1-4-28 अन्तर्धौ येन अदर्शनम् इच्छति आ कडारात् एका सञ्ज्ञा कारके अपादानम्
index: 1.4.28 sutra: अन्तर्द्धौ येनादर्शनमिच्छति
व्यव्धानमन्तर्धिः। अन्तर्धिनिमित्तं येन अदर्शनमात्मन इच्छति तत् कारकमपादानसंज्ञं भवति। उपाध्यायादन्तर्धत्ते। उपाध्यायान् निलीयते। मा मामुपाध्यायो द्राक्षीतिति निलीयते। अन्तर्धौ इति किम्? चौरान् न दिदृक्षते। इच्छतिग्रहणं किम्? अदर्शनेच्छायां सत्यां सत्यपि दर्शने यथा स्यात्।
index: 1.4.28 sutra: अन्तर्द्धौ येनादर्शनमिच्छति
व्यवधाने सति यत्कर्तृकस्यात्मनो दर्शनस्याभावमिच्छति तदपादानं स्यात् । मातुर्निलीयते कृष्णः । अन्तर्धौ किम् ? चौरान्न दिदृक्षते । इच्छतिग्रहणं किम् ? अदर्शनेच्छायां सत्यां सत्यपि दर्शने यथा स्यात् ॥
index: 1.4.28 sutra: अन्तर्द्धौ येनादर्शनमिच्छति
अन्तर्द्धौ येनादर्शनमिच्छति - अन्तर्धौ । अन्तर्धावित्येतद्व्याचष्टे — व्यवधाने सतीति । व्यवधानेनेति यावत् । यत्कर्तृकस्येति । येनेति कर्तृतृतीयेति भावः । आत्मनो दर्शनस्येति । 'आत्मन' इति दर्शनशब्दयोगे कर्मणि षष्ठी । 'आत्मन' इत्यध्याहारलभ्यम् । अत एव येनेति कर्तरि तृतीया सङ्गच्छते । अन्यथा कृद्योगषष्ठीप्रसङ्गात् । 'आत्मन' इत्यध्याहारे तु उभयप्राप्तौ कर्मण्येवेति नियमान्न कृद्योग९षष्ठी । आत्मशब्देन इच्छतिकर्ता विवक्षितः । व्यवदानेन स्वविषये यत्कर्तृकदर्शनस्य अभावमिच्छतीति यावत् । मातुर्निलीयते कृष्म इति ।लीङ्श्लेषणे॑श्यन्विकरणः । इह तूपसर्गवशाद्व्यवधानेन परकर्तृकस्वविषयकदर्शनविरहानुकूलव्यापारे वर्तते । ततश्च कृष्णो मातृकर्तृकस्वविषयकदर्शनविरहाय कुडआदिना प्रच्छन्नो भवतीत्यर्थः । अत्र व्यवधानमाश्रित्य मातृकर्तृकस्वविषयकदर्शनविरहस्य कृष्णेनेष्यमाणतया मातुरपादानत्वात्पञ्चमी । कर्तृतृतीयापवादोऽयं , षष्ठपवादो वा । भाष्ये तु बुद्धिकृतमपादानत्वमाश्रित्य इदमपि प्रत्याख्यातम् ।
index: 1.4.28 sutra: अन्तर्द्धौ येनादर्शनमिच्छति
अन्तर्द्धौ इति नेयं'निमितात्कर्मयोगे' इति सप्तमी, यथा हि-वेतनेन धान्यं लुनातीत्यत्र वेतनस्य धान्येन योगोऽस्ति,तथेहाप्यदर्शनमिच्छतीतीच्छाकर्मणाऽदर्शनेनान्तर्द्धेर्योगो नास्ति। अथादर्शनस्य यत्कर्म आत्माख्यमात्मनोऽदर्शनमिच्छतीति तेनान्तर्द्धेर्योगोऽस्ति? यस्यैवादर्शनंतस्यैवान्तर्द्धानमित्युच्येत। एवमपि'निमितात्कर्मयोगे' इति किं निमितं गृह्यते, कारणम्? प्रयेजनं वा? कारणं चेज्जाड।लेन बद्धः- अत्रापि प्राप्नोति, य एव बद्ध्यते तत्रैव जाड।ल्मिति; तस्मात् प्रयोजनस्य तत्र ग्रहणम्। यथा-चर्मणि द्वीपिनं हन्तीति चर्म द्वीपिहननस्य प्रयोजनम्। इह त्वन्तर्द्धानमदर्शनस्य कारणम्, अन्तर्हितः खल्वसौ न द्दश्यते। तस्माद्विषयसप्तम्येषा, सत्सप्तमी वा। येनेति कर्तरि तृतीया। ननु च दर्शनेन योगात्'कर्तृ कर्मणोः कृति' इति षष्ठ।ल भाव्यम्। उभयप्राप्तौ कर्मण्येवेति नियमात् तृतीया भविष्यति। कम त्वत्रादर्शनस्यात्मा। नन्वात्मने इति न श्रूयते, मा श्रावि; येनादर्शनमिच्छतीत्युक्ते कस्येत्यपेक्षायामात्मन इति गम्यते। अन्तर्द्धिनिमितमिति। अन्तर्द्धिना कारणेनेत्यर्थः।'निमितकारणहेतुषु सर्वासां प्रायदर्शनम्' इति प्रथमा। अथ वा-बहुब्रीहिरदर्शनस्य समानाधिकरणं विशेषणम्। सूत्रऽनुपातोऽपि तच्छब्दो यतदोर्नित्यसम्बन्धाल्लभ्यत एवेत्याह-तत्कारकमिति। अन्तर्द्धते इति। तिरोभवतीत्यर्थः। निलीयते इति।'लीङ् श्लेषणे' दैवादिकः। चौरान्न दिद्दक्षते इति। आत्मानं ते मा द्राक्षुरित्येवमर्थम्। ननु परत्वात्कर्मसंज्ञा भविष्यति, सत्यम्; अयमपि प्रपञ्चः, कथम्? पश्यत्येवम्-यद्यौपाध्यायः पश्येद् ध्रुवं मे प्रेषणमुपालम्भो वा भवेदिति, स बुद्ध्या संप्राप्य निवर्तते। येनेत्यस्मिन्नसत्यदर्शनमिच्छतः शिष्यस्यैव स्यात्, ध्रुवमित्यनुवर्तिष्यते। एवं तर्हि सूत्रस्यावाचकत्वं मा भूत्। असति हि तस्मिन्नन्तर्द्धौ ध्रुवमपादानसंज्ञं भवति तच्चेद् ध्रुवमदर्शनमिच्छतीत्यर्थः स्यात्। न च ध्रुवमिच्छति, यच्चेच्छति न तद् ध्रुवमित्यवाचकं स्यात्॥