8-2-71 भुवः च महाव्याहृतेः पदस्य पूर्वत्र असिद्धम् रुः रः ऊधरवर् इति उभयथा छन्दसि
index: 8.2.71 sutra: भुवश्च महाव्याहृतेः
भुवसित्येतस्य महाव्याहृतेः छन्दसि विषये उभयथा भवति, रुर्वा रेफो वा। भुव इत्यन्तरिक्षम्, भुवरित्यन्तरिक्षम्। महाव्याहृतेः इति किम्? भुवो विश्वेषु सवनेषु यज्ञियः। भुवः इत्येतदव्यव्यमन्तरिक्षवाचि महाव्याहृतिः।
index: 8.2.71 sutra: भुवश्च महाव्याहृतेः
भुव इति (भुव॒ इति॑) । भवरिति (भुव॒रिति॑) ॥
index: 8.2.71 sutra: भुवश्च महाव्याहृतेः
तिस्रो महाव्याहृतयः - पृथिव्यन्तरिक्षस्वर्गाणां वाचिकाः, इह तु मध्यमाया ग्रहणम् । भुवो विश्वेषु सवनेष्विति । तिङ्न्तमेतत् । भवतेः'च्छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लङ्, सिप्, शपि गुणाभावश्च्छन्दसः,'बहुलं च्छन्दस्यमाङ्योगे' पिऽ इत्यडभावः । लाक्षणिकत्वादेवास्याग्रहणे सिद्धे महाव्याहृतिग्रहणम् - अस्याः परिभाषाया अनित्यत्वज्ञापनार्थम् । तेन क्रापयतीत्यादौ पुक् सिद्धो भवति ॥