अच्छ गत्यर्थवदेषु

1-4-69 अच्छगत्यर्थवदेषु आ कडारात् एका सञ्ज्ञा निपाताः गतिः अव्ययम्

Kashika

Up

index: 1.4.69 sutra: अच्छ गत्यर्थवदेषु


अच्छशब्दः अव्ययमभिशब्दस्य अर्थे वर्तते। स गत्यर्थेषु धातुषु वदतौ च गतिसंज्ञो भवति। अच्छगत्य। अच्छगतम्। यदच्छगच्छति। वदतौ अच्छोद्य। अच्छोदितम्। यदच्छवचति। अव्ययम् इत्येव, उदकमच्छं गच्छति।

Siddhanta Kaumudi

Up

index: 1.4.69 sutra: अच्छ गत्यर्थवदेषु


अव्ययमित्येव । अच्छगत्य । अच्छोद्य । अभिमुखं गत्वा उक्त्वा चेत्यर्थः । अव्ययं किम् । जलमच्छं गच्छति ॥

Balamanorama

Up

index: 1.4.69 sutra: अच्छ गत्यर्थवदेषु


अच्छ गत्यर्थवदेषु - अच्छगत्येति । गतिसमासे क्त्वो ल्यप् । अच्छोद्येति । वदधातोः क्त्वा । गतिसमासे क्त्वो ल्यप् । अच्छेत्यव्ययमाभिमुख्ये । तद्यथा — बर्हिरच्छैतीति । तदाह — अभिमुखमिति । जलमच्छं गच्छतीति । अत्राऽच्छशब्दस्य नाव्ययत्वं, न गतिसंज्ञा, नापिप्राग्रीश्वरान्निपाताः॑ इत्यधिकृतनिपातसंज्ञा । निपातत्वे सति हि अव्ययत्वाद्विभक्तिलुक् । स्यादिति भावः ।

Padamanjari

Up

index: 1.4.69 sutra: अच्छ गत्यर्थवदेषु


अच्छेत्यनुकरणत्वेऽविभक्तिको निर्देशः,'सुपां सुलुक्' इति विभक्तेर्लु प्तत्वात्। अभिशब्दस्यार्थ इति। आभिमुख्ये। अच्छाएद्योति। यजादित्वात् संप्रसारणम्, उदकमच्छ्ंअ गच्छति, अकलुषमित्यर्थः॥