4-3-81 हेतुमनुष्येभ्यः अन्यतरस्यां रूप्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् ततः आगतः
index: 4.3.81 sutra: हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः
हेतुभ्यो मनुस्येभ्यश्च अन्यतरस्यां रुप्यः प्रत्ययो भवति तत आगतः इत्येतस्मिन् विषये। मनुष्यग्रहणमहेत्वर्थम्। हेतुः कारणम्। हेतुभ्यस् तावत् समादागतम् समरूप्यम्, समीयम्। विषमरूप्यम्, विषमीयम्। गहादित्य्वाच् छः। मनुस्येभ्यः देवदत्तरूप्यम्। यज्ञदत्तरूप्यम् दैवदत्तम्। याज्ञदत्तम्। बहुवचनं स्वरूपविधिनिरासार्थम्।
index: 4.3.81 sutra: हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः
समादागतं समरूप्यम् । विषमरूप्यम् । पक्षे गहादित्वाच्छः । समीयम् । विषमीयम् । देवदत्तरूप्यम् । देवदत्तीयम् । दैवदत्तम् ॥
index: 4.3.81 sutra: हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः
समादागतं समरूप्यम्। पक्षे - गहादित्वाच्छः। समीयम्। विषमीयम्। देवदत्तरूप्यम्। दैवदत्तम्॥
index: 4.3.81 sutra: हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः
समादागतमिति । समाद्धेतोरागतमित्यर्तः । तत्र'हेतौ' इति तृतीया प्राप्नोति, ज्ञापकत्सिद्धम्, यदयं पञ्चम्यन्ताद्धेतोः प्रत्ययमाह तज्ज्ञापयति - भवति हेतौ पञ्चमिति । नैतदस्ति ज्ञापकम्, यत्र'विभाषा गुणे' इति पञ्चमी, तदर्थमेतत्स्यात् - जाड।लदागत इति ? तस्मात्'विभाषा गुणे' इत्यत्र विभाषेति योगविभागादगुणवचनादपि पञ्चमी भवति ॥