संख्याया अवयवे तयप्

5-2-42 सङ्ख्यायाः अवयवे तयप् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा

Sampurna sutra

Up

index: 5.2.42 sutra: संख्याया अवयवे तयप्


'तत् अस्य' (इति) सङ्ख्यायाः अवयवे तयप्

Neelesh Sanskrit Brief

Up

index: 5.2.42 sutra: संख्याया अवयवे तयप्


प्रथमासमर्थात् सङ्ख्यावाचिशब्दात् 'अवयवाः अस्य' इत्यस्मिन् अर्थे तयप्-प्रत्ययः भवति ।

Kashika

Up

index: 5.2.42 sutra: संख्याया अवयवे तयप्


तदस्य इत्येव। सङ्ख्याया अवयवे वर्तमानायाः अस्य इति षष्ठ्यर्थे तयप् प्रत्ययो भवति। अवयवावयविनः सम्बन्धिनः इति सामर्थ्यातवयवी प्रत्ययार्थो विज्ञायते। पञ्च अवयवा यस्य पञ्चतयम्। दशतयम्। चतुष्टयम्। चतुष्टयी।

Siddhanta Kaumudi

Up

index: 5.2.42 sutra: संख्याया अवयवे तयप्


पञ्चावयवा अस्य पञ्चतयं दारु ॥

Laghu Siddhanta Kaumudi

Up

index: 5.2.42 sutra: संख्याया अवयवे तयप्


पञ्च अवयवा अस्य पञ्चतमम् ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.42 sutra: संख्याया अवयवे तयप्


'अवयव' इत्युक्ते 'विभागः / parts'. कस्यचन पदार्थस्य निर्देशः तस्य विभागानाम् सङ्ख्यायाः साहाय्येन कर्तुमस्य सूत्रस्य प्रयोगः क्रियते । This sutra is used when an entity is to be expressed using the number of its parts.

यथा - 'पञ्च अवयवाः अस्य' इत्यस्मिन् अर्थे 'पञ्चन्' शब्दात् 'तयप्' प्रत्ययः भवति ।

पञ्चन् + तयप्

→ पञ्च + तय [नलोपः प्रातिपदिकान्तस्य 8.2.7 इति नकारलोपः]

→ पञ्चतय ।

विशेषः - 'तयप्' प्रत्ययान्तशब्दाः शब्दः त्रिषु लिङ्गेषु प्रयुज्यते । पुंलिङ्गे एतेषाम् रूपाणि 'बाल'शब्दवत् भवन्ति । नपुंसकलिङ्गे अस्य रूपाणि 'फल'शब्दवत् भवन्ति । स्त्रीत्वे विवक्षिते टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15 इत्यनेन ङीप्-प्रत्ययं कृत्वा स्त्रीलिङ्गवाची प्रातिपदिकम् सिद्ध्यति, यस्य रूपाणि नदी'शब्दवत् भवन्ति । यथा - पञ्चतयी, पञ्चतय्यौ, पञ्चतय्यः ।

तथैव -

1) द्वौ अवयवाः अस्य तत् द्वितयम् ।

2) त्रयः अवयवाः अस्य तत् त्रितयम् ।

3) चत्वारः अवयवाः अस्य सः चतुष्टयः । प्रक्रिया इयम् -

चतुर् + तयप्

→ चतुः + तय [खरवसानयोर्विसर्जनीयः 8.3.15 इति रेफस्य विसर्गः]

→ चतुस् + तय [विसर्जनीयस्य सः 8.3.34 इति विसर्गस्य सकारादेशः]

→ चतुष् + तय [ ह्रस्वात् तादौ तद्धिते 8.3.101 इति षत्वम् ]

→ चतुष् + टय [ष्टुना ष्टुः 8.4.41 इति तकारस्य टकारादेशः]

→ चतुष्टय ।

4) षट् अवयवाः अस्य सः षट्तयः । अत्र 'षष्' इति प्रातिपदिकमस्ति । प्रक्रिया इयम् -

षष् + तयप्

→ षड् + तय [झलां जशोऽन्ते 8.2.39 इति जश्त्वम्]

→ षड् + तय [ष्टुना ष्टुः 8.4.41 इत्यनेन ष्टुत्वे प्राप्ते न पदान्ताट्टोरनाम् 8.2.42 इति निषेधः ; अतः तकारस्य टकारः न भवति ]

→ षट् + तय [खरि च 8.4.55 इति चर्त्वे डकारस्य टकारः]

→ षट्तय ।

5) दश अवयवाः अस्य तत् दशतयम् ।

6) विंशतिः अवयवाः यस्याः सा विंशतीतयी ।

7) शतमवयवाः अस्य सः शततयः ।

स्मर्तव्यम् - प्रथमचरमतयाल्पार्धकतिपयनेमाश्च 1.1.33 इत्यनेन 'तयप्' प्रत्ययान्तशब्दाः पुंलिङ्गे जस्-प्रत्यये परे विकल्पेन सर्वनामसंज्ञां प्राप्नुवन्ति । सर्वनामसंज्ञायां सत्याम् इयम् प्रक्रिया विधीयते -

पञ्चतय + जस् [प्रथमाबहुवचनस्य जस्-प्रत्ययः]

→ पञ्चतय + शी [जसः शी 7.1.17 इत्यनेन अदन्तात् सर्वनामसंज्ञकात् परस्य 'जस्' प्रत्ययस्य 'शी' इति आदेशः भवति । अनेकाल्त्वात् अनेकाल्शित्सर्वस्य 1.1.55 इति सर्वादेशः ।]

→ पञ्चतय + ई [इत्संज्ञालोपः]

→ पञ्चतये [आद्गुणः 6.1.87 इति गुण-एकादेशः]

यथा - पञ्चतये प्रश्नाः (Questions which have five parts each इत्यर्थः) । पक्षे 'पञ्चतयाः प्रश्नाः' इत्यपि साधु ।

Balamanorama

Up

index: 5.2.42 sutra: संख्याया अवयवे तयप्


संख्याया अवयवे तयप् - सङ्ख्यायाः । तदस्येत्यनुवर्तते । द्वित्र्यादिसङ्ख्याका अवयवा अस्यावयविन इति विग्रहे अवयवीभूतसङ्ख्यावाचिनः प्रथमान्तादस्यावयविन इत्यर्थे तयवित्यर्थः । पञ्चतयमिति । पञ्चावयवकः समुदाय इत्यर्थः ।

Padamanjari

Up

index: 5.2.42 sutra: संख्याया अवयवे तयप्


इहास्येत्यधिकारात्संख्याया अवयवे वर्तमानायाः स्वार्थे तावत्प्रत्ययो न भवति; अवयवस्वामिनि तु प्राप्नोति - पञ्च अवयवा अस्य देवदतस्येति। तत्राह - अवयवावयविनः सम्बन्धिन इति। अवयवशब्दस्य सम्बन्धिशब्दत्वाद्यं प्रत्यवयवत्वं तत्रैवावयविनि प्रत्यय इत्यर्थः। यथा द्वयसजादिषु प्रमाणे प्रकृत्यर्थे प्रमेयः प्रत्ययार्थः, तद्वत्। ????????? रेफस्य विसर्जनीये तस्य सत्वे'ह्रस्वातादौ तद्विते' इति षत्वम्,'टिड्ढाणञ्' इति ङीप् ॥