सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः

2-1-61 सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः समानाधिकरणेन

Kashika

Up

index: 2.1.61 sutra: सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः


सत् महत् परम उत्तम उत्कृष्ट इत्येते पूज्यमानैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति। पूज्यमानैः इति वचनात् पूजावचनाः सदादयो विज्ञायन्ते। सत्पुरुषः। महापुरुषः। परमपुरुषः। उत्तमपुरुषः। उत्कृष्टपुरुषः। पूज्यमानैः इति किम्? उत्कृष्टो गौः कदर्मात्।

Siddhanta Kaumudi

Up

index: 2.1.61 sutra: सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः


सद्वैद्यः । वक्ष्यमाणेन महत आकारः । महावैयाकरणः । पूज्यमानैः किम् । उत्कृष्टो गौः । पङ्कादुद्धृत इत्यर्थः ॥

Balamanorama

Up

index: 2.1.61 sutra: सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः


सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः - सन्महत्परम ।समानाधिकरणैः समस्यन्ते स तत्पुरुषः॑ इति शेषः । सद्वैद्य इति । सन्-वैद्य इति विग्रहः । चिकित्साशास्त्ररकूलङ्कषज्ञानवत्त्वं सत्त्वम् । तेन वैद्यस्य पूजा गम्यते । पूर्वनिपातनियमार्थं सूत्रम् । वक्ष्यमाणेनेति । महांश्चासौ वैयाकरणश्चेति विग्रहेऽनेन समासे सति महच्छब्दस्य 'आन्महतः' इति वक्ष्यमाणेन आकारेऽन्तादेशे सवर्णदीर्घे 'महावैयाकरण' इति भवतीत्यर्थः । ननूत्कृष्टो गौरित्यत्रोत्कृष्टशब्दस्याऽतिशयितवाचितया तेन गोः पूजावगमात्कथमिह समासो न भवतीत्यत आह — पङ्कादुद्धृत इत्यर्थ इति । उत्पूर्वकः कृषधातुरिहोद्धरणार्थक इति भावः । परमवैद्यः, उत्तमवैद्यः, उत्कृष्टवैद्यः । गुणक्रियाशब्दैः समासे सदादीनां पूर्वनिपातनियमार्थमिदं सूत्रम् ।

Padamanjari

Up

index: 2.1.61 sutra: सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः


पूज्यमानैरिति वचनादिति। पूज्यमानस्य पूजापेक्षत्वादिति भावुः। अत एव सदिति स्वरूपग्रहणं न शतृशानचोः, न हि तौ पूजामाहतुः। उत्कृष्टो गोरिति। उध्दृत इत्यर्थः। महाजनः, महोदधिरित्यादौ पूजाभावेऽपि विशेषणं विशेष्येणेति समासः। वचनं तु गुणक्रियाश्बदैरपि समासे सदादीनामेव पूर्वनिपातनियमार्थम्॥