5-3-7 पञ्चम्याः तसिल् प्रत्ययः परः च आद्युदात्तः च तद्धिताः प्राक् दिशः विभक्तिः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः
index: 5.3.7 sutra: पञ्चम्यास्तसिल्
पञ्चम्याः किम्-सर्वनामबहुभ्यः अद्व्यादिभ्यः तसिल्
index: 5.3.7 sutra: पञ्चम्यास्तसिल्
सर्वादिगणे विद्यमानेभ्यः 'सर्व' इत्यस्मात् आरभ्य 'एक' इति यावत् शब्देभ्यः, 'बहु' शब्दात् तथा च 'किम्' शब्दात् पञ्चम्यन्तात् 'तसिल्' प्रत्ययः भवति ।
index: 5.3.7 sutra: पञ्चम्यास्तसिल्
पञ्चम्यन्तेभ्यः किंसर्वनामबहुभ्यः तसिल् प्रत्ययो भवति। कुतः। यतः। ततः। बहुतः।
index: 5.3.7 sutra: पञ्चम्यास्तसिल्
पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल् स्याद्वा ॥
index: 5.3.7 sutra: पञ्चम्यास्तसिल्
पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल् वा स्यात्॥
index: 5.3.7 sutra: पञ्चम्यास्तसिल्
अनेन सूत्रेण 'तसिल्' इति विभक्तिसंज्ञकः प्रत्ययः पाठ्यते । अस्मिन् प्रत्यये सकारोत्तरः इकारः उच्चारणार्थः अस्ति, लकारश्च इत्संज्ञकः अस्ति । द्वयोः अपि प्रक्रियायाः प्रारम्भे लोपः भवति, अतः 'तस्' इत्येव प्रयोगे दृश्यते ।
किंसर्वनामबहुभ्योऽद्व्यादिभ्यः 5.3.2 इत्यनेन भिन्नेभ्यः शब्देभ्यः विभक्तिसंज्ञकाः तद्धितप्रत्ययाः उच्यन्ते । वर्तमानसूत्रेण उक्तः 'तसिल्' प्रत्ययः अपि विभक्तिसंज्ञकः एव अस्ति, अतः अयम् प्रत्ययः अपि एतेभ्यः सर्वेभ्यः शब्देभ्यः विधीयते । कानिचन उदाहरणानि पश्यामः -
1) कस्मात् इत्येव
= कस्मात् + तसिल् ['कस्मात्' शब्दात् स्वार्थे प्रत्ययविधानम्]
→ किम् + तस् [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति पञ्चमीप्रत्ययस्य लुक्]
→ कु + तस् [किमः कः 7.2.103 इत्यनेन विभक्तिसंज्ञके प्रत्यये परे 'किम्' इत्यस्य 'क' इति आदेशे प्राप्ते तं बाधित्वा तकारादौ प्रत्यये परे कु तिहोः 7.2.104 इति 'कु' आदेशः ]
→ कुतः [ससजुषो रुँः 8.2.66 इति रुँत्वम् । खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]
2) अमुष्मात् इत्येव
= अमुष्मात् + तसिल् ['अस्मात्' शब्दात् स्वार्थे प्रत्ययविधानम्]
→ अदस् + तस् [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति पञ्चमीप्रत्ययस्य लुक्]
→ अदस् + तरुँ [ससजुषोः रुँः 8.2.66 इति रुँत्वम्]
→ अमु + तरुँ [अदसोऽसेर्दादु दो मः 8.2.80 इति 'अदस्' इत्यस्य अमु' आदेशः ।]
→ अमुतः [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]
3) यस्मात् इत्येव
= यस्मात् + तसिल् ['यस्मात्' शब्दात् स्वार्थे प्रत्ययविधानम्]
→ यद् + तस् [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति पञ्चमीप्रत्ययस्य लुक्]
→ य + तस् [त्यदादीनामः 7.2.102 इति दकारस्य अकारादेशः । अतो गुणे 6.1.97 इति पररूप-एकादेशः ]
→ यतः [ससजुषो रुँः 8.2.66 इति रुँत्वम् । खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]
4) अस्मात् इत्येव
= अस्मात् + तसिल् ['अस्मात्' शब्दात् स्वार्थे प्रत्ययविधानम्]
→ इदम् + तस् [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति पञ्चमीप्रत्ययस्य लुक्]
→ इ + तस् [इदम इश् 5.3.3 इति 'इदम्' इत्यस्य 'इ' आदेशः ।]
→ इतः [ससजुषो रुँः 8.2.66 इति रुँत्वम् । खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]
एवमेव 'बहुतः', 'सर्वतः', 'विश्वतः', 'उभयतः', 'ततः', 'अन्यतः', 'पूर्वतः', 'एकतः' - आदयः शब्दाः सिद्ध्यन्ति । एते सर्वे तद्धितश्चासर्वविभक्तिः 1.1.38 इत्यनेन अव्ययसंज्ञां अपि स्वीकुर्वन्ति ।
विशेषः -
अनेन सूत्रेण पञ्चमीविभक्त्यन्तात् प्रत्ययः उच्यते, न हि 'पञ्चमीसमर्थात्' इति स्मर्तव्यम् । अत्र समर्थाधिकारः न प्रचलति, अतः अत्र स्वार्थे एव प्रत्ययविधानम् क्रियते, सामर्थ्यम् नापेक्षते ।
तसिल्-प्रत्यये परे तसिलादिष्वाकृत्वसुचः 6.3.35 इत्यनेन स्त्रीवाचिनः अङ्गस्य पुंवद्भावः भवति ।
यथा - बह्व्याः इत्येव
= बह्वी + तसिल्
→ बहु + तसिल् [पुंवद्वावः]
→ बहुतः ।
index: 5.3.7 sutra: पञ्चम्यास्तसिल्
पञ्चम्यास्तसिल् - तदेव तसिलादिप्रत्ययेषु प्राग्दिशीयेषु परेषु कतिपयान् आदेशान्विधाय तसिलादिप्रत्ययान्वक्तुमुपक्रमते — पञ्चम्यास्तसिल् । किमादिभ्य इति किंसर्वनामबहुभ्य इत्यर्थः । वा स्यादिति ।समर्थाना॑मित्यतो वाग्रहणस्याऽनुवृत्तेरिति भावः ।
index: 5.3.7 sutra: पञ्चम्यास्तसिल्
तसिल्प्रत्ययो भवतीति। यदि पुनः'पञ्चम्याः' 'सप्तम्याः' इति षष्ठ।लश्रयेण पञ्चम्यादीनां तसिलादय आदेशा विज्ञायेरन्, सुब्लुक्स्वरगुणदीर्घत्वैत्वौत्वस्मायादिविधिप्रतिषेधः। सुब्लुक् - ठव्ययात्यप्ऽ, ततस्त्यः, तत्रत्यः,'सुपो धातुप्रातिपदिकयोः' इति तसित्रलोर्लुक् प्राप्नोति। स्वरः - तदा, यदा, ठनुदातौ सुप्पितौऽ इत्यनुदातत्वं प्राप्नोति। गुणः - कुतः,'घेङिति' इति गुणः प्राप्नोति। दीर्घत्वम् - तर्हि, ठतो दीर्गो यञिऽ,'सुपि च' इति दीर्घत्वं प्राप्नोति। एत्वम् - तर्हि, ठतो दीर्घो यञिऽ'सुपि च' इति दीर्घत्वं प्राप्नोति। एत्वम् - तेषु, तत्र,'बहुवचने झल्येत्' प्राप्नोति। औत्वम्-कस्मिन्, कुत्र, ठौत्ऽ ठच्च घेःऽ इत्यौत्वं प्राप्नोति। स्मायादितस्मात्, तस्मिन्, तत्र,'ङसिड्योः स्मात्स्मिनौ' इति स्मात्स्मिनौ प्राप्नुतः। तस्मात्'पञ्चम्याः सप्तम्या इति पञ्चमी, तसिलादयश्च प्रत्ययाः' इति युक्तम्। अत एव ठितराभ्यःऽ इति पञ्चमीनिर्द्देशः; इतरथा ठितरासाम्ऽ इति वक्तव्यं स्यात्। यदि तर्हि तसिलादयः प्रत्ययाः, नादेशाः,'तसेश्च' इति तस्यतेर्धातोरपि दोषः;'प्रतियोगे पञ्चम्यास्तसिः' , ठपादाने चाहीयरुहोःऽ इत्यत्रअप्यदेशत्वात्पञ्चम्यादेशस्य तसेस्तसिलादेशविदानात् ? प्रत्ययपक्षेऽपि न दोषः; तसेरितीकारो विवक्षितः, तेन धातोर्न भविष्यति ॥