8-3-28 ङ्णोः कुक्टुक् शरि पदस्य पूर्वत्र असिद्धम् संहितायाम् वा
index: 8.3.28 sutra: ङ्णोः कुक्टुक् शरि
पदस्य ङ्णोः शरि कुक् टुक् वा
index: 8.3.28 sutra: ङ्णोः कुक्टुक् शरि
पदान्ते विद्यमानस्य ङकारस्य णकारस्य च संहितायाम् शर्-वर्णे परे यथासङ्ख्यम् विकल्पेन कुक् तथा टुक् आगमः भवति ।
index: 8.3.28 sutra: ङ्णोः कुक्टुक् शरि
In the context of संहिता, a ङकार and a णकार at end of a पद optionally get कुक् and टुक् आगम respectively.
index: 8.3.28 sutra: ङ्णोः कुक्टुक् शरि
ङकारणकारयोः पदान्तयोः कुक् टुकित्येतावागमौ वा भवतः शरि परतः। प्राङ्क् शेते, प्राङ् शेते। प्राङ्क् षष्ठः, प्राङ् षष्ठः। प्राङ्क् साये, प्राङ् साये। णकारस्य वण्ट् शेते, वण् शेते। पूर्वन्तकरणं प्राङ्क् छेते इत्यत्र छन्त्वर्थम्। शश्छोऽटि 8.4.63 इति हि पदन्ताज् झयः इति तद् विज्ञायते। इह मा भूत्, पुरा क्रूरस्य विसृपो विरप्शिन्। प्राङ्क् सायः इत्यत्रापि सात् पदाद्योः 8.3.111 इति षत्वप्रतिषेधार्थं च। वण्ट् सायः इत्यत्र च न पदान्ताट् टोरनाम् 8.4.42 ष्टुत्वप्रतिषेधार्थम्।
index: 8.3.28 sutra: ङ्णोः कुक्टुक् शरि
ङकारणकारयोः कुक्टुकावागमौ वा स्तः शरि । कुक्टुकोरसिद्धत्वाज्जश्त्वं न ।<!चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम् !> (वार्तिकम्) ॥ प्राङ्ख्षष्ठः । प्राङ्क्षष्ठः । प्राङ्षष्ठः । सुगण्ठ्षष्ठः । सुगण्टषष्ठः । सुगण्षष्ठः ॥
index: 8.3.28 sutra: ङ्णोः कुक्टुक् शरि
वा स्तः। चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम् (वार्त्तिकम्) । प्राङ्ख् षष्ठः, प्राङ्क्षष्ठः, प्राङ् षष्ठः। सुगण्ठ् षष्ठः सुगण्ट् षष्ठः, सुगण् षष्ठः॥
index: 8.3.28 sutra: ङ्णोः कुक्टुक् शरि
शर् = श् , ष् , स्
पदान्तङकारस्य संहितायाम् श्/ष्/स्-वर्णे परे विकल्पेन कुक्-आगमः भवति, पदान्तणकारस्य च संहितायाम् श्/ष्/स्-वर्णे परे विकल्पेन टुक्-आगमः भवति । द्वौ अपि एतौ आगमौ कितौ स्तः, अतः आद्यन्तौ टकितौ 1.1.46 इत्यनेन एतौ स्थानिनः अनन्तरम् विधीयेते । उदाहरणानि क्रमेण एतानि —
i)
प्राङ् + शेते [प्राङ् इति प्राञ्च्-शब्दस्य प्रथमैकवचनस्य रूपम् । अतः अस्य पदसंज्ञा विद्यते ।]
→ प्राङ् + कुक् + शेते [ङ्णोः कुक्टुक् शरि 8.3.28 इति सूत्रेण पदान्तङकारस्य विकल्पेन कुक्-आगमः । आद्यन्तौ टकितौ 1.1.46 इति अन्त्यावयवः]
→ प्राङ् + क् + शेते [अन्तिमककारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः । उकारः उच्चारणार्थः, सः अपि लुप्यते ।]
→ प्राङ् + क् / ख् + शेते [<!चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्!> अनेन वार्त्तिकेन अत्र ककारस्य विकल्पेन खकारादेशः अपि सम्भवति ।]
→ प्राङ्क्शेते / प्राङ्ख्शेते [वर्णमेलनम् । अत्र खकारस्य विधानसामर्थ्यात् खरि च 8.4.55 इति चर्त्वम् न विधीयते ।]
पक्षे कुगागमं विना
ii)
सुगण् + शेते [सु-उपसर्गपूर्वकात् गण्-धातोः क्विप्-प्रत्यये कृते 'सुगण्' इति प्रातिपदिकं सिद्ध्यति, तस्य प्रथमैकवचनम् 'सुगण् ' इत्यस्य पदसंज्ञा विद्यते ।
→ सुगण् + टुक् + शेते [ङ्णोः कुक्टुक् शरि 8.3.28 इति सूत्रेण पदान्तणकारस्य विकल्पेन टुक्-आगमः । आद्यन्तौ टकितौ 1.1.46 इति अन्त्यावयवः । अस्मिन् आगमे विद्यमानः टकारः इत्संज्ञकः नास्ति, केवलम् ककारः एव इत्संज्ञकः अस्ति । अतः अयम् आगमः कित्-आगमः अस्ति, न हि टित्-आगमः ।]
→ सुगण् + ट् + शेते [ककारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः । उकारः उच्चारणार्थः, सः अपि लुप्यते ।]
→ सुगण् + ट् / ठ् + शेते [<!चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्!> अनेन वार्त्तिकेन अत्र टकारस्य विकल्पेन ठकारादेशः अपि सम्भवति ।]
→ सुगणट्शेते / सुगणठ्शेते [वर्णमेलनम् । अत्र ठकारस्य विधानसामर्थ्यात् खरि च 8.4.55 इति चर्त्वम् न विधीयते ।]
पक्षे टुगागमं विना
i)
प्राङ् + षष्ठः [प्राङ् इति प्राञ्च्-शब्दस्य प्रथमैकवचनस्य रूपम् । अतः अस्य पदसंज्ञा विद्यते ।]
→ प्राङ् + कुक् + षष्ठः [ङ्णोः कुक्टुक् शरि 8.3.28 इति सूत्रेण पदान्तङकारस्य विकल्पेन कुक्-आगमः । आद्यन्तौ टकितौ 1.1.46 इति अन्त्यावयवः]
→ प्राङ् + क् + षष्ठः [अन्तिमककारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः । उकारः उच्चारणार्थः, सः अपि लुप्यते ।]
→ प्राङ् + क् / ख् + षष्ठः [<!चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्!> अनेन वार्त्तिकेन अत्र ककारस्य विकल्पेन खकारादेशः अपि सम्भवति ।]
→ प्राङ्क्षष्ठः / प्राङ्ख्षष्ठः [वर्णमेलनम् । अत्र खकारस्य विधानसामर्थ्यात् खरि च 8.4.55 इति चर्त्वम् न विधीयते ।]
पक्षे कुगागमं विना
ii)
सुगण् + षष्ठः [सु-उपसर्गपूर्वकात् गण्-धातोः क्विप्-प्रत्यये कृते 'सुगण्' इति प्रातिपदिकं सिद्ध्यति, तस्य प्रथमैकवचनम् 'सुगण् ' इत्यस्य पदसंज्ञा विद्यते ।
→ सुगण् + टुक् + षष्ठः [ङ्णोः कुक्टुक् शरि 8.3.28 इति सूत्रेण पदान्तणकारस्य विकल्पेन टुक्-आगमः । आद्यन्तौ टकितौ 1.1.46 इति अन्त्यावयवः ।]
→ सुगण् + ट् + षष्ठः [ककारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः । उकारः उच्चारणार्थः, सः अपि लुप्यते ।]
→ सुगण् + ट् / ठ् + षष्ठः [<!चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्!> अनेन वार्त्तिकेन अत्र टकारस्य विकल्पेन ठकारादेशः अपि सम्भवति ।]
→ सुगणट्षष्ठः / सुगणठ्षष्ठः [वर्णमेलनम् । अत्र ठकारस्य विधानसामर्थ्यात् खरि च 8.4.55 इति चर्त्वम् न विधीयते ।]
पक्षे टुगागमं विना
i)
प्राङ् + सप्तमः [प्राङ् इति प्राञ्च्-शब्दस्य प्रथमैकवचनस्य रूपम् । अतः अस्य पदसंज्ञा विद्यते ।]
→ प्राङ् + कुक् + सप्तमः [ङ्णोः कुक्टुक् शरि 8.3.28 इति सूत्रेण पदान्तङकारस्य विकल्पेन कुक्-आगमः । आद्यन्तौ टकितौ 1.1.46 इति अन्त्यावयवः]
→ प्राङ् + क् + सप्तमः [अन्तिमककारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः । उकारः उच्चारणार्थः, सः अपि लुप्यते ।]
→ प्राङ् + क् / ख् + सप्तमः [<!चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्!> अनेन वार्त्तिकेन अत्र ककारस्य विकल्पेन खकारादेशः अपि सम्भवति ।]
→ प्राङ्क्सप्तमः / प्राङ्ख्सप्तमः [वर्णमेलनम् । अत्र खकारस्य विधानसामर्थ्यात् खरि च 8.4.55 इति चर्त्वम् न विधीयते ।]
पक्षे कुगागमं विना
ii)
सुगण् + सप्तमः [सु-उपसर्गपूर्वकात् गण्-धातोः क्विप्-प्रत्यये कृते 'सुगण्' इति प्रातिपदिकं सिद्ध्यति, तस्य प्रथमैकवचनम् 'सुगण् ' इत्यस्य पदसंज्ञा विद्यते ।
→ सुगण् + टुक् + सप्तमः [ङ्णोः कुक्टुक् शरि 8.3.28 इति सूत्रेण पदान्तणकारस्य विकल्पेन टुक्-आगमः । आद्यन्तौ टकितौ 1.1.46 इति अन्त्यावयवः ।]
→ सुगण् + ट् + सप्तमः [ककारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः । उकारः उच्चारणार्थः, सः अपि लुप्यते ।]
→ सुगण् + ट / ठ् + सप्तमः [<!चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्!> अनेन वार्त्तिकेन अत्र ककारस्य विकल्पेन खकारादेशः अपि सम्भवति ।]
→ सुगणट्सप्तमः / सुगणठ्सप्तमः [वर्णमेलनम् । अत्र पदान्तटकारात् / पदान्तठकारात् परस्य सकारस्य ष्टुत्वम् न पदान्ताट्टोरनाम् 8.4.42 इति निषिध्यते, अतः अत्र ष्टुत्वं नैव सम्भवति । एवमेव, अत्र ठकारस्य विधानसामर्थ्यात् खरि च 8.4.55 इति तस्य चर्त्वम् न विधीयते ।]
पक्षे टुगागमं विना
चय्-वर्णात् (इत्युक्ते, वर्गप्रथमवर्णात्) अनन्तरम् संहितायाम् यदि शर्-वर्णः विद्यते, तर्हि 'पौष्करसादिः' इति नाम्नः आचार्यस्य मतेन (इत्युक्ते, विकल्पेन) चय्-वर्णस्य स्थाने वर्गद्वितीयः वर्णः आदेशरूपेण विधीयते — इति अस्य वार्त्तिकस्य आशयः । विधानसामर्थ्यात् अस्य वर्गद्वितीयवर्णस्य अग्रे खरि च 8.4.55 इति चर्त्वम् न भवति ।
उपरि निर्दिष्टेषु सर्वेषु अपि उदाहरणेषु <!चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम् !> इति वार्त्तिकेन ककारस्य विकल्पेन खकारादेशः, एवमेव टकारस्य विकल्पेन ठकारादेशः कृतः अस्ति ।
अस्मिन् वार्त्तिके
index: 8.3.28 sutra: ङ्णोः कुक्टुक् शरि
ङ्णोः कुक्टुक् शरि - ङ्णोः ।हे मपरे वे॑त्यतो वेत्यनुवर्तते । कुक् च टुक् चेति समाहारद्वन्द्वः । आगमाविति । एतच्च आद्यन्तौ टकिता॑विति लभ्यम् । यतासङ्ख्यपरिभाषया च ङकारस्य कुक्, णकारस्य टुक् । उभयत्र ककार इत्ष उकार उच्चारणार्थः ।प्राङ् षष्ठः सुगण् षष्ठः॑ इति स्थिते, यथाक्रमङ्कुकिटुकि च तयोः पूर्वावयवत्वेन पदान्तत्वाज्जश्त्वमाशङ्क्याह — कुक्टुकोरिति । चयो द्वितीया इति ।पौष्करसादिशब्दस्य चयो द्वितीया॑ इत्यर्थभ्रमं वारयति — पौश्करसादिराचार्य इति । तथाच विकल्पः फलतीति भावः । प्राङ्क् षष्ठ इति कुकि रूपम् । 'चयो द्वितीया' इति पक्षे प्राङ् ख् षष्ठ इति रूपम् । नचात्र खकारस्य खरि चेति चर्त्वं खकारारम्भविधिसामर्थ्यात् । 'चयो द्वितीया' इति 'नादिन्याक्रोश' इति सूत्रभाष्यपठितमिदम् । 'प्राङ् षष्ठ' इति कुगभावे रूपम् । एवं टुक्यपि सुगण्टषष्ठ इत्यादि ।
index: 8.3.28 sutra: ङ्णोः कुक्टुक् शरि
उदाहरणेषु'खयो द्वितीयाः शरि पौष्करसादेः' इति पक्षे ककारस्य खकारः, टकारस्य ठकारः । पूर्वान्तकरणमित्यादि । किं पुनः कारणंपदादौ च्छत्वं न सिध्यतीत्यत आह - शश्छाएऽटीति । विरप्शिन्निति । महन्नामैतत्, विपूर्वाद्रपेरौणादिकः कर्मणि शिनिप्रत्ययः । यदि वा विरपणं विरप्, सोऽस्यास्तीति विरप्शः उ शब्दितः, सङ्कीर्तत इत्यर्थः । षत्वप्रतिषेधार्थमिति । परादौ तु सकारः पदादिर्न स्यात् । ष्टुअत्वप्रतिषेधार्थमिति । परादौ तु टकारः पदान्तो न स्यात् ॥