गोरतद्धितलुकि

5-4-92 गोः अतद्वितलुकि प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः तत्पुरुषस्य टच्

Sampurna sutra

Up

index: 5.4.92 sutra: गोरतद्धितलुकि


तत्पुरुषस्य गोः अ-तद्धित-लुकि टच्

Neelesh Sanskrit Brief

Up

index: 5.4.92 sutra: गोरतद्धितलुकि


यः तत्पुरुषसमासः तद्धितलुग्भिन्नः अस्ति, यस्मिन् 'गो' इति शब्दः उत्तरपदरूपेण विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति ।

Kashika

Up

index: 5.4.92 sutra: गोरतद्धितलुकि


गोशब्दान्तात् तत्पुरुषात् टच् प्रत्ययो भवति, स चेत् तपुरुषस् तद्धितलुग्विषयो न भवति। परमगवः। उत्तमगवः। पञ्चगवम्। दशगवम्। अतद्धितलुकि इति किम्? पञ्चभिर्गोभिः क्रीतः पण्चगुः। दशगुः। तेन क्रीतम् 5.1.37 इत्यागतस्य आर्हीयस्य ठकोऽध्यर्धपूर्वाद् द्विगोः इति लुक्। तद्धितग्रहणं किम्? सुब्लुकि प्रतिषेधो मा भूत्। राजगवमिच्छति राजगवीयति। लुग्ग्रहणं किम्? तद्धित एव मा भूत्। पञ्चभ्यो गोभ्यः आगतं पञ्चगवरूप्यम्, पञ्चगवमयम्। दशगवरूप्यम्, दशगवमयम्।

Siddhanta Kaumudi

Up

index: 5.4.92 sutra: गोरतद्धितलुकि


गोन्तात्तत्पुरुषाट्टच् स्यात् समासान्तो न तद्धितलुकि । पञ्चगवधनः ॥

Laghu Siddhanta Kaumudi

Up

index: 5.4.92 sutra: गोरतद्धितलुकि


गोऽन्तात्तत्पुरुषाट्टच् स्यात् समासान्तो न तु तद्धितलुकि। पञ्चगवधनः॥

Neelesh Sanskrit Detailed

Up

index: 5.4.92 sutra: गोरतद्धितलुकि


यस्मिन् तत्पुरुषसमासे 'गो' इति शब्दः उत्तरपदरूपेण विद्यते, तथा च यत्र तद्धितप्रत्ययस्य लुक् न भवति, तत्र 'टच्' इति समासान्तप्रत्ययः विधीयते ।

कानिचन उदाहरणानि पश्यामश्चेत् सूत्रार्थः स्पष्टः स्यात् ।

  1. परमश्च असौ गौः [सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः 2.1.61 इति कर्मधारयसमासः]

= परम + गो + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]

→ परम + गव् + अ [एचोऽयवायावः 6.1.78 इति अवादेशः]

→ परमगव

अत्र प्रक्रियायाम् टच्-प्रत्ययात् पूर्वम् कोऽपि अन्यः तद्धितप्रत्ययः नैव विधीयते, अतः तद्धितलुक् अप्यत्र न सम्भवति । अतः अत्र टच्-प्रत्ययः भवत्येव ।

एवमेव 'उत्तमश्चासौ गौ उत्तमगवः' इत्यपि सिद्ध्यति ।

  1. पञ्चानां गवां समाहारः [तद्धितार्थोत्तरपदसमाहारे च 2.1.51 इति द्विगुसमासः]

→ पञ्चन् + गो + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]

→ पञ्चन् + गव् + अ [एचोऽयवायावः 6.1.78 इति अवादेशः]

→ पञ्च + गव् + अ [नलोपः प्रातिपदिकान्तस्य 8.2.7 इति नकारलोपः]

→ पञ्चगव

पञ्चानां गवां समाहारः पञ्चगवम् । एवमेव - सप्तगवम्, दशगवम् एतादृशाः शब्दाः अपि सिद्ध्यन्ति ।

अत्रापि प्रक्रियायाम् टच्-प्रत्ययात् पूर्वम् कोऽपि अन्यः तद्धितप्रत्ययः नैव विधीयते, अतः तद्धितलुक् अप्यत्र न सम्भवति । अतः अत्र टच्-प्रत्ययः भवत्येव ।

  1. पञ्चभ्यः गोभ्यः आगतम्

पञ्चन् + गो + रूप्य [ततः आगतः अस्मिन्नर्थे हेतुमनुष्येभ्यः रूप्यः 4.3.81 इत्यनेन रूप्य-प्रत्ययः । तद्धितार्थोत्तरपदसमाहारे च 2.1.51 इति तद्धितप्रत्ययस्य विषये द्विगुसमासः]

→ पञ्चन् + गो + टच् + रूप्य [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः । अयम् प्रत्ययः तद्धितप्रत्ययात् पूर्वम् विधीयते यतः समासः तु 'पञ्चन् + गो' इत्यस्यैव भवति । रूप्य-प्रत्ययः केवलम् समासनिमित्तकः अस्ति, समासस्य अवयवः न ।]

→ पञ्चन् + गव् + अ + रूप्य [एचोऽयवायावः 6.1.78 इति अवादेशः]

→ पञ्च + गव + रूप्य [नलोपः प्रातिपदिकान्तस्य 8.2.7 इति नकारलोपः]

→ पञ्चगवरूप्य

पञ्चभ्यः गोभ्यः आगतम् पञ्चगवरूप्यम् । अत्र प्रक्रियायाम् 'रूप्य' इति तद्धितप्रत्ययः विधीयते, परन्तु तस्य लोपः नैव क्रियते (द्विगोर्लुगनपत्ये 4.1.88 इत्यस्य प्रसक्तिः अत्र न विद्यते यतः अत्र 'रूप्य' इति अजादिप्रत्ययः नास्ति) । अतः अत्र 'टच्' इति समासान्तप्रत्ययः अवश्यं कर्तव्यः ।

  1. षड्भ्यः गोभ्यः आगतम्

= षष् + गो + मयट् [ततः आगतः अस्मिन्नर्थे मयट् च 4.3.81 इत्यनेन रूप्य-प्रत्ययः । तद्धितार्थोत्तरपदसमाहारे च 2.1.51 इति तद्धितप्रत्ययस्य विषये द्विगुसमासः]

→ षष् + गो + टच् + मय [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः । अयम् प्रत्ययः तद्धितप्रत्ययात् पूर्वम् विधीयते यतः समासः तु 'षष् + गो' इत्यस्यैव भवति । मयट्-प्रत्ययः केवलम् समासनिमित्तकः अस्ति, समासस्य अवयवः न ।]

→ षष् + गव् + अ + मय [एचोऽयवायावः 6.1.78 इति अवादेशः]

→ षड् + गव् + अ + मय [पदान्तषकारस्य झलां जशोऽन्ते 8.2.29 इति जश्त्वे डकारः]

→ षड्गवमय ।

षड्भ्यः गोभ्यः आगतम् षड्गवमयम् । अत्र प्रक्रियायाम् 'मयट्' इति तद्धितप्रत्ययः विधीयते, परन्तु तस्य लोपः नैव क्रियते । अतः अत्र 'टच्' इति समासान्तप्रत्ययः अवश्यं कर्तव्यः ।

  1. पञ्चभिः गोभिः क्रीतम्

पञ्चन् + गो + ठक् [आर्हादगोपुच्छसङ्ख्यापरिमाणात् ठक् 5.1.19 इति ठक्-प्रत्ययः । तद्धितार्थोत्तरपदसमाहारे च 2.1.51 इति तद्धितप्रत्ययस्य विषये द्विगुसमासः]

→ पञ्चन् + गो [अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् 5.1.28 इति द्विगुसमासस्य विषये विहितस्य आर्हीय-प्रत्ययस्य लुक्]

→ पञ्च + गु [प्रथमानिर्दिष्टं समास उपसर्जनम् 1.2.43 इत्यनेन 'गो' शब्दस्य उपसर्जनसंज्ञा । गोस्त्रियोरुपसर्जनस्य 1.2.48 इति ह्रस्वादेशः]

→ पञ्चगु ।

पञ्चभिः गोभिः क्रीतम् तत पञ्चगु । अत्र वस्तुतः तत्पुरुषसमासः एव भवति, परन्तु प्रक्रियायाम् 'ठक्' इति समासनिमित्तकस्य तद्धितप्रत्ययस्य लुक् क्रियते । अतः अत्र वर्तमानसूत्रेण समासान्तप्रत्ययः न भवति ।

विशेषः - यदि तद्धितभिन्नस्य प्रत्ययस्य लुक् भवति तदा अनेन सूत्रेण उक्तः निषेधः नैव प्रयुज्यते (इत्युक्ते, टच्-प्रत्ययः तत्र भवत्येव) । यथा - 'राज्ञः गाम् आत्मानम् इच्छति' इत्यत्र सुपः आत्मनः क्यच् 3.1.8 इत्यनेन 'राजन् + गो + टच् + अम् + क्यच्' इति स्थिते सुपो धातुप्रातिपदिकयोः 2.4.71 इत्यनेन 'अम्' प्रत्ययस्य लोपः भवति । परन्तु अयमम्-प्रत्ययः सुप्-प्रत्ययः अस्ति, न हि तद्धितप्रत्ययः, अतः अत्र टच्-प्रत्ययः अवश्यम् कर्तव्यः । टच्-प्रत्यये कृते अग्रे अन्यां प्रक्रियां कृत्वा अत्र 'राजगवीयम्' इति रूपम् सिद्ध्यति ।

Balamanorama

Up

index: 5.4.92 sutra: गोरतद्धितलुकि


गोरतद्धितलुकि - गोरतद्धितलुकि ।तत्पुरुषस्याङ्गुले॑रित्यतस्तत्पुरुषस्येत्यनुवृत्तं पञ्चम्या विपरिणतं गोरित्यनेन विशेष्यते । तदन्तविधिः ।॒राजाहः सखिभ्यः॑ इत्यतष्टजित्यनुवर्तते । 'समासान्त' इत्यधिकृतम् । तदाह — गोऽन्तादित्यादिना । अतद्धितलुकीति किम् । पञ्चभिर्गोभिः क्रीतः पञ्चगुः । अत्र तद्धितस्यअध्यर्धे॑ति लुक् । पञ्चगवधन इति । त्रिपदबहुव्रीहौ कृते सति धनशब्दे उत्तरपदे परे पूर्वयोस्तत्पुरुषे टचि अवादेश इति भावः । अत्रद्वन्द्वतत्पुरुषयो॑रिति वार्तिके द्वन्द्वस्योदाहरणं तु वाक् च त्वक् च प्रिया यस्य स वाक्त्वचप्रिय इति बोध्यम् । इह त्रिपदबहुव्रीहौ कृते पूर्वयोर्नित्यद्वन्द्वः । तेनद्वन्द्वाच्चुदषहान्तात्समाहारे॑ इति टजपि नित्य एव । न च वाक्त्वक्छब्दयोः परस्परसामानाधिकरण्याऽभावात्कथमिह त्रिपदबहुव्रीहिरिति वाच्यं, द्वयोः प्रियाशब्दसामानाधिकरण्यमादाय तदुपपत्तेः । सप्तमीविशेषणे बहुव्रीहौ॑ इति ज्ञापकेन 'कण्ठेकाल' इत्यादाविव व्यधिकरणबहुव्रीहिसंभवाच्च । 'वाक्त्वचप्रियः' इति भाष्ये उदाहरणमेवात्र लिङ्गमित्यलम् । अथ समाहारे उदाहर्तुं विग्रहं दर्शयति — पञ्चानां गवां समाहार इति ।

Padamanjari

Up

index: 5.4.92 sutra: गोरतद्धितलुकि


पञ्चगवामिति। समाहारे द्विगुः, पञ्चगुरित्यत्र तद्वितार्थे। पञ्चगवरूप्यम्, पञ्चगवमयमिति। यथात्र'द्विगोर्लुगनपत्ये' इति रूप्यमयटोर्लुग्न भवति तथा तत्रैवोक्तम् ॥