भुवः प्रभवः

1-4-31 भुवः प्रभवः आ कडारात् एका सञ्ज्ञा कारके अपादानम् कर्तुः

Kashika

Up

index: 1.4.31 sutra: भुवः प्रभवः


कर्तुः इति वर्तते। भवनं भूः। प्रभवत्यस्मातिति प्रभाः। भूकर्तुः प्रभवो यः, तत् कारकमपादानसंज्ञम् भवति। हिमवतो गङ्गा प्रभवति। काश्मीरेभ्यो वितस्ता प्रभवति। प्रथमत उपलभ्यते इत्यर्थः।

Siddhanta Kaumudi

Up

index: 1.4.31 sutra: भुवः प्रभवः


भवनं भूः । भूकर्तुः प्रभवस्तथा । हिमवतो गङ्गा प्रभवति । तत्र प्रकाशते इत्यर्थः ॥<!ल्यब्लोपे कर्मण्यधिकरणे च !> (वार्तिकम्) ॥ प्रासादात्प्रेक्षते । आसनात्प्रेक्षते । प्रासादमारुह्य आसने उपविश्य प्रेक्षत इत्यर्थः । श्वशुराज्जिह्रेति । श्वशुरं वीक्ष्येत्यर्थः ॥<!गम्यमानापि क्रिया कारकविभक्तीनां निमित्तम् !> (वार्तिकम्) ॥ कस्मात्त्वं नद्याः ॥<!यतश्चाध्वकालनिर्माणं तत्र पञ्चमी !> (वार्तिकम्) ।<!तद्युक्तादध्वनः प्रथमासप्तम्यौ !> (वार्तिकम्) ।<!कालात्सप्तमी च वक्तव्या !> (वार्तिकम्) ॥ वनाद् ग्रामो योजनं योजने वा । कार्तिक्या आग्रहायणी मासे ॥

Balamanorama

Up

index: 1.4.31 sutra: भुवः प्रभवः


भुवः प्रभवः - भुवः प्रभवः । पूर्वसूत्रे समासनिर्दिष्टमपि कर्तृग्रहणमेकदेशे स्वरितत्वप्रतिज्ञाबलादिहानुवर्तते । तदाह — भूकर्तुरिति । भवनं भूः । संपदादित्वात्क्विप् । भुवः कर्ता भूकर्ता, तस्येत्यर्थः । प्रभव इति । प्रभवति=प्रथमं प्रकाशतेऽस्मिन्निति प्रभवः । प्रथमप्रकाशस्थानमित्यर्थः ।प्रभवती॑त्यस्य उत्पद्यते इत्यर्थे तु असङ्गतिः, गङ्गायस्तत्रानुत्पत्तेः । तदाह — प्रकाशते इत्यर्थ इति । प्रथमं प्रकाशते इति यावत् । अत एव 'हिमवपि प्रकाशते' इत्यत्र न भवति । एतेनजनिकर्तु॑रित्यनेन 'ध्रुवमपाये' इत्यनेन च गतार्थत्वं निरस्तम् । भाष्ये तु अपक्रामतीत्यर्थमाश्रित्य 'ध्रुवमपाये' इत्यनेनैव सिद्धमिति स्थितम् । ल्यब्लोपे इति । ल्यबन्तस्य लोपे= अदर्शने अप्रयोगे सति गम्यमानतदर्थं प्रति कर्मणि अधिकरणे च पञ्चमी वाच्येत्यर्थः । जिह्येतीति । लज्जते इत्यर्थः ।नन्वत्र ल्यबन्तस्य प्रयोगाऽभावात्कथं तदर्थं प्रति कर्माद्यवगतिरित्यत आह — गम्यमानापीति । प्रकरणादिनेत्यर्थः ।गम्यमानापी॑त्यस्य प्रयोजनान्तरमाह — कस्मात्त्वमिति ।आगतोऽसी॑ति गम्यमानक्रियापेक्षमपादानत्वगिति भावः । 'नद्या' इत्युत्तरम् ।आगतोऽस्मी॑ति गम्ययानक्रियापेक्षमपादानत्वमिति भावः । यतश्चेति । 'यत' इति तृतीयार्थे तसिः । येनावधिना अध्वनः कालस्य वा निमानं परिच्छेदः=इयत्ता गम्यते, ततः पञ्चमी वाच्येत्येकं वाक्यम् ।तत्र पञ्चमी॑ति पाठेऽप्ययमेवार्थः । तद्युक्तादिति । तेन=पञ्चम्यन्तेन युरक्तादन्वितात् अध्ववाचिनः प्रथमासप्तम्यौ वाच्ये॑ इति द्वितीयं वाक्यम् ।कालात्सप्तमी च वक्तव्या॑ इति वाक्यान्तरम् । तद्युक्तादित्यनुषज्यते । तेन=पञ्चम्यन्तेन अन्वितात्कालवाचिनः सप्तमी वक्तव्येत्यर्थः । वनादिति । अत्र योजनात्मकमध्वपरिमाणं वनेन पूर्वावधिना परिच्छिद्यते, कस्मादाभ्य योजनमित्याकाङ्क्षोत्थानात् । योजने योजनमिति प्रथमासप्तम्योरपि स्वोत्तराव्यवहितदेशवृत्तित्वमर्थः । वनात्मकपूर्वावधिकयोजनोत्तरदेशे ग्राम इत्यर्थः । अवधिसत्वसत्त्वेऽपि विश्लेषाऽप्रतीतेध्र्रुवमित्यपादानत्वाऽभावाद्वचनम् । कार्तिक्या इति । कार्तिक्या मासे आग्रहायणीत्यन्वयः । अत्र मासात्मकं कालपरिमाणं कार्तिक्या पूर्वावधिना परिच्छिद्यते, कस्मादारभ्य मास इत्याकाङ्क्षोत्थानात् । मासे इति सप्तम्यास्तु स्वोत्तराऽव्यवहितकालवृत्तित्वमर्थः । कार्तिकपौर्णमास्यात्मकपूर्वावधिकमासोत्तरकाले मार्गशीर्षपौर्णमासीत्यर्थः ।

Padamanjari

Up

index: 1.4.31 sutra: भुवः प्रभवः


भवनं भूः, सम्पदादित्वात्क्विप्। अत्रापि प्रशब्दो द्रष्टव्यः। न हि कोवलस्य भवत्यर्थस्य प्रभवनेन योगः किं तर्हि? सोपसर्गस्य भुवः। कर्तेति। भवत्यर्थस्य कर्तेत्यर्थः, भुवो वा धातोः। कथं पुनर्धातोर्नाम कर्ता स्याद्, धातुर्वै शब्दः, शब्देऽसम्भवेऽर्थे कार्थं विज्ञास्यते।'तसु उपक्षये' भावे क्तः,'वि गतौ' तस्ता, वितस्तेति, अशोष्येत्यर्थः। प्रथमत उपलभ्यते इति। उपलभतेः कर्मव्यापारे प्रभवतिः, प्रवर्तत इत्यर्थः। प्रकाशत इति यावत्। एतेन जन्यर्थाभावात्पूर्वेणासिद्धं दर्शयति। अनेकार्थत्वाद्धातूनामस्मिन्नर्थे वृत्तिः। अयमपि प्रपञ्चः। कथम्? भवनपूर्वके निःसरणे प्रभवतिर्वर्तते॥