गतिरनन्तरः

6-2-49 गतिः अनन्तरः प्रकृत्या पूर्वपदम् क्ते कर्मणि

Kashika

Up

index: 6.2.49 sutra: गतिरनन्तरः


क्ते कर्मणि इति वर्तते। कर्मवाचिनि क्तान्ते उत्तरपदे गतिरनन्तरः पूर्वपदं प्रकृतिस्वरं भवति। प्रकृतः। प्रहृतः। अनन्तरः इति किम्? अभ्युद्धृतः। समुद्धृतः। समुदाहृतः। व्यवहितस्य गतेरयं स्वरो न भवति। अनन्तरे पुनरिष्यते। कारकपूर्वस्य तु सति शिष्टत्वात् थाथादिस्वर एव भवति दूरादागतः इति। अनन्तरग्रहणसामर्थ्यादेव कृद्ग्रहणे गतिकारकपूर्वस्य अपि इत्येतन् न अश्रीयते। कर्मणि इत्येव, प्रकृतः कटं देवदत्तः। थाथादिस्वरापवादो योगः।

Siddhanta Kaumudi

Up

index: 6.2.49 sutra: गतिरनन्तरः


कर्मार्थे क्तान्ते परेऽव्यवहितो गतिः प्रकृत्या । थाथ-<{SK3878}> इत्यस्यापवादः । पुरोहितम् । अनन्तरः किम् । अभ्युद्धृतः । कारकपूर्वपदस्य तु सतिशिष्टस्थाथादिस्वर एव । दूरादागतः ।

Padamanjari

Up

index: 6.2.49 sutra: गतिरनन्तरः


अनन्तरः इति पुंल्लिङ्गनिर्देशाद् गतिशब्दः क्तिजन्तः, निपातनाच्चानुनासिकलोपः। प्रकृतः, प्रहृत इति । अत्र समासान्तोदातत्वम्, अव्ययपूर्वपदप्रकृतिस्वरत्वम्, कृत्सवरः, थाथादिस्वरः, इत्येतेषु प्राप्तेषु पूर्वपदप्रकृतिभावे विधीयते। व्यवहितस्य गतेरयं स्वरी न भवतीति। ननु च निर्दिष्टग्रहणमानन्तर्यार्थम्, प्रत्ययग्रहणपरिभाषया च हृतशब्दस्क्तान्तः, तत्कथं क्तान्ते परतो विधीयमानो व्यवहितस्य प्रसज्यते कृद्ग्रणपरिभाषाया एक्तान्तेऽनुप्रवेशादुच्छब्दस्य प्रसङ्ग इति चेत्, यद्येवम्, क्रियमाणेऽप्यनन्तरग्रहणे स्यात्, उद्धृतशब्दः क्तान्तस्तस्यानन्तर एव गतिरिति एव गतिरिति नैष दोषः, अनन्तरग्रहणसामर्ध्याद्धान्तोरनन्तरो गतिराश्रयिष्यते । नन्वेवमप्यत्र परत्वाद् गतिर्गतौ इति निघातो भविष्यति, सति च तस्मिन् उदातस्वरिताधिकारादेव पूर्वपदप्रकृतिस्वरस्याप्रसंग इति व्यवहितनिवृत्यर्थमनन्तरग्रहणं न कर्तव्यमनन्तरप्राप्त्यर्थं तु । तत्र च यत्रैक एव गतिस्तत्र नार्थाऽनेन । यत्र त्वनेको गतिस्तत्रासौ न प्राप्नोति, तानन्तर इत्यनेनानेकगतिसमवधानेऽनन्तरस्य प्राप्नोति, तदनन्तर इत्यनेनानेकगतिसमवधानेऽनन्तरस्य प्राप्यते अन्यथाऽभ्युद्धृतमित्यत्रोद्धःतशब्दस्य कृद्ग्रहणपरिभाषया क्तान्तत्वे सति समासान्तोदातत्वे तदपवादे च कृत्स्वरे तदवपादस्थाथादिस्वरः प्राप्नोति। ननु च यथा प्रथमे समासे गतिस्वरेण बाधितस्य थाथादिस्वरस्य पुनर्द्वितीये समासे प्राप्तिः, तथा तदपवादो गतिस्वरोऽप्यनेन पुनर्भविष्यति नैतदेवमपूर्वपदत्वात् । कुगतिप्रादयः इत्यत्र निष्कान्तोदौ पदकार्यप्रवृतये सुबित्यनुवर्तनीयम्, तत्रैकत्वस्य विवक्षितत्वात्सुबन्तसमुदायस्य चासुबन्तत्वान्न दूयोर्युगपत्समासो लभ्यत इति क्रमेणासौ विधेयः । गतिकारकोपपदानाम् इत्यनेनाप्युतरपदस्य एप्राक् सुबुत्पतेः समास उच्यते, न पूर्वपदस्यापि निष्क्रान्तचर्मकारादौ पदकार्यस्यासिद्धिप्रसङ्गात् । अत उच्छब्दस्य पूर्वं समासः, पश्चादुद्धृतशब्देनाभिशब्दस्य, ततश्चाभिशब्द एव पूर्वपदं नोच्छब्द इति एपूर्वपदं नोच्छब्द इति पूर्वपदस्य गतेः प्रकृतिस्वरो विधियमानोऽपूर्वपदो न स्याद् । अतः कक्षान्तरर्प्तमपि थाथादिस्वरं बाधित्वऽपूर्वपदस्याप्यनन्तरस्य वाक्यभेदेन प्रकृतिभावो यथा स्यादित्येवमर्थमनन्तरग्रहणम्। तदाह - अनन्तरे पुनरिष्यत इति । यद्येवम्, कारकबूर्वेऽतिप्रसङ्गः, दूरादागतो प्राप्तो देवदतेनेत्यत्राप्यागतशब्देन स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन इति समासे कृते तस्यामवस्थायां थाथादिस्वर इष्यते, तमपि बाधित्वाऽपूर्वपदस्याप्युद एव स्वरः प्राप्नेति नैष दोषः थाथादिसूत्रे गतिग्रहणं निवतिष्यते ततः किम् प्रकृतमित्यादौ कृत्स्वरस्यैव प्राप्तत्वातस्यैव गतिस्वरापवादः,न तु थाथादिस्वरस्य प्रसङ्गः, तत्र स एव भविष्यति। अभ्युद्धृतमित्यादौ तु यत्र कक्षान्तरेऽपि कृत्स्पर एव प्राप्तस्तत्रापि स एव भविष्यतीति ततश्चापूर्वपदार्थमनन्तरघणमपि न कर्तव्यं भवति। कथमुद्धृतशब्दे गतिस्वरे प्रवृते पश्चादभिशब्दस्य समासे कृते गतिर्गतौ इतीति निघाते चोदातस्वरिताधिकाराद् गतिरित्यस्य पूर्वपदप्रकृतिभावस्याप्रवृततौ समासस्वरापवादः कृत्स्वरो भवन् कृद्ग्रहणपरिभाश्योद्धृतशब्दस्य कृदन्तत्वातत्स्वर उच्छब्दोदातत्वमेव भविष्यति। यदि थाथादिशूत्रेण गतिग्रहणं निवर्तिष्यते एप्रभेद इत्यत्र कृत्स्वरेण घञो ञित्वाद्धातोरुदातत्वं स्याद्,अन्तोदातत्वं चेष्यते। एवं तर्ह्यनुवर्तते गतिग्रहणम्,क्तेन तु न सम्बद्ध्यते,तत्कथं थाथादिसूत्रात् क्तग्रहणमपनीय पृथक्कर्तव्यम् तत्र च गतिग्रहणं निवर्तिष्यते । एवमपि विशुष्क इत्यादौ यत्र कर्तरि क्तान्तमुतरपदम् शुष्कधृष्टौ इत्याकारकपूर्वस्य त्वित्यादि। एकारकपूर्वस्य तु सति शिष्टत्वात थाथादिस्वर एव भवति दूरदागत इति। दिना चाद्यौदातम् तत्र कृत्स्वरे सत्युतरपदमाद्यौदातं स्यादन्तोदातं चेष्यते।अतः कृद्ग्रहणेनापि गतिग्रहणमवश्यं सम्बन्धनीयम्,ततश्च पूर्वोक्तदोषप्रसङ्गः,तत्राह-कारकपूर्वस्य त्विति। अयमभिप्रायः-अनन्तरशब्दोऽयमननन्तरमपेक्ष्य प्रवर्तते,तत्र च अनन्तरो गतिः इत्युक्ते अननन्तरोऽपि गतिरेव प्रतीयते सन्निधानात्। ततश्चापूर्वपदार्थमप्यन्न्तरग्रहणं गतिद्वयसमवधान एवानन्तरस्य प्रकृतिस्वरत्वं प्रापयतीति दूरादागत इत्यादौ न दोष इति। अथ वा - कारकाद्दतश्रुतयोरेवाशिषि इत्यत्र कारकादिति विभज्यते, तत्र च क्तप्रहणमनुवर्तते, अन्तोदातः इति गतिः इति च, कारकात्परं क्तान्तमुतरपदमन्तोदातंभवतीत्यर्थः। तत्र दूराद् गत इत्यादौ थाथादिसूत्रेणै वान्तोदातत्वस्य सिद्धत्वाद् दूरादागत इत्यादौ गतिरनन्तरः इत्यनन्तरग्रहणेनैवापूर्वपदार्थेन प्राप्तास्य गतिस्वरस्यापवादः कारकादित्ययं योगो ज्ञायते। यद्येवम्, अनन्तरग्रहणं न कर्तव्यम्,कथमसत्यनन्तरग्रहणे दूरादागतः,आभ्युद्धृत तैत्वादौ सर्वत्र द्वितीये समासे कृते सतिशिष्टस्थाथादिस्वर एव प्राप्तः, ततश्च कारकादित्ययं योगो नियमार्थो भवति। तत्र च गतिग्रहणमनुवर्तयितव्यम्, ततश्चात्रायमर्थः - कारकादेव परं सगतिकं क्तान्तभुतरपदमन्तोदातमिति। ततश्चाभ्युद्धृत इत्यादौ नियमेन थाथादिखरे व्यावर्तिते एकृत्स्वरो भवन् कृट्ग्रहणपरिभाषयोद्धृतादेः कृदन्तत्वातस्यैव यः स्वर आद्यौदातत्वं स एव भविष्यति। ननु च विपरीतोऽपि नियमः सम्भाव्येत - कारकात्परं सगतिकमेवेति,ततश्च पूर्वह्णशुष्क इत्यत्र थाथादिस्वरे कृत्स्वरेण शुष्कधृष्टौ इत्याद्यौदातत्वं श्रूयेत नैष दोषः,आचायेप्रवृत्तिर्ज्ञापयति - न विपरीतो नियम इति, यदयम् दतश्रुतयोरेवाशिषि इत्याह। न हि विपरीते नियमे कारकात्परयोर्दतक्षुतयोरन्यस्य वा क्तान्तस्योतरपदस्यान्तोदातत्वं प्रसक्तम्। अतो नार्थोऽपूर्वपदार्थनानन्तरग्रहणेन । एवं तर्हि व्यवहितनिवृत्यथेमेवानन्तरग्रहणम्, ननु चोक्तम्-परत्वाद् गतिर्गतौ इति निध्ते कृते उदातस्वरिताधिकारादेव प्रकृतिभावस्याप्रसङ्गः इति यत्र तर्हि गतिर्गतौ इति निघातो नास्ति तत्र प्रसङ्गः। क्व चासौ नास्ति एपादादौ। वक्ष्यति हि आ पादपरिसमाप्तेरपादादावित्यधिकारः इति, तथा च चौपप्रेतकुशिताश्चेतध्वमिति पादादावुपशब्दं गतिपरमपि उदातमधीयते,तथाभ्युद्धृतमिति यदाभिशब्दः पादादौ वर्तते तदा निघाताभावादनेन व्यवहितस्यापि गतेः प्रकृतिभावः स्यात् नैतदस्ति यावता प्रत्ययग्रहणपरिभाषया हृतशब्दः क्तान्तः,नोद्धृतशब्दः। एवं तर्ह्येतद् ज्ञापयति-कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणं भवतीति। ननु कृद्ग्रहणे गतिपूर्वस्य ग्रहण् ज्ञापितम्,कारकपूर्वस्य तु कथमुच्यते पूर्वचार्यैस्तावदेषा परिभाषा व्युत्पादिता,इहाप्यनन्तरग्रहणेनैकदेशद्वारेण कृत्स्न एव परिभाषार्थो ज्ञाप्यते। यदित कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणं भवति, कथं समुद्धृत इति प्रत्युदाहरणम्, यावता उद्धृतशब्दः क्तान्तः, तस्य चानन्तर एव सम् इत्यत आह - अनन्तरग्रहणासामर्थ्यादिति । इह व्यवहितनिवृत्तिफलेनानन्तरग्रहणेन परिभाषाया ज्ञापनादन्तत्रैतत्फललाभ इति भावः । प्रकृतः कटमिति । आदिकर्मणि क्तः कर्तरि चेति कर्तरि प्रत्ययः॥