6-1-122 सर्वत्र विभाषा गोः संहितायाम् अचि प्रकृत्या
index: 6.1.122 sutra: सर्वत्र विभाषा गोः
पदान्तात् गोः एङः अति सर्वत्र प्रकृत्या विभाषा
index: 6.1.122 sutra: सर्वत्र विभाषा गोः
पदसंज्ञकस्य गो-शब्दस्य अन्ते विद्यमानस्य ओकारस्य ह्रस्व अकारे परे संहितायाम् लोके वेदे च विकल्पेन प्रकृतिभावः भवति ।
index: 6.1.122 sutra: सर्वत्र विभाषा गोः
In the context of संहिता, an ओकार occurring at the end of the पदसंज्ञक गो शब्द exhibits optional प्रकृतिभाव when followed by a ह्रस्व अकार.
index: 6.1.122 sutra: सर्वत्र विभाषा गोः
सर्वत्र छन्दसि भाषायां च अति परतो गोः एङ् प्रकृत्या भवति विभाषा। गोऽग्रम्, गो अग्रम्। छन्दसि अपशवो वा अन्ये गोअश्वेभ्यः पशवो गोअश्वान्।
index: 6.1.122 sutra: सर्वत्र विभाषा गोः
लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः स्यात्पदान्ते । गो अग्रम् । गोऽग्रम् । एङन्तस्य किम् । चित्रग्वग्रम् । पदान्ते किम् । गोः ॥
index: 6.1.122 sutra: सर्वत्र विभाषा गोः
लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः पदान्ते। गोअग्रम्, गोऽग्रम्। एङन्तस्य किम्? चित्रग्वग्रम्। पदान्ते किम्? गोः॥
index: 6.1.122 sutra: सर्वत्र विभाषा गोः
पदसंज्ञकस्य गो-शब्दस्य अन्ते विद्यमानस्य ओकारस्य ह्रस्व-अकारे परे एङः पदान्तादति 6.1.109 इत्यनेन नित्यम् पूर्वरूपैकादेशे प्राप्ते, प्रकृतसूत्रेण वैकल्पिकः प्रकृतिभावः (इत्युक्ते, अच्-सन्धेः अभावः) विधीयते । पक्षे (प्रकृतिभावस्य अभावे) एङः पदान्तादति 6.1.109 इत्यनेन पूर्वरूप-एकादेशः अपि भवति । यथा —
गोः अग्रम् [षष्ठी 2.2.8 इति समासः]
→ गो + अग्र [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्यययोः लुक् । समासे पूर्वपदस्य पदान्तत्वम् नैव विनश्यति अतः 'गो' इति शब्दः पदसंज्ञकः एव स्वीक्रियते ।]
→ गोग्रम्, गोअग्रम् [पदसंज्ञकस्य गो-शब्दस्य ओकारात् परः ह्रस्वः अकारः विद्यते, अतः ओकारस्य सर्वत्र विभाषा गोः 6.1.122 इति पाक्षिकः प्रकृतिभावः विधीयते । पक्षे एङः पदान्तादति 6.1.109 इति पूर्वरूपम् अपि भवति । ततः सुबुत्पत्तिं कृत्वा 'अग्रम्' इति शब्दः सिद्ध्यति । अत्र प्रक्रियायाः अन्ते सिद्धे गोऽग्रम् तथा गोअग्रम् इति द्वे अपि समस्तपदे एव स्तः इति ज्ञेयम् ।]
अत्र प्रक्रियायाम् गो-शब्दस्य अवङ् स्फोटायनस्य 6.1.123 इत्यने वैकल्पिकः अवङ्-आदेशः अपि सम्भवति, अतः 'गवाग्रम्' इति अपि अन्यत् वैकल्पिकम् रूपम् जायते ।
1. सर्वत्र इति किमर्थम् ? प्रकृतसूत्रात् पूर्वम् विद्यमानानि प्रकृतिभावप्रकरणे पाठितानि सर्वाणि अपि सूत्राणि (प्रकृत्याऽन्तःपादमव्यपरे 6.1.115
इत्यतः अवपथासि च 6.1.121 इति यावन्ति सप्त सूत्राणि) केवलम् वैदिकप्रयोगानां विषये एव प्रवर्तन्ते । परन्तु इदं सूत्रम् वैदिकप्रयोगार्थम् लौकिकप्रयोगार्थम् च अपि पाठितम् अस्ति । अतः अस्मिन् सूत्रे 'सर्वत्र' इति शब्देन 'वेदेषु लोकेषु च' इतो अर्थः ज्ञाप्यते ।
2. विभाषा इति किमर्थम् ? प्रकृतसूत्रेण उक्तः प्रकृतिभावः विकल्पेनैव भवति, अतः पक्षे एङः पदान्तादति 6.1.109 इत्यनेन पूर्वरूपसन्धिः अपि भवति इति ज्ञापयितुम् अस्मिन् सूत्रे 'विभाषा' इति शब्दः स्वीक्रियते ।
3. एङः इत्यस्य अनुवृत्तिः किमर्थम् ? यदि पदसंज्ञक-गो-शब्दस्य अन्ते कश्चन अन्यः वर्णः (यथा, उकारः) विद्यते तर्हि प्रकृतसूत्रस्य प्रयोगः न भवति । यथा,
4. पदान्ते इति किम्? गो शब्दस्य अपदान्त-ओकारस्य विषये इदं सूत्रम् नैव प्रवर्तते । अतएव गो-शब्दस्य पञ्चम्येकवचनस्य/षष्ठ्येकवचनस्य प्रक्रियायाम् 'गो + अस्' इति स्थिते अत्र गो-शब्दस्य पदसंज्ञायाः अभावात् प्रकृतसूत्रम् नैव प्रवर्तते, अतः ङसिङसोश्च 6.1.110 इत्यनेन पूर्वरूप-एकादेशे कृते गोः इत्येव सिद्ध्यति । एवमेव, पदस्य मध्ये विद्यमानस्य ओकारस्य विषये अपि इदं सूत्रं नैव प्रवर्तते, अतः
गो-शब्दस्य अन्ते मूलरूपेण (प्रातिपदिकस्वरूपे) ओकारः विद्यते चेदेव प्रकृतसूत्रम् प्रवर्तते । यदि तत्र मूलरूपेण कश्चन अन्यः वर्णः अस्ति, प्रक्रियायां च तस्य ओकारादेशः भवति, तर्हि <ऽलक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्ऽ> अनया परिभाषया तस्य विषये इदं सूत्रं न प्रवर्तते । यथा,
index: 6.1.122 sutra: सर्वत्र विभाषा गोः
सर्वत्र विभाषा गोः - सर्वत्र विभाषा । पदान्तादित्यनुवर्तते ।प्रकृत्यान्तः पाद॑मित्यतःप्रकृत्ये॑त्यनुवर्तते । प्रकृत्या=स्वभावेन निर्विकारस्वरूपेणाऽवतिष्ठते इत्यर्थः । 'यजुष्युर' इत्यतो यजुषीति निवृत्तं । तत्सूचनायसर्वत्रे॑त्युपात्तम् । तेन लोके वेदे चेति लभ्यते । तदाह — लोक इत्यादि । प्रकृतिभाव इति । स्वभावेनावस्थानमित्यर्थः । एवं च पूर्वरूपमवादेशश्च न । गो-अग्रमिति प्रकृतिभावे रूपम् । पूर्वरूपे गोऽग्रमिति । अत्र एङ इत्यप्यनुवर्तते । ततश्चैकदेशविकृतमनन्यवद्भवतीति न्यायेन चित्रग्वग्रमित्यत्र नातिप्रसङ्गः । हे चित्रगोऽग्रमित्यत्रापि न प्रकृतिभावः, प्रतिपदोक्तस्यैवैङो ग्रहणात् । प्रकृते च 'ह्रस्वस्य गुण' इत्योकारस्य लाक्षणिकत्वात् । गोरिति । गो असिति स्थिते गो इत्योकारस्य पदान्तत्वाऽभावान्न प्रकृतिभावः । नचैवमपदान्तत्वादेङः पदान्तादिति पूर्वरूपमपि दुर्लभमिति वाच्यम्, अत एवङसिङसोश्चे॑ति तत्र पूर्वरूपारम्भात् ।
index: 6.1.122 sutra: सर्वत्र विभाषा गोः
सर्वत्र च्छन्दसि भाषायां चेति। यद्यपि'च्छन्दसि' इति न प्रकृतम्, तथापि ठन्तः पादं यजुषिऽ इति वचनात् अवक्रमुः, अव्रतावस्युरिति छान्दसानुकरणाच्च छान्दसानि पूर्वसूत्राणीति भावः। सर्वत्रग्रहणं तु यजुषि, अन्यत्र चेत्यप्युपपन्तम्। पदान्तादित्येव - गोरागतं गोः स्वम् ॥