अपादाने चाहीयरुहोः

5-4-45 अपादाने च अहीयरुहोः प्रत्ययः परः च आद्युदात्तः च तद्धिताः अन्यतरस्याम् पञ्चम्याः तसिः

Sampurna sutra

Up

index: 5.4.45 sutra: अपादाने चाहीयरुहोः


अपादाने अ-हीय-रुहोः तसिः

Neelesh Sanskrit Brief

Up

index: 5.4.45 sutra: अपादाने चाहीयरुहोः


अपादानकारकस्य निर्देशार्थम् प्रातिपदिकात् 'तसि' प्रत्ययः भवति । परन्तु 'हा (त्यागे)', तथा 'रुह् (बीजजन्मनि प्रादुर्भावे च)' एतयोः विषये अयम् प्रत्ययः न विधीयते ।

Kashika

Up

index: 5.4.45 sutra: अपादाने चाहीयरुहोः


अपादाने या पञ्चमी तस्याः पञ्चम्याः वा तसिः प्रत्ययो भवति, तच् चेदपादानं हीयरुहोः सम्बन्धि न भवति। ग्रामतः आगच्छति, ग्रामात्। चोरतः बिभेति, चोरात्। अध्ययनतः पराजयते, अध्ययनात्। अहीयरुहोः इति किम्? सार्थाद् हीयते। पर्वतादवरोहति। हीयते इति क्विकारनिर्देशो जहातेः प्रतिपत्त्यर्थः, जिहीतेर्मा भूत्, भूमित उज्जिहीते, भूमेरुज्जिहीते। कथं मन्त्रो हीनः स्वरतो वर्णतो वा इति। न एषा पञ्चमी। किं तर्हि, तृतीया। स्वरेण वर्णेन वा हीनः इत्यर्थः।

Siddhanta Kaumudi

Up

index: 5.4.45 sutra: अपादाने चाहीयरुहोः


अपादाने या पञ्चमी तदन्तात्तसिः स्यात् । ग्रामादागच्छति । ग्रामतः । अहीयरुहोः किम् । स्वर्गाद्धीयते । पर्वतादवरोहति ॥

Neelesh Sanskrit Detailed

Up

index: 5.4.45 sutra: अपादाने चाहीयरुहोः


अपादानकारकस्य विषये सर्वेभ्यः प्रातिपदिकेभ्यः 'तसि' प्रत्ययः अनेन सूत्रेण विधीयते । 'तसि' इत्यत्र इकारः उच्चारणार्थः अस्ति, सकारस्य इत्संज्ञाबाधनार्थं च स्थापितः अस्ति । प्रक्रियायाः प्रारम्भे एव अस्य लोपं कृत्वा 'तस्' इति प्रयुज्यते ।

यथा -

  1. ग्रामात् आगच्छति इत्येव = ग्राम + तस् → ग्रामतः आगच्छति । अत्र ध्रुवमपायेऽपादानम् 1.4.24 इत्यनेन अपादानकारकम् विधीयते । प्रक्रिया इयम् -

प्रक्रिया इयम् -

ग्रामात् + तसि

→ ग्रामात् + तस् [इकारः उच्चारणार्थः, त्यस्य लोपः]

→ ग्राम + ङसिँ + तस् [अलौकिकविग्रहः]

→ ग्राम + तस् [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति ङसिँ-प्रत्ययस्य लोपः]

→ ग्रामतः [सकारस्य ससजुषो रुँः 8.2.66 इति रुँत्वम् । खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]

  1. चोरात् बिभेति इत्येव = चोरतः बिभेति । अत्र भीत्रार्थानां भयहेतुः 1.4.25 इत्यनेन अपादानकारकम् भवति ।

  2. अध्ययनात् पराजयते इत्येव = अध्ययनतः पराजयते । अत्र पराजेरसोढः 1.4.26 इत्यनेन अपादानकारकम् प्रयुज्यते ।

  3. यवेभ्यो वारयति इत्येव = यवतः वारयति । अत्र वारणार्थानां ईप्सितः 1.4.27 इत्यनेन अपादानम् क्रियते ।

  4. उपाध्यायात् निलीयते इत्येव = उपाध्यायतः निलीयते । अत्र अन्तर्द्धौ येनादर्शनमिच्छति 1.4.28 इत्यनेन अपादानकारकमनुमन्यते ।

  5. उपाध्यायात् अधीते इत्येव = उपाध्यायतः अधीते । अत्र अपादानार्थम् आख्यातोपयोगे 1.4.29 इति सूत्रम् प्रयुक्तमस्ति ।

  6. गोमयात् जायते इत्येव = गोमयतः जायते । अत्र जनिकर्तुः प्रकृतिः 1.4.30 इत्यनेन अपादानस्य निर्देशः कृतः अस्ति ।

  7. हिमवतः प्रभवति इत्येव = हिमवत्तः प्रभवति । 'हिमवत्' इति प्रातिपदिकम् । अत्र भुवः प्रभवः 1.4.31 इति अपादानम् ।

आदयः ।

परन्तु यत्र 'हा' (त्यागे), उत 'रुह्' (बीजजन्मनि प्रादुर्भावे च) एतयोः धात्वोः कारकरूपेण अपादानकारकस्य प्रयोगः भवति, तत्र वर्तमानसूत्रस्य प्रयोगः न भवति । यथा -

  1. स्वर्गात् जहाति (throws away out of heaven) - इत्यत्र तसि-प्रत्ययः न विधीयते ।

  2. पर्वतात् अवरोहति (climbs down a mountain) - इत्यत्रापि तसि-प्रत्ययः न विधीयते ।

विशेषः -

  1. धातुपाठे 'हा गतौ' इति अपि कश्चन धातुः पाठ्यते । परन्तु तस्य विषये अयमपवादः न विधीयते । यथा - 'भूम्याः उज्जिहीते इत्येव = भूमितः उज्जिहीते' । अस्य ज्ञापनार्थम् एव सूत्रे 'हीयते' इति कर्मणिप्रयोगे निर्देशः कृतः अस्ति । 'हा गतौ' इत्यस्य कर्मणिप्रयोगे रूपम् 'हायते' इति भवति, न हि 'हीयते' इति । तस्य ग्रहणम् मा भूत् इति ज्ञापयितुमत्र 'हीयते' इति प्रयोगः कृतः अस्ति ।

  2. यद्यपि सूत्रे 'रुह्' इति धातुः गृह्यते, तथापि अस्मात् धातोः अपादानकारकस्य प्रसङ्गः तदा एव भवति यदा 'अव' उपसर्गेण सह अस्य प्रयोगः भवति । यथा - पर्वतात् अवरोहति । अतः उदाहरणे अपि 'अव + रुह्' इत्यस्यैव निर्देशः कृतः अस्ति ।

स्मर्तव्यम् -

  1. एतत् सूत्रम् समर्थानां प्रथमात् वा 4.1.82 अस्मिन् अधिकारे उक्तायाम् महाविभाषायां पाठितमस्ति । अतः अनेन सूत्रेण उक्तः 'तसि' प्रत्ययः विकल्पेनैव भवति । इत्युक्ते, पक्षे 'वृक्षात् पतति' एतादृशाः प्रयोगाः अपि विधीयन्ते ।

  2. 'तसि' प्रत्ययान्तशब्दाः तद्धितश्चासर्वविभक्तिः 1.1.38 इत्यनेन अव्ययसंज्ञकाः भवन्ति ।

Padamanjari

Up

index: 5.4.45 sutra: अपादाने चाहीयरुहोः


सार्थाद्धीयत इति। ठोहाक्त्यागेऽ, कर्मण्यात्मनेदम्, यक्, घुमास्थादिसूत्रेणेत्वम्। कथं पुनः कर्मसंज्ञा, यावता'कर्तुरीप्सिततमं कर्म' ? न चात्र सार्थः कर्तृसंज्ञकः, किन्तु ध्रुवत्वेन विवक्षित्वादपादानसंज्ञकः। मा भूत्कर्तृसंज्ञा, जहाति तावत्सार्थो देवदतं यदि न जह्यादपाय एव न संवर्तेत। स्वातन्त्र्योपलक्षणं च कर्मसंज्ञायां कर्तृग्रहणम्, कर्तृसंज्ञा भवतु मा वा भूत्। एवं चापादनस्यापि सतः सार्थस्य हाने यत्स्वातन्त्र्यं वास्तवम्, तदाश्रया कर्मसंज्ञा भवति। यद्येवम्, माषेप्वश्वं बध्नातीत्यत्र कर्मणोऽप्यश्वस्य वस्तुतो यद्भक्षणे स्वातन्त्र्यं तदाश्रया माषाणं कर्मसंज्ञा प्राप्नोति, तस्मात्कर्मकर्तर्यत्र लकारः। कथमिह डजहातिरपगमनायां वर्तते? देवदतं सार्थो जहाति, अपगमयतीत्यर्थः। एषैव च सार्थस्यापगमना यत् क्षुदुपघातादिना देवदतस्यापगमने तत्समर्थाचरणम्, यदा तु क्षुधादिना स्वयमेवापगच्छति तदा कर्मकर्तृत्वम्, ततश्च हीयत इति। कोऽर्थ ? स्वयमेवापगच्छतीत्यर्थः। पुनः'कुतोहीयते' - इत्यपेक्षायां सार्थेन सम्बन्धः। विकारनिर्देश इति। विकृतिर्विकारः, इह तु तद्वेतुत्वाद्यगभिप्रेतः। तत्र हि घूमास्थादिसूत्रेणेत्वविधानाद्धातुरूपं विक्रियते। यका निर्द्देशः-यस्य यकीत्वमस्ति, तस्य ग्रहणार्थमित्यर्थः। जिहीतेरिति। श्तिपो ङ्त्वाबावादीत्वानुपिपतेर्जिहातेरिति पठीतव्यम्। तिडन्तानुकरणं वा जिहीतेरिति द्रष्टव्यम्। नैषा पञ्चमीति। यदन्तातसिः, नैषा पञ्चमीत्यर्थः। किं तर्हि तृतीयेति। हेतौ, करणे वा तृतीया, तदन्ताद्'हीयमानपापयोगाच्च' इति तसिरित्यर्थः। स्वरेण, वर्णेन वा विवक्षितादर्थाद्धीन इत्यर्थः सम्पद्यते ॥