आद्यन्तवदेकस्मिन्

1-1-21 आद्यन्तवत् एकस्मिन्

Sampurna sutra

Up

index: 1.1.21 sutra: आद्यन्तवदेकस्मिन्


एकस्मिन् आदि-अन्तवत्

Neelesh Sanskrit Brief

Up

index: 1.1.21 sutra: आद्यन्तवदेकस्मिन्


केवलं एकः वर्णः अस्ति चेत् सः यथा आदिवत् कार्यम् करोति, तथैव अन्तवदपि कार्यं करोति ।

Neelesh English Brief

Up

index: 1.1.21 sutra: आद्यन्तवदेकस्मिन्


If a word has a single letter, it acts as the first letter, and it also acts as the last letter.

Kashika

Up

index: 1.1.21 sutra: आद्यन्तवदेकस्मिन्


असहायस्याद्यन्तोपदिष्टानि कार्याणि न सिध्यन्तीत्ययमतिदेश आरभ्यते । सप्तम्यर्थे वतिः । आदाविवान्त इवैकस्मिन्नपि कार्यं भवति । यथा - 'कर्तव्यम्' इत्यत्र प्रत्ययाद्युदात्तत्वं 3.1.3 भवति, एवम् 'औपगवम्' इत्यत्रापि यथा स्यात् । यथा - वृक्षाभ्याम् इत्यत्र अतोऽङ्गस्य 7.3.102 दीर्घत्वम् एवम् 'आभ्याम्' इत्यत्रापि यथा स्यात् । एकस्मिन्निति किम् ? सभासन्नयने भवः साभासन्नयनः - आकारमाश्रित्य वृद्धसंज्ञा न भवति ॥

Siddhanta Kaumudi

Up

index: 1.1.21 sutra: आद्यन्तवदेकस्मिन्


एकस्मिन् क्रियामाणं कार्यमादाविवाऽन्त इव स्यात् । आभ्याम् ॥

Laghu Siddhanta Kaumudi

Up

index: 1.1.21 sutra: आद्यन्तवदेकस्मिन्


एकस्मिन्क्रियमाणं कार्यमादाविवान्त इव स्यात्। सुपि चेति दीर्घः। आभ्याम्॥

Neelesh Sanskrit Detailed

Up

index: 1.1.21 sutra: आद्यन्तवदेकस्मिन्


यदि कुत्रचित् शब्दस्य 'आदिवर्णस्य' किमपि कार्यमुक्तमस्ति तत्र यद्यपि तस्मिन् शब्दे एकः एव वर्णः अस्ति, तथापि सः एव आदिवर्णसंज्ञां स्वीकरोति । तथैव, यदि कुत्रचित् शब्दस्य 'अन्तिमवर्णस्य' किमपि कार्यमुक्तमस्ति तत्र यद्यपि तस्मिन् शब्दे एकः एव वर्णः अस्ति, तथापि सः एव अन्तिमवर्णः ज्ञातव्यः - इति अस्य सूत्रस्य आशयः । यथा -

  1. 'अ' (= विष्णुः) इति अकारान्तपुंलिङ्गशब्दः । अस्य तृतीयाद्विवचनस्य रूपसिद्धौ 'अ + भ्याम्' इति स्थिते एकः प्रश्नः आगच्छति - सुपि च 7.3.102 इत्यनेन अङ्गस्य अन्तिम-अकारस्य दीर्घादेशः भवति । परन्तु अत्र अङ्गे केवलं एकः एव वर्णः अस्ति । तर्हि सः एव अन्तिमवर्णरूपेण स्वीकर्तुं शक्यते वा? (तस्मात् पूर्वम् किमपि नास्ति चेत् अयमन्तिमवर्णः कथं स्यात् - इति संशयः ।) अस्य उत्तरमनेन सूत्रेण दीयते - यत्र एकः एव वर्णः अस्ति, तत्र सः आदिवर्णवत् अपि कार्यं करोति, अन्तिमवर्णवत् अपि कार्यं करोति । अतः अत्र अनेन सुपि च 7.3.102 इत्यनेन अकारस्य दीर्घः भवितुमर्हति ।

  2. 'गुरोः भावः' अस्मिन् अर्थे गुरु-शब्दस्य अण्-प्रत्यये कृते 'गौरव' शब्दः सिद्ध्यति । अत्र प्रत्यये णकारः इत्संज्ञकः अस्ति, अतः केवलं अकारः एव अवशिष्यते । अयम् यद्यपि एकाल्-प्रत्ययः अस्ति, तथापि आद्यन्तवदेकस्मिन् 1.1.21 इत्यनेन सः आदिवत् अपि कार्यम् करोति, अतः आद्युदात्तश्च 3.1.3 इत्यनेन 'गौरव' अस्मिन् शब्दे वकारात् परः अयम् (प्रत्ययस्य आदिभूतः) अकारः उदात्तसंज्ञकः भवति ।

सामान्यभाषायाम् एतत् सूत्रम् स्पष्टीकर्तुम् एकमुदाहरणम् दीयते - 'देवदत्तस्य एकः एव पुत्र अस्ति चेत्, स एव ज्येष्ठः, स एव कनिष्ठः ' । इत्युक्ते, देवदत्तस्य यदि केवलं एकः एव पुत्रः अस्ति, तर्हि 'रे देवदत्त, तव ज्येष्ठपुत्रः कः' इति पृष्टेऽपि देवदत्तः तस्यैव निर्देशं करोति यस्य सः 'रे देवदत्त, तव कनिष्ठपुत्रः कः' इति पृष्टे करोति । अनेनैव प्रकारेण शब्दे एकः एवः वर्णः अस्ति चेत् सः एव आदिवर्णः, सः एव अन्तिमवर्णः भवति ।

परिभाषेन्दुशेखरे विषयेऽस्मिन् एका परिभाषा दत्ता अस्ति - <ऽव्यपदेशिवदेकस्मिन्ऽ> । अस्याः परिभाषायाः अर्थः अयम् - कस्यापि पदार्थस्य 'एकस्य भागस्य' दत्तमभिधानमपि सः पदार्थः तदा स्वीकरोति यदा सः पदार्थः स्वयम् एकभाग-इत्येव अस्ति । इयम् परिभाषा अस्य सूत्रस्यैव अर्थम् स्पष्टीकरोति ।

Balamanorama

Up

index: 1.1.21 sutra: आद्यन्तवदेकस्मिन्


आद्यन्तवदेकस्मिन् - ननु इदम् भ्यामिति स्थिते त्यदाद्यत्वे पररूपे इदो लोपे च कृते अ-भ्याम् इति स्थिते अङ्गस्याकारात्मकत्वाददन्तत्वाभावात्कथंसुपि चे॑ति दीर्घ इत्यत आह-आद्यन्तवदे । आदित्वान्तत्वयोर्नित्यमन्यसापेक्षत्वादेकस्मिन् तत्प्रयुक्तकार्याणामप्राप्तौ तत्पाप्त्यर्थमिदमारभ्यते ।एकशब्दोऽसहायवाची ।एके मुख्यान्यकेवलाः॑ इत्यमरः । सप्तम्यन्ता॒त्तत्र तस्येवे॑ति वतिः, एकस्मिन्नित्युपमेये सप्तमीदर्शनात् । वतिश्च द्वन्द्वान्ते श्रूयमाणत्वात्प्रत्येकं संबध्यते । तदाह-एकस्मिन्नित्यादि । तदादितदन्तयोः क्रियमाणं कार्यं तदादौ तदन्त इव च असहायेऽपि स्यादित्यर्थः । एकस्मिन्निति किम् । दरिद्रातेरेरजिति न । आदिवत्त्वफलम्-औपगव इत्यादौ अण्प्रत्ययाद्युदात्तत्वम् । आभ्यामित्यादौ अन्तवत्त्वाद्दीर्घादिर्भवति । भाष्ये तु आद्यन्तवदित्यपनीय व्यपदेशिवदेकस्मिन्निति सूत्रपाठः शिक्षितः । तेन इयायेत्यादौएकाचो द्वे प्रथमस्ये॑ति द्विर्भावः, धुगित्यत्र व्यपदेशिवत्त्वेन धात्ववयवत्वाद्भष्भावश्च सिध्यति । विशिष्टोऽपदेशो-व्यपदेश=मुख्यो व्यवहारः । सोऽस्यास्तीति व्यपदेशी । मुख्य इति यावत् । एकस्मिन् तदादित्वतदन्तत्वतदवयवत्वादिप्रयुक्तकार्यं स्यादिति फलितम् । ()इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ ।२.४.३२ ।इदम् — भिसिति स्थिते त्यदाद्यत्वे पररूपे 'हलि लोपः' इति इदो लोपे अ-भिस् इति स्थितेअतो भिस ऐ॑सिति प्राप्ते — नेदमदसोरकोः ।अतो भिस ऐ॑सित्यतो भिस ऐसित्यनुवर्तते ।अको॑रिति षष्ठो । न विद्यते ककारो ययोरिति बहुव्रीहिः । तदाह — अककारयोरित्यादिना । एत्त्वमिति ।बहुवचने झलीत्यनेने॑ति शेषः । ङयि विशेषमाह-अत्वमित्यादि । अत्वं ङेः स्मै इत्यन्वयः । इदम् एव इति स्थिते स्मैभावात्परत्वादनादेशेविप्रतिषेधे यद्बाधितं तद्बाधितमेवे॑ति न्यायेन पुनः स्मैभावो न स्यादित्यत आह — नित्यत्वादिति । कृतेऽकृतेऽप्यनादेशे प्रवृत्तियोग्यतया स्मैभावस्य नित्यत्वादनादेशात्प्रागेव स्मैभावे कृतेऽनादेशस्य हलि लोपेन बाध इति भावः । आभ्यामिति । पूर्ववत् । एभ्य इति । त्यदाद्यत्वं, पररूपत्वं, हलि लोपः,बहुवचने झल्ये॑दित्येत्त्वंचेति भावः । अस्मादिति । त्यदाद्यत्वं, पररूपत्वं हलि लोपःस 'ङसिङ्योः' इति स्मादिति भावः । अस्येति । त्यदाद्यत्वं, पररूपत्वं, स्यादेशः, हलि लोपश्चेति भावः । अनयोरिति । त्यदाद्यत्वंस पररूपत्वम्, 'अनाप्यकः'ओसि चे॑त्येत्त्वम्, अयादेशश्चेति भावः । एषामिति । आमि त्यदाद्यत्वं, पररूपत्वं, हलि लोपः, एत्त्वषत्वे इति भावः । अस्मिन्निति । अत्वं, पररूपत्वं, स्मिन्, हलि लोपश्चेति भावः । एइआति अत्वं, पररूपत्वं, हलि लोपः, एत्त्वषत्वे इति भावः । ककारयोगे त्विति ।अव्ययसर्वनाम्नामकच् प्राक् टे॑रित्यनेन इदंशब्दस्य, अकचि सतीत्यर्थः । अयकमिति । अकचि सति निष्पन्नस्य इदकम्शब्दस्यतन्मध्यपतिन्यायेन 'इदमो मः' इत्यादाविदंग्रहणेन ग्रहणान्मत्वादिकमिति भावः । 'अनाप्यकः' इति, 'हलि लोपः' इति,नेदमदसोरको॑रिति च नेह प्रवर्तते । ककारयोगे तन्निषेधादित्याशयेनाह — इमकेन इमकाभ्यामिति । इत्यादीति । इमकैः । इमकस्यै । इमकेभ्यः । इमकस्मात् । इमकस्य, इमकयोः २, इमकेषाम् । इमकस्मिन् इमकेषु ।

Padamanjari

Up

index: 1.1.21 sutra: आद्यन्तवदेकस्मिन्


'द्वन्द्वे घि' इत्येतद्वाधित्वा 'अजाद्यदन्तम् ' इत्यन्तशब्दस्य पूर्वनिपातः प्राप्नोऽस्मादेव निर्द्देशान्न भवति । न चात्यन्तबाधः, अन्तादिवच्चेति लिङ्गात् । असहायस्येत्यादिना सूत्रारम्भस्य प्रयोजनमाह । सति परस्मिन् यस्मात्पूर्वं नास्ति स आदिः, सति च पूर्वस्मिन्यस्मात्परं नास्ति सोऽन्तः, तदेतदुभयमसहाये न सम्भवति । तस्मादाद्यन्तयोर्यान्युपदिष्टानि उक्तानि कार्याणि तान्यसहायस्यापि यथा स्युरित्ययमारम्भः । असहायस्येत्यनेनासहायवचन एकशब्दो न संख्यावचन इति दर्शयति । बहुष्वपि व्यवस्थितस्यैकत्वसंख्यास्तीति 'एकस्मिन्' इति व्यर्थं स्यादिति भावः । 'एकस्मिन्' इत्युपमेये सप्तमीश्रवणादुपमानस्यापि सप्तमीसमर्थतेत्याह-सप्तम्यर्थे वतिरिति । वर्तमानादिति शेषः । 'तत्र तस्येव' इति इवार्थे वतिः । पूर्वं त्वसहायस्येति षष्ठीनिर्देशः सप्तम्यर्थस्यैव शेषरूपविवक्षया । कार्यार्थत्वात्सर्वातिदेशानां प्राधान्यात्कार्यातिदेशोऽयमित्याह-कार्ये भवतीति । । आद्यन्तवद्व्यपदेशो निमितम् । 'पूर्ववत्सनः' इति तु निर्मूलम्, व्यपदेशातिदेशे हि कुरुते, कुर्वे इत्यादौ अन्तवद्व्यपदेशेऽपि अन्त्योऽजादिरस्येत्येवं रूपस्य बहुव्रीह्यर्थस्याभावाट्टिसंज्ञाया अभावे टेरेत्वं न स्यात् । कुर्वाते इत्यादौ तु दृष्टस्य टेरेत्वाख्यस्य कार्यस्यातिदेशे न दोषः । आभ्यामिति । अत्र द्वे अन्तत्वे उपयुज्येते-आकारान्तस्याङ्गस्यालोऽन्त्यस्य दीर्घ इति । सभासन्नयन इति । असत्येकग्रहणे यत्रादिव्यपदेशो नास्ति मध्येऽसहाये च सोऽतिदेशस्य विषयः । 'वृद्धिर्यस्याचामादिस्तद्वृद्धम्' इत्यत्रादिग्रहणस्याप्येतदेव व्यावर्त्यमिति विकल्पः स्यात्-कदाचिद् वृद्धसंज्ञा, कदाचिन्न इति । तस्मादाकारमाश्रित्य पक्षे वृद्धसंज्ञा न भवतीति ग्रन्थार्थः ॥