5-2-42 सङ्ख्यायाः अवयवे तयप् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा
index: 5.2.42 sutra: संख्याया अवयवे तयप्
'तत् अस्य' (इति) सङ्ख्यायाः अवयवे तयप्
index: 5.2.42 sutra: संख्याया अवयवे तयप्
प्रथमासमर्थात् सङ्ख्यावाचिशब्दात् 'अवयवाः अस्य' इत्यस्मिन् अर्थे तयप्-प्रत्ययः भवति ।
index: 5.2.42 sutra: संख्याया अवयवे तयप्
तदस्य इत्येव। सङ्ख्याया अवयवे वर्तमानायाः अस्य इति षष्ठ्यर्थे तयप् प्रत्ययो भवति। अवयवावयविनः सम्बन्धिनः इति सामर्थ्यातवयवी प्रत्ययार्थो विज्ञायते। पञ्च अवयवा यस्य पञ्चतयम्। दशतयम्। चतुष्टयम्। चतुष्टयी।
index: 5.2.42 sutra: संख्याया अवयवे तयप्
पञ्चावयवा अस्य पञ्चतयं दारु ॥
index: 5.2.42 sutra: संख्याया अवयवे तयप्
पञ्च अवयवा अस्य पञ्चतमम् ॥
index: 5.2.42 sutra: संख्याया अवयवे तयप्
'अवयव' इत्युक्ते 'विभागः / parts'. कस्यचन पदार्थस्य निर्देशः तस्य विभागानाम् सङ्ख्यायाः साहाय्येन कर्तुमस्य सूत्रस्य प्रयोगः क्रियते । This sutra is used when an entity is to be expressed using the number of its parts.
यथा - 'पञ्च अवयवाः अस्य' इत्यस्मिन् अर्थे 'पञ्चन्' शब्दात् 'तयप्' प्रत्ययः भवति ।
पञ्चन् + तयप्
→ पञ्च + तय [नलोपः प्रातिपदिकान्तस्य 8.2.7 इति नकारलोपः]
→ पञ्चतय ।
विशेषः - 'तयप्' प्रत्ययान्तशब्दाः शब्दः त्रिषु लिङ्गेषु प्रयुज्यते । पुंलिङ्गे एतेषाम् रूपाणि 'बाल'शब्दवत् भवन्ति । नपुंसकलिङ्गे अस्य रूपाणि 'फल'शब्दवत् भवन्ति । स्त्रीत्वे विवक्षिते टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15 इत्यनेन ङीप्-प्रत्ययं कृत्वा स्त्रीलिङ्गवाची प्रातिपदिकम् सिद्ध्यति, यस्य रूपाणि नदी'शब्दवत् भवन्ति । यथा - पञ्चतयी, पञ्चतय्यौ, पञ्चतय्यः ।
तथैव -
1) द्वौ अवयवाः अस्य तत् द्वितयम् ।
2) त्रयः अवयवाः अस्य तत् त्रितयम् ।
3) चत्वारः अवयवाः अस्य सः चतुष्टयः । प्रक्रिया इयम् -
चतुर् + तयप्
→ चतुः + तय [खरवसानयोर्विसर्जनीयः 8.3.15 इति रेफस्य विसर्गः]
→ चतुस् + तय [विसर्जनीयस्य सः 8.3.34 इति विसर्गस्य सकारादेशः]
→ चतुष् + तय [ ह्रस्वात् तादौ तद्धिते 8.3.101 इति षत्वम् ]
→ चतुष् + टय [ष्टुना ष्टुः 8.4.41 इति तकारस्य टकारादेशः]
→ चतुष्टय ।
4) षट् अवयवाः अस्य सः षट्तयः । अत्र 'षष्' इति प्रातिपदिकमस्ति । प्रक्रिया इयम् -
षष् + तयप्
→ षड् + तय [झलां जशोऽन्ते 8.2.39 इति जश्त्वम्]
→ षड् + तय [ष्टुना ष्टुः 8.4.41 इत्यनेन ष्टुत्वे प्राप्ते न पदान्ताट्टोरनाम् 8.2.42 इति निषेधः ; अतः तकारस्य टकारः न भवति ]
→ षट् + तय [खरि च 8.4.55 इति चर्त्वे डकारस्य टकारः]
→ षट्तय ।
5) दश अवयवाः अस्य तत् दशतयम् ।
6) विंशतिः अवयवाः यस्याः सा विंशतीतयी ।
7) शतमवयवाः अस्य सः शततयः ।
स्मर्तव्यम् - प्रथमचरमतयाल्पार्धकतिपयनेमाश्च 1.1.33 इत्यनेन 'तयप्' प्रत्ययान्तशब्दाः पुंलिङ्गे जस्-प्रत्यये परे विकल्पेन सर्वनामसंज्ञां प्राप्नुवन्ति । सर्वनामसंज्ञायां सत्याम् इयम् प्रक्रिया विधीयते -
पञ्चतय + जस् [प्रथमाबहुवचनस्य जस्-प्रत्ययः]
→ पञ्चतय + शी [जसः शी 7.1.17 इत्यनेन अदन्तात् सर्वनामसंज्ञकात् परस्य 'जस्' प्रत्ययस्य 'शी' इति आदेशः भवति । अनेकाल्त्वात् अनेकाल्शित्सर्वस्य 1.1.55 इति सर्वादेशः ।]
→ पञ्चतय + ई [इत्संज्ञालोपः]
→ पञ्चतये [आद्गुणः 6.1.87 इति गुण-एकादेशः]
यथा - पञ्चतये प्रश्नाः (Questions which have five parts each इत्यर्थः) । पक्षे 'पञ्चतयाः प्रश्नाः' इत्यपि साधु ।
index: 5.2.42 sutra: संख्याया अवयवे तयप्
संख्याया अवयवे तयप् - सङ्ख्यायाः । तदस्येत्यनुवर्तते । द्वित्र्यादिसङ्ख्याका अवयवा अस्यावयविन इति विग्रहे अवयवीभूतसङ्ख्यावाचिनः प्रथमान्तादस्यावयविन इत्यर्थे तयवित्यर्थः । पञ्चतयमिति । पञ्चावयवकः समुदाय इत्यर्थः ।
index: 5.2.42 sutra: संख्याया अवयवे तयप्
इहास्येत्यधिकारात्संख्याया अवयवे वर्तमानायाः स्वार्थे तावत्प्रत्ययो न भवति; अवयवस्वामिनि तु प्राप्नोति - पञ्च अवयवा अस्य देवदतस्येति। तत्राह - अवयवावयविनः सम्बन्धिन इति। अवयवशब्दस्य सम्बन्धिशब्दत्वाद्यं प्रत्यवयवत्वं तत्रैवावयविनि प्रत्यय इत्यर्थः। यथा द्वयसजादिषु प्रमाणे प्रकृत्यर्थे प्रमेयः प्रत्ययार्थः, तद्वत्। ????????? रेफस्य विसर्जनीये तस्य सत्वे'ह्रस्वातादौ तद्विते' इति षत्वम्,'टिड्ढाणञ्' इति ङीप् ॥