ऊर्यादिच्विडाचश्च

1-4-61 ऊर्यादिच्विडाचः च आ कडारात् एका सञ्ज्ञा निपाताः क्रियायोगे गतिः

Sampurna sutra

Up

index: 1.4.61 sutra: ऊर्यादिच्विडाचश्च


ऊर्यादि-च्वि-डाचः निपाताः क्रियायोगे गति

Neelesh Sanskrit Brief

Up

index: 1.4.61 sutra: ऊर्यादिच्विडाचश्च


ऊर्यादिगणस्य शब्दाः, च्वि-प्रत्ययान्तशब्दाः, तथा डाच्-प्रत्ययान्तशब्दाः क्रियायोगे निपातसंज्ञकाः गतिसंज्ञकाः च भवन्ति ।

Kashika

Up

index: 1.4.61 sutra: ऊर्यादिच्विडाचश्च


ऊर्यादयः शब्दाः च्व्यन्ता डजन्ताश्च क्रियायोगे गतिसंज्ञा भवन्ति। च्विडाचोः कृभ्वस्तियोगे विधनम्। तत्साहचर्यादूर्यादीनामपि तैरेव योगे गतिसंज्ञा विधीयते। ऊरीउररीशब्दावङ्गीकरणे विस्तारे च। ऊरीकृत्य। ऊरीकृतम्। यदुरीकरोति। उररीकृत्य। उररीकृतम्। यदुररीकरोति। पापी। ताली। आत्ताली। वेताली। धूसी। शकला। संशक्ला। ध्वंसकला। भ्रंशकला। एते शकलादयो हिंसायम्। शकलाकृत्य। संशकलाकृत्य। ध्वंसकलाकृत्य। भ्रंशकलाकृत्य। गुलुगुध पीडार्थे गुलुगुधाकृत्य। सुजूःसहार्थे सजूःकृत्य। फलू, फली, विक्ली, आक्ली इति विकारे फलू कृत्य। फली कृत्य। विक्ली कृत्य। आलोओष्टी। करली। केवाली। शेवाली। वर्षाली। मस्मसा। मसमसा। एते हिंसायाम्। वषट्। वौषट्। श्रौषट्। स्वाहा। स्वधा। वन्धा। प्रादुस्। श्रुत्। आविस्। च्व्यन्ताः खल्वपि शुक्लीकृत्य। शुक्लीकृतम्। यच्छुक्लीकरोति। डाच् पटपटाक्रृत्य। पटपटाकृतम्। यत्पटपटकरोति।

Siddhanta Kaumudi

Up

index: 1.4.61 sutra: ऊर्यादिच्विडाचश्च


एते क्रियायोगे गतिसंज्ञा स्युः । ऊरीकृत्य । उररीकृत्य । शुक्लीकृत्य । पटपटाकृत्य । कारिकाशब्दस्योपसंख्यानम् ॥ कारिका क्रिया कारिकाकृत्य ॥

Laghu Siddhanta Kaumudi

Up

index: 1.4.61 sutra: ऊर्यादिच्विडाचश्च


ऊर्यादयश्च्व्यन्ता डाजन्ताश्च क्रियायोगे गतिसंज्ञाः स्युः।

ऊरीकृत्य। शुक्लीकृत्य। पटपटाकृत्य। सुपुरुषः॥ प्रादयो गताद्यर्थे प्रथमया (वार्त्तिकम्)। प्रगत आचार्यः प्राचार्यः। अत्यादयः क्रान्ताद्यर्थे द्वितीयया (वार्त्तिकम्) । अतिक्रान्तो मालामिति विग्रहे -

Neelesh Sanskrit Detailed

Up

index: 1.4.61 sutra: ऊर्यादिच्विडाचश्च


ऊर्यादिगणः इति किञ्चन गणः । अस्मिन् गणे विद्यमानाः शब्दाः वर्तमानसूत्रेण निपातसंज्ञकाः गतिसंज्ञकाः च भवन्ति । अस्य गणस्य विवरणम् काशिकायाम् द्रष्टुं शक्यते ।

'च्वि' इति कश्चित् तद्धितप्रत्ययः । अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः 5.4.50 इत्यनेन अयम् प्रत्ययः प्रातिपदिकेभ्यः विधीयते । च्वि-प्रत्ययान्तशब्दाः अपि वर्तमानसूत्रेण निपातसंज्ञां गतिसंज्ञां च प्राप्नुवन्ति । यथा - 'शुक्ली', 'पटू', 'स्पष्टी' - आदयः ।

'डाच्' इत्यपि अन्यतमः तद्धितप्रत्ययः । अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् 5.4.57 इत्यनेन अयं प्रत्ययः प्रातिपदिकेभ्यः विधीयते । डाच्-प्रत्ययान्तशब्दानामपि वर्तमानसूत्रेण निपातसंज्ञा गतिसंज्ञा च भवति । यथा - 'पटपटा', 'दमदमा' - आदयः ।

Balamanorama

Up

index: 1.4.61 sutra: ऊर्यादिच्विडाचश्च


ऊर्यादिच्विडाचश्च - ऊर्यादिच्वि । च्वि-डाचौ प्रत्ययौ । ऊरीकृत्येति । ऊरीत्यव्ययमङ्गीकारे, तस्य कृत्वेत्यनेन गतिसमासः । समासेऽनञ्पूर्वे क्त्वो ल्यप् । शुक्लीकृत्येति । अशुक्लं शुक्लं कृत्वेत्यर्थः । 'कृभ्वस्तियोगे' इत्यभूततद्भावे च्विः । गतिसमासे सति क्त्वो ल्यप्,वेरपृक्तस्ये॑ति वलोपः । 'अस्य च्वौ' इति ईत्त्वम् । पटपटाकृत्येति । 'पटपटा' इति शब्दं कृत्वेत्यर्थः ।अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् इति पटच्छब्दाड्डाचि द्वित्वम्, टिलोपः ।नित्यमाम्रेडिते डाची॑ति तकारपकारयो पकार एकादेशः । गतिसमासे क्त्वो ल्यप् । कारिकाशब्दस्योपसङ्ख्यानमिति । 'गतिसंज्ञाया' इति शेषः । कारिकाशब्दं व्याचष्टे — कारिका क्रियेति ।स्त्रियां क्ति॑नित्यधिकारे धात्वर्थनिर्देशे ण्वुल् । कारिकाकृत्येति । क्रियां कृत्वेत्यर्थः । द्वितीयान्तस्य गतिसमासे क्त्वो ल्यप्, सुब्लुक् । कारिकाशब्दोऽत्र न कत्र्रीवाची, न श्लोकवाची च, व्याख्यानात् ।

Padamanjari

Up

index: 1.4.61 sutra: ऊर्यादिच्विडाचश्च


च्व्यन्ता डाजन्ताश्चेति। यद्यपि पदसंज्ञायामन्तग्रहणेन'संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्ति' इति ज्ञापितम्, तथापिठ्क्रियायोगेऽ इत्यनुवृतेस्तदन्तग्रहणमिति भावः। न हि प्रत्ययमात्रस्य क्रियायोगः सम्भवति, स्वार्थिकत्वेन स्वयमनर्थकत्वात्, च्वेरश्रावित्वाच्च। कृभ्वस्तियोग इति। न केवलम्, संज्ञाप्रयोगोऽप्यन्यत्र भवति, न हि भवति उरीसंपद्यते इति, श्रौषडादीनां स्वाहापर्यन्तानां चादिषु पाठाद् अक्रियायोगेऽपि निपातत्वम्। आविःशब्दस्य साक्षात्प्रभृतिषु पाठात् कृञो योगे विकल्पः, कृभ्वस्तियोगे त्वनेन नित्यम्। कथं तर्हि ठाविश्चक्षुषोऽभवदसाविव रागःऽ, ठभवन् युगपद्विलोलजिह्वा युगलीढोभयसृक्कधारमाविः इति? स्वतन्त्रा कवयः। शुक्लीकृत्येति। ठस्य च्वौऽ इतीत्वम्। पटपटाशब्दः'वा क्यषः' इत्यत्र व्युत्पादितः॥