6-1-124 इन्द्रे च संहितायाम् अचि प्रकृत्या गोः अवङ्
index: 6.1.124 sutra: इन्द्रे च
गोः इन्द्रे अवङ्
index: 6.1.124 sutra: इन्द्रे च
गो-शब्दस्य इन्द्र-शब्दे परे संहितायाम् अवङ्-आदेशः भवति ।
index: 6.1.124 sutra: इन्द्रे च
In the context of संहिता, The word गो when followed by the word इन्द्र gets the अवङ्-आदेश.
index: 6.1.124 sutra: इन्द्रे च
इन्द्रशब्दस्थे अचि परतो गोर्नित्यमवङादेशो भवति। गवेन्द्रः। गवेन्द्रयज्ञस्वरः।
index: 6.1.124 sutra: इन्द्रे च
गोरवङ् स्यादिन्द्रे । गवेन्द्रः ॥। इति अच्सन्धिप्रकरणम् ।
index: 6.1.124 sutra: इन्द्रे च
गोरवङ् स्यादिन्द्रे। गवेन्द्रः॥
index: 6.1.124 sutra: इन्द्रे च
पदसंज्ञकस्य गो-शब्दात् परः संहितायाम् 'इन्द्र' इति शब्दः विद्यते चेत् अवङ् स्फोटायनस्य 6.1.123 इति सूत्रेण विकल्पेन प्राप्तः अवङ्-आदेशः इन्द्रे च नित्यम् 6.1.124 इत्यनेन नित्यम् (compulsory) एव विधीयते । यद्यपि अत्र सूत्रे 'नित्यम्' इति शब्दः नास्ति, तथापि अत्र सूत्रविधानसामर्थ्यात् एव नित्यत्वं सिद्ध्यति । इत्युक्ते, यदि 'इन्द्र' शब्दे परे अवङ्-आदेशः विकल्पेन एव अभविष्यत्, तर्हि अवङ् स्फोटायनस्य 6.1.123 इत्येव सूत्रं पर्याप्तं स्यात् । परन्तु इन्द्र-शब्दस्य विषये आचार्येण पृथक् सूत्रम् रचितम् अस्ति । एतदेव अवङ्-आदेशस्य नित्यत्वस्य ज्ञापकम् ।
अत्र प्रक्रिया एतादृशी वर्तते —
गवाम् इन्द्रः [षष्ठी 2.2.8 इति षष्ठीतत्पुरुषसमासः]
→ गो + इन्द्र [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्यययोः लुक् ]
→ ग् अवङ् + इन्द्र [इन्द्रे च नित्यम् 6.1.124 इति नित्यम् अवङ्-आदेशः]
→ ग् अव + इन्द्र [ङकारस्य इत्संज्ञा, लोपः]
→ गवेन्द्र [आद्गुणः 6.1.87 इति गुणैकादेशः ।
अपदान्तात् गो-शब्दात् 'इन्द्र' शब्दः नैव सम्भवति, अतः अत्र अर्थविधानसमये 'पदसंज्ञकस्य' इति निर्देशः कृतः अस्ति । काशिकायाम्, कौमुद्यां च तादृशः निर्देशः नैव दृश्यते ।
<ऽलक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्ऽ> अनया परिभाषया अत्र प्रातिपदिस्वरूपे विद्यमानः गो-शब्दः एव स्वीक्रियते । अस्मिन् विषये अवङ् स्फोटायनस्य 6.1.123 इत्यत्र अधिकम् विवरीतम् अस्ति ।
अग्रिमसूत्रे प्लुतप्रगृह्या अचि नित्यम् 6.1.125 इत्यत्र विद्यमानस्य 'नित्यम्' शब्दस्य ग्रहणम् काशिकाकारेण प्रकृतसूत्रे एव कृत्वा इन्द्रे च नित्यम् इति प्रकृतं सूत्रं पाठयित्वा, ततः प्लुतप्रगृह्या अचि इत्येवम् अग्रिमसूत्रम् पाठ्यते । भाष्ये, कौमुद्यां तु 'नित्यम्' इति शब्दः अग्रिमसूत्रे एव स्वीकृतः अस्ति ।
index: 6.1.124 sutra: इन्द्रे च
इन्द्रे च (नित्यम्) - इन्द्रे च ।गोः॑,अवङ्,अची॑त्यनुवर्तते । तदाह — गोरिति । विकल्पनिवृत्त्यर्थः । गवेन्द्र इति । गो-इन्द्र इति स्थिते अवङ् । आद्गुणः ।*समाप्तम्***अथ अदादिप्रकरणम् ।
index: 6.1.124 sutra: इन्द्रे च
अत्र यदि ठचिऽ इति विशेषणम्, इन्द्रशब्दो विशेष्यम्, तदाऽजादौ इन्द्रशब्द इत्यर्थः स्यात्। ततश्च गवेन्द्रयज्ञ इत्यादौ न स्यात्, अनुतरपदत्वात्। यद्यप्यत्रोतरपदग्रहणं नास्ति, तथाप्यर्थात्समास एतद्विधानम्, न ह्यन्यत्र गोरनन्तर इन्द्रशब्दः सम्भवति। समासे च विधानमर्थादुतरपद एव स्यात् -ष्यङः सम्प्रसारणवत्, तस्मादज्विशेष्यम्, इन्द्रशब्दो विशेषणम्, अचि परतः कस्मिन्निन्द्रे यः स्थितस्तस्मिन्निति, तदिदमुक्तम् -इन्द्रशब्दस्थेऽचीति ॥