष्यति। कथं पुनरयमाद्यौदातः, यावता एकाच् व्यपदेशिवद्बावेन? यद्येवम्, तत एवान्तोदातोऽपि, तत्रान्तर्यतोऽन्तोदातस्यान्तोदातोऽवङदेशः प्रसज्यते ? सत्यम्; नन्विचं लक्षणमस्ति -प्रत्ययस्यान्तोदातो भवतीति, इदं पुनरस्ति -प्रत्ययस्यादिरुदातो भवतीति। योऽसौ लक्षणेनाद्यौदातस्तत्रान्तर्यत आद्यौदात आदेशो भविष्यति। स्यादेवं यदि ठाद्यन्तवदेकस्मिन्ऽ इति शास्त्रातिदेशः स्यात्। यदा त्वनेन कार्यमात्रमुदातत्वम्, अन्तत्वे असत्येवादित्वे चातिदिश्यते तदौकारस्यैवादित्वव्यपदेशाभावात् कुतस्तदादेशस्याद्यौदातत्वम्! ततश्च पर्यायेण त्वनियतदेशमाद्यौदातत्वं स्यादिति पक्षे दोषप्रसङ्गः । तत्र सूत्रकारेण तावल्लाघवमनादृत्यावङ्गादेशः कृतः। तत्र यथा स्वरे दोषो न भवति, तथा दर्शयति -आद्यौदातोऽवङदेशो निपात्यत इति। एकश्रुत्या सूत्रपाठे यदत्र यत्नेनाद्यौदातोच्चारणं तदन्तोदातत्वबाधनार्थं विज्ञायते, अन्यत्र समासान्तोदातत्वेन वाध्यत इति। एतच्च भाष्ये ठुपदेशिवद्भावो वक्तव्यःऽ इति वचनेन लभ्यते, अन्यथा परत्वात् पूर्वं समासान्तोदातत्वे कृते अवङ् इवङ्स्वर एव सतिशिष्टत्वात् स्यात्। उपदेशिवद्भावे तु पूर्वमवङ् कृते पिश्चात् समास इति सतिशिष्टत्वात् समासस्वर एव भवति। पदान्तादित्येव -गवो, गवोः, गवाम्, गवि ॥