उपसर्गे घोः किः

3-3-92 उपसर्गे घोः किः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्

Kashika

Up

index: 3.3.92 sutra: उपसर्गे घोः किः


भावे अकर्तरि च कारके इति वर्तते। उपसर्गे उपपदे घुसंज्ञकेभ्यः धातुभ्यः किः प्रत्ययो भवति। कित्करणमातो लोपार्थम्। प्रदिः। प्रधिः। अन्तर्धिः।

Siddhanta Kaumudi

Up

index: 3.3.92 sutra: उपसर्गे घोः किः


प्रधिः । अन्तर्धिः । उपाधीयतेऽनेनेत्युपाधिः ॥

Laghu Siddhanta Kaumudi

Up

index: 3.3.92 sutra: उपसर्गे घोः किः


प्रधिः। उपधिः॥