5-3-3 इदमः इश् प्रत्ययः परः च आद्युदात्तः च तद्धिताः प्राक् दिशः विभक्तिः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः
index: 5.3.3 sutra: इदम इश्
इदमः प्राग् दिशः इश्
index: 5.3.3 sutra: इदम इश्
'इदम्' शब्दस्य प्राग्दिशीय-विभक्तिप्रत्यये परे 'इश्' इति आदेशः भवति ।
index: 5.3.3 sutra: इदम इश्
प्राग् दिशः। इदम् इशित्ययमादेशो भवति प्राग्दिशीयेषु प्रत्ययेशु परतः। शकारः सर्वादेशार्थः। इह।
index: 5.3.3 sutra: इदम इश्
प्राद्गिशीये परे ॥
index: 5.3.3 sutra: इदम इश्
प्राग्दिशीये परे । इतः ॥
index: 5.3.3 sutra: इदम इश्
'इदम्' इति सर्वनामशब्दः । किंसर्वनामबहुभ्योऽद्व्यादिभ्यः 5.3.2 अनेन सूत्रेण अस्मात् शब्दात् प्राग्दिशीय-विभक्तिप्रत्ययाः भवितुमर्हन्ति । एतेषु प्रत्ययेषु परेषु इदम्-शब्दस्य 'इश्' इति आदेशः भवति । अनेकाल्शित्सर्वस्य 1.1.55 इत्यनेन अयम् सर्वादेशरूपेण विधीयते ।
यथा -
→ इदम् + तस् [लकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा, लोपः । इकारः उच्चारणार्थः, अतः तस्यापि लोपः ।]
→ इ + तस् [इदमः इश् 5.3.3 इत्यनेन इदम्-शब्दस्य 'इ' इति सर्वादेशः]
→ इतः
→ इ + ह [इदमः इश् 5.3.3 इत्यनेन इदम्-शब्दस्य 'इ' इति सर्वादेशः]
→ इह
ज्ञातव्यम् - सूत्रमिदम् तद्धितप्रकरणे विद्यते, न हि अङ्गाधिकारे । अतः अस्मिन् सूत्रे पाठितः 'इ' इति आदेशः 'अङ्गकार्यम्' इति न उच्यते, केवलं 'प्राकृतिककार्यम्' इत्येव तस्य अभिधानम् ।
index: 5.3.3 sutra: इदम इश्
इदम इश् - इदम इश् । 'प्रग्दिशीये परे' इति — शेषपूरणम् । प्रकरणलभ्यमिदम् । शित्त्वात्सर्वादेशः । 'इत' इत्युदाहरणम् ।
index: 5.3.3 sutra: इदम इश्
शकारः सर्वादेशार्थ इति। अन्यथा विशेषविहितत्वात्यदाद्यत्वं बाधित्वा ठलोऽन्त्यस्यऽ इति मकारस्येत्वे हलिलोपे च-एतः, एहेत्यनिष्ट्ंअ रूपं स्यात् ॥