गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ

1-4-52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणि कर्ता सः णौ आ कडारात् एका सञ्ज्ञा कारके कर्म

Sampurna sutra

Up

index: 1.4.52 sutra: गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ


गति-बुद्धि-प्रत्यवसानार्थ-शब्दकर्म-अकर्मकाणाम-णि कर्ता सः णौ कर्म

Neelesh Sanskrit Brief

Up

index: 1.4.52 sutra: गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ


गतिक्रिया, बुद्धिक्रिया, भक्षणक्रिया, शब्दकर्मक्रिया तथा अकर्मकक्रिया - एतेषां विषये अप्रयोजक-कर्तुः णिच्-प्रयोगे कर्मकारकं भवति ।

Neelesh English Brief

Up

index: 1.4.52 sutra: गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ


For verbs indicating motion (गति), knowledge (बुद्धि), eating (भक्षण); for verbs whose action involves a word (शब्दकर्म) ; and for the अकर्मक verbs the कर्ता of the अप्रयोजक sentence becomes कर्म in the प्रयोजक sentence.

Kashika

Up

index: 1.4.52 sutra: गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ


अर्थशब्दः प्रत्येकमभिसम्बध्यते। गत्यर्थानां बुद्ध्यर्थानां प्रत्यवसानार्थानम् च धातूनां, तथ शब्दकर्मकाणामकर्मकनाम् च अण्यन्तानाम् यः कर्ता, स ण्यन्तानां कर्मसंज्ञो भवति। गच्छति माणवको ग्रामम्, गमयति माणवकं ग्रामम्। याति माणवको ग्रामम्, यापयति माणवकं ग्रामम्। गत्यर्थेषु नीवह्रोः प्रतिषेधो वक्तव्यः। नयति भारम् देवदत्तः, नाययति भारम् देवदत्तेन। वहति भारम् देवदत्तः, वाह्यति भारं देवदत्तेन। वहेरनियन्तृकर्तृकस्य इति वक्तव्यम्। इह प्रैत्षेधो मा भूत्, वहन्ति यवान् बलीवर्दाः, वाहयति यवान् बलीवर्दानिति। बुद्धिः बुध्यते माणवको धर्मम्, बोधयति माणवकं दह्य्मम्। वेत्ति माणवको धर्मम्, वेदयति माणवकं धर्मम्। प्रत्यवसानमभ्यवहारः। भुङ्क्ते माणवक ओदनम्, भोजयति माणवकम् ओदनम्। अश्नाति मानवक ओदनम्, आशयति माणवकमोदनम्। आदिखाद्योः प्रतिषेधो वक्तव्यः। अत्ति माणवक ओदनम्, आदयते माणवकेन ओदनम्। खादति माणवकः, खादयति माणवकेन। भक्षेरहिंसार्थस्य प्रतिषेधो वक्तव्यः। भक्षयति पिण्डीं देवदत्तः, भक्षयति पिण्डीं देवदत्तेन इति। अहिंसार्थस्य इति किम्? भक्षयन्ति बलीवर्दाः सस्यम्, भक्षयन्ति बलीवर्दान् सस्यम्। शब्दकर्मणामधीते मानवको वेदम्, अध्यापयति माणवकं वेदम्। पठति माणवको वेदम्। पाठयति माणवकं वेदम्। अकर्मकाणामास्ते देवदत्तः, आसयति देवदत्तम्। शेते देवदत्तः, शाययति देवदत्तम्। एतेषाम् इति किम्? पचत्योदनं देवदत्तः, पाचयत्योदनं देवदत्तेन इति। अण्यन्तानाम् इति किम्? गमयति देवदत्तो यज्ञदत्तम्, तमपरः प्रयुङ्क्ते, गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्रः।

Siddhanta Kaumudi

Up

index: 1.4.52 sutra: गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ


गत्याद्यर्थानां शब्दकर्मणामकर्मकाणां चाणौ यः कर्ता स णौ कर्म स्यात् ॥ शत्रूनगमयत्स्वर्गं वेदार्थं स्वानवेदयत् । आशयच्चामृतं देवान्वेदमध्यापयद्विधिम् ॥ 1 ॥ आसयत्सलिले पृथ्वीं यः स मे श्रीहरिर्गतिः ॥गतीत्यादि किम् ? पाचयत्योदनं देवदत्तेन । अण्यन्तानां किम् ? गमयति देवदत्तो यज्ञदत्तं तमपरः प्रयुङ्क्ते गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्रः ।<!नीवह्योर्न !> (वार्तिकम्) ॥ नाययति वाहयति वा भारं भृत्येन ॥<!नियन्तृकर्तृकस्य वहेरनिषेधः !> (वार्तिकम्) ॥ वाहयति रथं वाहान् सूतः ।<!आदिखाद्योर्न !> (वार्तिकम्) ॥ आदयति खादयति वा अन्नं बटुना ॥<!भक्षेरहिंसार्थस्य न !> (वार्तिकम्) ॥ भक्षयत्यन्नं बटुना । अहिंसार्थस्य किम् ? भक्षयति बलीवर्दान् सस्यम् ॥<!जल्पतिप्रभृतीनामुपसङ्ख्यानम् !> (वार्तिकम्) ॥ जल्पयति भाषयति वा धर्मं पुत्रं देवदत्तः ।<!दृशेश्च !> (वार्तिकम्) ॥ दर्शयति हरिं भक्तान् । सूत्रे ज्ञानसामान्यार्थानामेव ग्रहणं न तु तद्विशे0षार्थनामित्यनेन ज्ञाप्यते । तेन स्मरति जिघ्रतीत्यादीनां न । स्मारयति घ्रापयति वा देवदत्तेन ॥<!शब्दायतेर्न !> (वार्तिकम्) ॥ शब्दाययति देवदत्तेन । धात्वर्थसङ्गृहीतकर्मत्वेनाकर्मकत्वात्प्राप्तिः । येषां देशकालादिभिन्नं कर्म न संभवति तेऽत्राकर्मकाः । न त्वविवक्षितकर्माणोऽपि । तेन मासमासयति देवदत्तमित्यादौ कर्मत्वं भवत्येव । देवदत्तेन पाचयतीत्यादौ तु न ॥

Neelesh Sanskrit Detailed

Up

index: 1.4.52 sutra: गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ


अस्य सूत्रस्य अर्थं ज्ञातुमादौ णिच्-प्रयोगस्य विषये किञ्चित् ज्ञातव्यम् । णिच्-प्रयोगे प्रायः द्वौ कर्तारौ दृश्यते । यथा, 'माता पुत्र्या ओदनं पाचयति' - अस्मिन् वाक्ये 'माता' तथा 'पुत्री' द्वावपि कर्तारौ स्तः । एताभ्याम् यः कर्ता णिच्-प्रयोगस्य कर्ता अस्ति, सः 'प्रयोजक-कर्ता' नाम्ना ज्ञायते । यथा, अस्मिन् उदाहरणे 'माता' इति प्रयोजककर्ता अस्ति । प्रयोजककर्तुः प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा 2.3.46 इत्यनेन कर्तरि प्रयोगे प्रथमाविभक्तिः भवति । तथा च, मूलधातोः यः कर्ता, सः णिच्-प्रयोगे 'प्रयोज्यकर्ता' नाम्ना ज्ञायते, तस्य च कर्तृकरणयोस्तृतीया 2.3.18 इत्यनेन तृतीया विभक्तिः भवति । यथा, अस्मिन् उदाहरणे 'पुत्र्या' इति प्रयोज्यकर्ता अस्ति ।

परन्तु, केषाञ्चन धातूनां विषये मूलवाक्यस्य यः कर्ता, सः णिच्-प्रयोगे 'कर्मसंज्ञाम्' प्राप्नोति । एतेषामावली अस्मिन् सूत्रे दत्ता अस्ति । क्रमेण पश्यामः -

  1. 'गति' - या क्रिया 'गत्यर्थका' अस्ति (यथा - गम्, चल्, या) - तस्याः विषये शुद्धवाक्यस्य कर्ता णिच्-प्रयोगे कर्मत्वं प्राप्नोति । यथा - देवदत्तः मन्दिरं याति । कृष्णदत्तः 'देवदत्तं' मन्दिरं यापयति ।

  2. 'बुद्धि' - या क्रिया 'ज्ञानार्थे / अवगमनार्थे' अस्ति (यथा - ज्ञा, बुध, विद्) - तस्याः विषये शुद्धवाक्यस्य कर्ता णिच्-प्रयोगे कर्मत्वं प्राप्नोति । यथा - देवदत्तः वेदं पठति । गुरुः 'देवदत्तं' वेदं पाठयति ।

  3. 'प्रत्यवसानार्थ' - प्रत्यवसानम् इत्युक्ते भक्षणम् । भक्षणक्रियायाः विषये शुद्धवाक्यस्य कर्ता णिच्-प्रयोगे कर्मत्वं प्राप्नोति । यथा - देवदत्तः ओदनं भुङ्क्ते । माता 'देवदत्तम्' ओदनं भोजयति ।

  4. शब्दकर्म - सा क्रिया, यस्य कर्मपदं किञ्चन शब्दस्वरूपम् भवति (यथा - श्लोकः, काव्यम्, ग्रन्थः, गीतम् , गद्यम्, पद्यम् - आदयः) - तस्याः विषये शुद्धवाक्यस्य कर्ता णिच्-प्रयोगे कर्मत्वं प्राप्नोति । यथा - रामः वेदमधीते । गुरुः 'रामम्' वेदमध्यापयति ।

  5. अकर्मक - यस्याः क्रियायाः कर्मपदं न भवितुं सम्भवति , तस्याः कर्ता णिच्-प्रयोगे कर्मपदं प्राप्नोति । यथा - रामः हसति । माता 'रामम्' हासयति ।

एताः क्रियाः विहाय अन्यासां विषये शुद्धवाक्यस्य कर्ता णिच्-प्रयोगे अपि कर्तारूपेण एव अवतिष्ठति, कर्मपदं न प्राप्नोति । यथा - अर्जुनः युद्धं करोति । कृष्णः अर्जुनेन युद्धं कारयति ।

अस्मिन् विषये कानिचन वार्तिकानि ज्ञातव्यानि -

  1. <!नीवह्योर्न !> - 'नी' तथा 'वह्' धातोः विषये शुद्धधातोः कर्ता णिच्-प्रयोगे कर्मत्वं न प्राप्नोति । यथा - देवदत्तः अजं नयति । पिता देवदत्तेन अजं नाययति । अत्र शुद्धधातोः 'देवदत्तः' अयम् कर्ता णिच्-प्रयोगे अपि कर्तृसंज्ञां एव प्राप्नोति, तस्य च कर्तृकरणयोस्तृतीया 2.3.18 इत्यनेन तृतीया विभक्तिः भवति ।

  2. <!नियन्तृकर्तृकस्य वहेरनिषेधः !> - 'नियन्ता' इत्युक्ते 'सारथिः' (रथं वहति सः) । यदि 'वह्' धातोः प्रयोजककर्ता सारथिः अस्ति, तर्हि वह्-धातोः शुद्धकर्तुः कर्मत्वं भवत्येव - तत्र पूर्ववार्तिकेन निर्दिष्टः निषेधः न भवति - इति अस्य वार्तिकस्य अर्थः । यथा - (शुद्धवाक्यम् - ) अश्वाः रथं वहन्ति । (प्रयोजकवाक्यम् - ) सूतः अश्वान् रथं वाहयति ।

  3. <!अदिखाद्योर्न !> - 'अद्' (भक्षणे) तथा 'खाद्' (भक्षणे) एतयोः विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । इत्युक्ते, एतयोः विषये शुद्धकर्तुः णिच्-प्रयोगे कर्मत्वं न भवति । यथा - शिशुः फलं खादति । माता शिशुना फलं खादयति ।

  4. <!भक्षेरहिंसार्थस्य न !> - 'भक्ष्' (अदने) अस्य धातोः विषये यदि हिंसाक्रिया न भवति, तर्हि प्रयोज्यकर्ता कर्मत्वं न प्राप्नोति । यथा - बटुः अन्नं भक्षति । पिता बटुना अन्नं भक्षयति । अत्र अन्नस्य हिंसाक्रिया न अपेक्षते, अतः अत्र प्रयोज्यकर्तुः कर्मत्वं न भवति । परन्तु यत्र हिंसाक्रिया अस्ति तत्र तु प्रयोज्यकर्तुः कर्मत्वं भवत्येव । यथा - धेनवः सस्यं भक्षन्ति । गोपालः धेनून् सस्यं भक्षयति । अत्र सस्यानाम् हिंसाम् (नाशं) कृत्वैव भक्षणमभिप्रेतमस्ति, अतः अत्र प्रयोज्यकर्तुः कर्मत्वं भवति ।

  5. <!जल्पतिप्रभृतीनामुपसङ्ख्यानम् !> - जल्पति, भाषते, विलपति - एतेषां विषये प्रयोज्यकर्ता णिच्-प्रयोगे कर्मत्वं प्राप्नोति । यथा - पुत्रः धर्मं भाषते । देवदत्तः पुत्रं धर्मं भाषयति । अत्र 'धर्म' इति शब्दकर्म नास्ति अतः अस्य गणना 'शब्दकर्मकाणाम्' इत्यत्र न भवति । परन्तु अत्रापि प्रयोज्यकर्तुः कर्मत्वम् इष्यते, अतः अस्य वार्तिकस्य निर्माणं कृतमस्ति ।

  6. <!दृशेश्च !> - 'दृश्' धातोः विषये प्रयोज्यकर्ता णिच्-प्रयोगे कर्मत्वं प्राप्नोति । यथा - अर्जुनः पश्यति । कृष्णः अर्जुनं दर्शयति ।

  7. <!शब्दायतेर्न !> - 'शब्दाय' इति कश्चन नामधातुः अस्ति । 'शब्दं करोति' अस्मिन् अर्थे कर्तुः क्यङ् सलोपश्च 3.1.11 इत्यनेन क्यङ्-प्रत्ययं कृत्वा अस्य धातोः निर्माणं क्रियते । यद्यपि अस्य धातोः कर्म 'शब्दम्' इति अस्ति, तथापि अस्य धातोः विषये प्रयोज्यकर्तुः अनेन सूत्रेण प्राप्तं कर्मत्वं अनेन वार्तिकेन निषिध्यते । यथा - देवदत्तः शब्दायते । पिता देवदत्तेन शब्दाययति ।

Balamanorama

Up

index: 1.4.52 sutra: गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ


गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्त्ता स णौ - गतिबुद्धि । गतिश्च बुद्धिश्च प्रत्यवसानं च तानीति द्वन्द्वः । प्रत्यवसानं-भक्षणम् । गतिबुद्धिप्रत्यवसानानि अर्थो येषामिति विग्रहः । शब्दः कर्म येषां ते शब्दकर्मणः, तेषामिति बहुव्रीहिः । अविद्यमान कर्म येषां ते अकर्मकाः । उभयत्रापि कर्मशब्दः कारकपरः । गतिबुद्धिप्रत्यवसानार्थाश्च शब्दकर्माणश्च अकर्मकाश्च तेषामिति द्वन्द्वः । अणौ कर्ता-अणिकर्ता । यच्छब्दोऽध्याहार्यः । तदाह — हत्याद्यर्थानामित्यादिना । णौ अनुत्वपन्ने सति शुद्धधातुवाच्यां क्रियां प्रति यः कर्ता स ण्यन्ताधातुवाच्यां प्रयोजकव्यापारात्मिकां क्रियां प्रति कर्मसंज्ञकः स्यादित्यर्थः । क्रमेणोदाहरति — शत्रूनिति ।शत्रूनगमयत् स्वर्ग॑मिति गत्यर्थकस्योदाहरणम् । शत्रवो युद्धे मृताः स्वर्गमगच्छन्, तान् यः शस्त्रवातेनाऽगमयत् स्वर्गं, स श्रीहरिर्मे गतिरित्यत्रान्वयः । अत्र गमेरण्यन्तावस्थायां शत्रवो गमनक्रियां प्रति कर्तारः, स्वर्गस्तु कर्म । ण्यन्तावस्थायां तु णिज्वाच्यां प्रयोजकव्यापारात्मिकां शस्त्रघातक्रियां प्रति घातयिता हरिः कर्ता । शत्रवस्तु कर्म । शस्त्रघातजन्या या क्रिया स्वर्गप्राप्तिस्तदाश्रयत्वात् । एवंच हरिः प्रयोजककर्ता, शत्रवस्तु प्रयोज्यकर्तारः । प्रयोजककर्तुर्हरेः शाब्दं प्राधान्यम्, अन्यानधीनत्वलक्षणं चार्थप्राधान्यमस्ति । शत्रूणां तु अन्याधीनस्वर्गप्राप्तिकर्तृत्वं प्रयोकधीनत्वाद्गुणभूतमेव । सेषित्वलक्षणमार्थप्राधान्यं तु प्रयोज्यशत्रुगतकर्तृत्वस्यैव, प्रयोजकव्यापास्य प्रयोज्यस्वर्गप्राप्त्यर्थत्वादिति स्थितिः । तत्रान्यानधीनत्वलक्षणस्यार्थप्राधान्यस्य शाब्दप्राधान्यस्य च प्रयोजकव्यापारे सत्त्वात्तदनुरोधि शत्रुगतं कर्मत्वंकर्तुरीप्सिततम॑मित्येव सिद्धम् । अतो नियमार्थमिदं सूत्रेणिजर्थनाऽऽप्यमानस्य प्रयोज्यकर्तुर्यदि कर्मत्वं भवति तर्हि गत्यर्थादीनामेवे॑ति । तेन 'पाचयति देवदत्तेन' इत्यादौ प्रयोज्यकर्तुर्न कर्मत्वं, किंतु कर्तृत्वमेव । तदेतत्हेतुमिति चे॑ति सूत्रे भाष्यकैयटयोः स्पष्टम् । उक्तं च हरिणा — ॒गुणक्रियायां स्वातन्त्र्यात् प्रेषणे कर्मतां गतः । नियमात् कर्मसंज्ञायाः स्वधर्मेणाभिधीयते ।॑ इति स्वधर्मेणेति । तृतीययेत्यर्थः । एवंच स्वर्गकर्मकं शत्रुनिष्ठं यद्गमनं तदनुकूलो यन्निष्ठो व्यापारः स श्रीहरिर्मे गतिरिति वाक्यार्थः । एवमग्नेऽप्यूह्रम् । वेदार्थं स्वानवेदयदिति । बुद्ध्यर्थधातोर#उदाहरणम् । स्वशब्द आत्मीयपरः । स्वे=स्वकीयाविधिप्रमुखा वेदार्थमविदुः, तान् हरिर्वेदार्थमवेदयदित्यर्थः । अत्र स्वेषां प्रयोज्कर्त्तृणां कर्मत्वम् । आशयच्चामृतं देवानिति । प्रत्यवसानार्थस्य उदाहरणम् । देवा अमृतमाश्नन्, तान् हरिराशयदित्यर्थः । वेदमध्यापयद्विधिमिति । शब्दकर्मण उदाहरणमेतत् । विधिब्र्राहृआ वेदमधीतवान्, तं हरिरध्यापयदित्यर्थः । अत्र प्रयोज्यकर्तुर्विधेः कर्मत्वम् । आसयत्सलिले पृथ्वीमिति । अकर्मकस्योदाहरणम् । सलिले पृथ्वी आस्त, तां हरिरासयदित्यर्थः । अत्र पृथिव्याः प्रयोज्यकर्त्र्याः कर्मत्वम् । यः स मे श्रीहरिर्गतिरिति प्रतिवाक्यमन्वयः ।नीवह्र्रोनेति । 'णीञ् प्रापणे,' 'वह प्रापणे' इत्यनयोण्र्यन्तयोः प्रयोज्यकर्तु॒र्गतिबुद्धी॑त्युक्तं नेति वक्तव्यमित्यर्थः । नाययति वाहयति वेति । भृत्यो भारं नयति वहति वा, तं प्रेरयतीत्यर्थः । अत्र प्रयोज्यकर्तुर्भृत्यस्य णिच्प्रकृत्यर्थं नयं वहनं च प्रति कर्तुः प्रयोजकव्यापारं प्रतिकर्मत्वे निवृत्ते णिच्प्रकृत्यर्थं प्रति कर्तृत्वस्यैव निरपवादत्वे नावस्थानात्तृतीया बोध्या । यद्यपि नीवग्योः प्रापणमर्थः, तथापि गत्यनुकूलव्यापारार्थके प्रापणे गतेर्विशेषणत्वेन प्रविष्टतया गत्यर्थत्वात्प्राप्तिरिति भावः । नियन्तृकर्तृकस्येति । एवंच तत्र प्रयोज्यकर्तुरुक्तस्यनीवह्रोर्ने॑ति प्रतिषेधस्याऽभावे सति प्रयोज्यस्य कर्मत्वं वक्तव्यमिति फलितम् । वाहयतीति । बाहाः=अआआ वहन्ति, तान् सूतः प्रेरयतीत्यर्थः ।नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः॑ इत्यमरः ।वहन्ति बलीवर्दा यवान्, वाहयति बलीवर्दान् देवदत्तः॑ इति बाष्योदाहरणान्नियन्ता पशुप्रेरक एव विवक्षितः ।अदिखाद्योर्नेति । अद भक्षणे, खादृ भक्षणे, अनयोः प्रयोज्यकर्तुः कर्मत्वं नेति वक्तव्यमित्यर्थः । प्रत्यवसानार्थकत्वात् प्राप्तिः । आद्यति खादयति वेति । अत्ति खादति वा अन्नं बटुः, तं प्रेरयतीत्यर्थः । भक्षेरिति । अहिंसार्थकस्य भक्षधातोः प्रयोजकर्तुः कर्मत्वं नेति वक्तव्यमित्यर्थः । ननुगतिबुद्धी॑ति सूत्रे अणौ कर्तुर्णौ कर्मत्वमुक्तम् । भक्षधातुस्तु चुरादित्वान्नित्यं स्वार्थिकण्यन्तः, तस्याऽणिकर्ता नास्त्येव । अतस्तस्य कर्मत्वनिषेधोऽनुपपन्नः, अप्रसक्तत्वादिति चेन्न, अत एव निषेधाल्मलिङ्गात्गतिबुद्धी॑ति सूत्रे णिग्रहणेन हेतुमत एव विवक्षितत्वात् । एवंच हेतुमण्णिचि अनुत्पन्ने सति अण्यन्तभक्षिधातुवाच्यां क्रियां प्रति कर्तुर्हेतुमण्ण्यन्तवाच्यां क्रियां प्रति कर्मत्वमित्यर्थः पर्यवस्यतीति न दोषः । भक्षयत्यन्नं बटुनेति । चुरादिण्यन्ताद्भक्षधातोर्हेतुमण्णिचि पूर्वणेर्लोपे हेतुमण्ण्यन्तात्तिबादौ सति भक्षयतीति रूपम् । एवंच भक्षयत्यन्नं बटुः । खादतीत्यर्थः । तं प्रेरयतीति ण्यन्तस्यार्थः । भक्षयति बलीवर्दानिति । क्षेत्रे प्ररूढमूलनं सस्यमिह विवक्षितम् । तस्य तदानीमन्तःप्रज्ञजीवत्वात्तद्भक्षणं हिंसैवेति भावः ।जल्पतिप्रभृतीनामिति । एतेषामणौ यः कर्ता स णौ कर्म स्यादिति वक्तव्यमित्यर्थः । जल्पयति भाषयति वेति ।धर्म मिति शेषः । पुत्रो धर्मं जल्पति भाषते वा, तं देवदत्तः प्रेरयतीत्यर्थः । गत्यर्थादिष्वनन्तर्भावाद्वचनम् । नच शब्दनक्रियार्थत्वादेव सिद्धे वचनमिदं व्यर्थमिति वाच्यम्, अत एवशब्दकर्माकर्मकाणा॑मित्यस्य शब्दः कर्म कारकं येषामित्यर्थात् । अन्यथा वेदमध्यापयद्विधिमित्यसिद्धेः । वार्तिके आदिना व्याहरतिवदत्यादीनां सङ्ग्रहः । भाष्ये तुके पुनर्जल्पतिप्रभृतयः । जल्पति विलपति आभाषते॑ इत्येवोक्तम् । परिगणनमित्येके, उदाहरणमात्रप्रदर्शनमित्यन्ये ।दृरोश्चेति । 'दृशिर्प्रेक्षणे' अस्याप्यणौ यः कर्ता स णौ कर्म स्यादिति वक्तव्यमित्यर्थः । दर्शयतीति । हरि भक्ताः पश्यन्ति, तान् गुरुः प्रेरयतीत्यर्थः । ननु दृशेर्बुद्धिविशेषात्मकत्वादेव सिद्धे किमर्थमिदं वचनमित्यत आह-सूत्रे इति ।गतिबुद्धी॑ति सूत्रे बुद्धिग्रहणेन ज्ञानसामान्यवाचिनांविद ज्ञाने, ज्ञा अवबोधने॑ इत्यादीनामेव ग्रहणं नतु ज्ञानविशेषवाचिनामित्येतत्दृरोश्चे॑त्यनेन विज्ञायते । अन्यथादृरोश्चे॑त्यस्य वैयथ्र्यप्रसङ्गात् । तेनेति । ज्ञापनेनेत्यर्थः । स्मरति जिघ्रतीत्यादीनामिति । आदिना प्रेक्षते इत्यादीनां सङ्ग्रहः । स्मारयतीति । स्मरति प्रियां देवदत्तः, जिघ्रति चन्दनं देवदत्त, तं यज्ञदत्तः, प्रेरयतीत्यर्थः ।शब्दायतेर्नेति । शब्दं करोतीत्यर्थेशब्दवैरे॑त्यादिना क्यङि,अकृत्सार्वधातुकयो॑रिति दीर्घे, 'सनाद्यन्ताः' इति धातुत्वे श्तिपा निर्देशोऽयम् । शब्दायेति क्यङ्न्तधातोरणौ कर्ता णौ कर्म नेति वक्तव्यमित्यर्थः । शब्दाययति देवदत्तेनेति । शब्दायते देवदत्तः, तं यज्ञदत्तः प्रेरयतीत्यर्थः । देवदत्तस्य कर्मत्वाऽभावात्प्रयोज्यकर्तृत्वमादाय तृतीयैव । अत्र शब्दकर्मकत्वात्प्राप्तिरिति भ्रमं निरस्यति-धात्वर्थेति । शब्दकर्मकमुत्पादनं शब्दायेति क्यङन्तस्य धातोरर्थः । एवं च शब्दात्मकं कर्म धात्वर्थेऽन्तर्भूतम्, अतः शब्दस्येति क्यङन्तदातुरकर्मकः,धात्वर्थबहुर्भूतकर्मकत्वमेव सकर्मकत्वमि॑ति 'सुप आत्मनः' इति सूत्रे भाष्ये प्रपञ्चितत्वात् । तस्मादकर्मकत्वादेवात्र प्राप्तिरित्यर्थः । एवं चशब्दाययति सैनिकै रिपून् इति कर्म प्रयुञ्ज्ञानाः परास्ताः । ननु मासमास्ते देवदत्तः, तं प्रेरयति मासमासयति देवदत्तं यज्ञदत्त इत्यत्र देवदत्तस्य प्रयोज्यकर्तुः कर्मत्वं न स्यात् । आसधातोर्गत्यादिष्वनन्तर्भावात् । नचाकर्मकत्वात्तदन्तर्भाव इति वाच्यम्,अकर्मकधातुभिर्येगे॑इति मासस्य कर्मतया आसेरकर्मकत्वाऽसंभवात् । किं च ओदनादिकर्मणोऽविवक्षायां देवदत्तः पचति,पाचयति देवदत्तेन यज्ञदत्त #इत्यत्र प्रयोज्यकर्तुर्देवदत्तस्य कर्मत्वं स्यात्, तदानीं पचेरकर्मकत्वेन गत्यादिष्वन्तर्भावादित्यत आह — येषामिति । इदं च प्रकृतसूत्रे भाष्यकैयटयोः स्पष्टम् ।

Padamanjari

Up

index: 1.4.52 sutra: गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ


गमयति माण वकं ग्राममिति। कथमत्र ग्रामस्य कर्मत्वम्, यावता कर्तुरीप्सिततमं कर्मेत्युच्यते,न च संप्रति माणवकः कर्ता; अनेन कर्मसंज्ञकत्वात्। तत्र यथा माषेष्वश्वं बध्नातीत्यत्र वस्तुतो बक्षणेनेप्सिततमानामपि माषाणां कर्मसंज्ञा न भवति, तत्कस्य हेतोः? अश्वस्य संप्रत्यकर्तृत्वात्, तद्वदत्रापि न प्राप्नोति; मा भूण्णिच्युत्पन्ने माणवकः कर्ता, प्राक्तदुत्पतेः प्रकृत्यर्थे कर्ता भवति, तदानीमेव च ग्रामस्याभिसम्बन्धः ग्रामकर्मण्यसौ गमने प्रेष्यते - ग्रामं गच्छेति। अतो यस्यामवस्थायां ग्रामस्य कर्मत्वं न तस्यां माणवकस्य कर्मत्वम्, यस्यां च ण्यन्तावस्थायां माणवकस्य कर्मत्वं न तस्यां ग्रामस्य कर्मत्वम्; पूर्वप्रवृतत्वाद्। माषेष्वश्वमित्यत्र तु नैवं संभवति। यापयतीति।'या प्रापणे' इत्यत्र प्राप्त्या गतिर्लक्ष्यतैति यातिर्गत्यर्थः। नीवह्यएरिति। नन्वेतयोर्गतिफलं प्रापणमर्थो न गतिः,'न गतिहिंसार्थेभ्यः' इत्यत्र च भाष्यम् - न'वहिर्गत्यर्थः' इति, सत्यम्; गुणभावेनापि गतिः प्रतीयत इति मत्वा प्रतिषेध उक्तः। वहेरनियन्तृकस्येति। वक्ष्यामीति चोपक्षेपः। वाहयति बलीवर्दान्यवानित्यत्राणौ बलीवर्दाः कर्तारः, ण्यन्ते तु नियन्ता सारथिः कर्ताः, तत्र प्रतिषेधप्रतिषेधाद्विधिरेव भवति। बुध्यर्थग्रहणेन ज्ञानमात्रवाचिनामेव ग्रहणम्, न तु तद्विशेषवाचिनां स्मरत्यादीनामित्याहुः। वृतावपि तथैवोदाहृतम्। आदिखाद्योरिति। अपर आह - सर्वमेव प्रत्यवसानकार्यमदेर्न भवति, नावश्यमियमेव कर्मसंज्ञेति'निगरणचलनार्थेभ्यश्च' इति पदमपि न भवति, इदमेकमिष्यते -'क्ते' धिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यःऽ - इदमेषां जग्धमिति। भक्षेरिति। गत्यर्थादिषु प्रायेण हेतुमण्णिच एव संभवाद् हेतुमण्णिचो विधिरिति प्रतिषेधोऽपि प्रत्यासतेस्तस्यैव न्याय्य इति चुरादिणिजन्तोऽप्यण्यन्तएवेति भक्षेः प्राप्तिः। भक्षयति बलीवर्दान् सस्यमिति। क्षेत्रस्थानां यवानां भक्ष्यमाणानां हिसा भवति, तस्यामवस्थायां कैश्चिच्चैतन्याभ्युपगमात्। स्वामिनो वा हिसा द्रष्यव्या। इह कर्मशब्देन क्वचित्क्रिया गृह्यते, यथा -'कर्तरि कर्मव्यतीहारे' इति, क्वचित् साधनकर्मा -'वेः शब्दकर्मणः' इति, इह शब्दक्रियाणामिति चेत्?'ह्वयत्यादीनां प्रतिषेधः' - ह्वयति पुत्रं देवदतः, ह्वापयति पुत्रं देवदतेन; क्रन्दति पुत्रं देवदतः, क्रन्दयति पुत्रं देवदतेन; शब्दायते देवदतः, शब्दाययते देवदतेन। अकर्मकत्वादथात्र प्रसङ्गः, शब्दलक्षणकस्य कर्मणोऽन्तर्भावात् कर्मान्तरायोगाच्च।'शृणोतेश्चोपसङ्ख्यानम्' - अशब्दक्रियत्वात् शृणोति श्लोकं देवदतः, श्रावयति श्लोकं देवदतम्; न च बुध्यर्थत्वादत्र सिद्धिः, चेतत्यादयो हि ज्ञानमात्रवचना बुध्यर्थाः। अस्तु तर्हि साधनकर्मणो ग्रहणम्, शब्दकर्मण इति चेत्? जल्पतिप्रभृतीनामुपसंख्यानम्, जल्पति पुत्रं देवदतः, जल्पयति पुत्रं देवदतम्; विलपति पुत्रं देवदतः, विलापयति पुत्रं देवदतम्; आभाषते पुत्रं देवदतः आभाषयति पुत्रं देवदतम्। द्दशेः सर्वत्र, यद्यपि क्रियाग्रहणमथापि साधनग्रहणम्, अथाप्युभयग्रहणम्-सर्वथा द्दशेरुपसंख्यानम्। पश्यति रूपतर्क कार्षापणम्, दर्शयति रूपतर्क्ंअ कार्षापणम्। यदा चायंद्दशिः चक्षुः साधनके ज्ञानविशेषे वर्तते तदेतद्वक्तव्यम्; ज्ञानमात्रवचनत्वे तु बुध्यर्थत्वादेव सिद्धम्; तदेवमुभयोरपि पक्षयोर्द्दोषान्तं भाष्यं नान्यतरः पक्षो निरणायि। वृत्तिकारस्तु ये शब्दक्रियाः शब्दसाधनकर्माणश्च तानविवादसिद्धानुदाहरतिवचनेन बोधयतीत्यर्थः। एमन्यत्रापि। तत्र बुद्ध्यर्थत्वादेव सिद्धम्। यद्यप्यन्या बुद्धिरन्या बोधना, उपसर्जनीभूतापि तावद्बुद्धिरस्तीति बुद्धर्थत्वमस्त्येव, उपसर्जनीभूतोऽपि च गत्यादिरर्थो गृह्यते, अन्यथा गमयतीत्यादीनामगत्यर्थत्वादेवाप्रसङ्गादणिग्रहणमनर्थकं स्यादिति, अस्तु चेतनविषये, एवमचेतनविषये कथम्? यः कंचिज्जल्पति तमन्यो जल्पयति, न ह्यत्र प्रबोधनाप्यस्ति। अकर्मकाणामिति। कालभावाध्वगन्तव्यदेशव्यतिरिक्तकर्मरहितानामित्यर्थोऽत्र ग्राह्यः, अन्यथा मासमास्ते देवदतः, मासमासयति देवदतम्, गोदोहमासयति, क्रोशमासयति, कुरूनासयतीत्यत्र न स्यात्; कालादिकर्मणा सकर्मकत्वात्। एवं'लः कर्मणि च' इत्यादावपि यत्राकर्मकग्रहणं तत्र सर्वत्र द्रष्टव्यम्, तेन मासमास्यते देवदतेनत्यादौ भावे लादयः सिद्धा भवन्ति। उक्तञ्च - सिद्धं तु कालकर्मणाकर्मकत्वद्वचनादिति। कालग्रहणमुपलक्षणम्। वत्करणात्स्वाश्रयमपि भवति - मास आस्यते देवदतेन - मासकर्मणि लो भवति। स तर्ह्यकर्मकवचनाद् भावे वक्तव्यः? न वक्तव्यः; अकर्मकाणामित्युच्यते, न च कालादिभिः केचिदकर्मकाः। कालादिभिरप्यकर्मकाः यदा ते न विवक्ष्यन्ते, तद्यथा - शेते देवदतो न भुङ्क्ते इति। नाप्यविवक्षितकर्माणोऽकर्मकाः, किं तर्हि? येऽत्यन्ताविद्यमानकर्माणो धातवोऽकर्मकाः, नार्थाः। यस्य धातोः स्वरूपावधिकमकर्मकत्वम्, न च कालादिकर्मकाः, नार्थाः। यस्य धातोः स्वरूपावधिकमकर्मकत्वम्, न च कालादिकर्मणा स्वरूपावधिकमकर्मकत्वं कस्यापि सम्भवतीति सामर्थ्यातद्व्यतिरिक्तेन कर्मणाऽकर्मकत्वं विज्ञायते। किमर्थं पुनरिदमुच्यते, यावता स्वव्यापारे स्वतन्त्रस्यापि प्रयोज्यस्य प्रयोजकव्यापारे विवक्षिते तेन प्रधानभूतेनाप्यमानत्वाद् अन्तरङ्गत्वेन पूर्वप्रवृतामपि कर्तृ संज्ञां बाधित्वा कर्मसंज्ञा भविष्यतीति? एवं तर्हि सिद्धे सत्यारम्भो नियमार्थः-प्रयोजकव्यापारेणाप्यमानस्य यदि भवति गन्यर्थादीनामेव, नान्येषामिति। तेन पाचयत्योदनं देवदतो यज्ञदतेनेत्यत्र पूर्वं प्रवृताया एव कर्तृ संज्ञाया अवस्थानात् कर्तरि तृतिया भवति। उक्तं च - गुणक्रियायां स्वातन्त्र्यात्प्रेषणे कर्मतां गतः। नियमात् कर्मसंज्ञायाः स्वधर्मेणाभिधीयते॥ इति। कर्तुः स्वधर्मार्तृतीया। अथ कथम् - अयचितारं न हि देवदेवमद्रिः सुतां ग्राहयितुं शशाक। इति? स्वतन्त्राः कवयः। यद्वा - सुतां प्रति किञ्चिदुद्वाहविषये ग्राहयितुं बोधयितुं न शशाकेत्येवं व्याख्येयम्; तत्र बुध्यर्थत्वात् सिद्धम्॥