8-1-68 सगतिः अपि तिङ् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ क्षियायाम् पूजनात् पूजितम्
index: 8.1.68 sutra: सगतिरपि तिङ्
सगतिरगतिरपि पूजनेभ्यः काष्ठादिभ्यः परं पूजितं तिङन्तमनुदात्तम् भवति। यत्काष्ठं पचति। यत्काष्ठं प्रपचति। यद्दारुणं पचति। यद् दारुणं प्रपचति। तिङ्ङतिङः 8.1.28 इति निघातस्य, निपातैर्यद्यदिहन्त इति प्रतिषेधे प्राप्ते पुनर्विधानम्। सगतिग्रहणाच् च गतिरपि निहन्यते। गतिग्रहणे च अत्र उपसर्गग्रहणम् इष्यते। इह न भवति, यत् काष्ठं शुक्लीकरोति। यत् काष्ठं कृष्णीकरोति।
index: 8.1.68 sutra: सगतिरपि तिङ्
पूजनेभ्यः काष्ठादिभ्यस्तिङन्तं पूजितमनुदात्तम् । यत्काष्ठां प्रपचति । तिङ्ङतिङः <{SK3935}> इति निघातस्य निपातैर्यत्-<{SK3937}> इति निषेधे प्राप्ते विधिरयम् । सगतिग्रहणाच्च गतिरपि निहन्यते ।<!गतिग्रहणे उपसर्गग्रहणमिष्यते !> (वार्तिकम्) ॥ नेह । यत्काष्ठां शुक्लीकरोति ।
index: 8.1.68 sutra: सगतिरपि तिङ्
यत्काष्ठ्ंअ पचतीति । येऽपि'मलोपश्च' इत्यनेन वाक्येन मलोपमाहुः तेऽपि तिङ्न्ते परतो नैव लोपमिच्छन्ति । सगतिग्रहणाद्रतिरपि निहन्यत इति । कथम् ? तुल्ययोगेऽत्र सहशब्दः, यत्र तुल्ययोगे सहशब्दस्तत्र द्वयोरपि कार्ययोगो भवति, तद्यथा - सपुत्रो भोज्यतामित्युक्ते पुत्रोऽपि भोज्यते अपिग्रहणं यत्र गतिर्न प्रयुज्यते तत्र केवलस्यापि तिङ्न्तस्य यथा स्यात्, गतिप्रयोगे तु द्वयोः सहैव भवति, तिङ्ग्रहणात्पूर्वो योगः सुबन्तविषय एव विज्ञायते ॥