तस्य परमाम्रेडितम्

8-1-2 तस्य परम् आम्रेडितम् सर्वस्य द्वे

Sampurna sutra

Up

index: 8.1.2 sutra: तस्य परमाम्रेडितम्


सर्वस्य द्वे, तस्य परमाम्रेडितम्

Neelesh Sanskrit Brief

Up

index: 8.1.2 sutra: तस्य परमाम्रेडितम्


सर्वस्य द्वे 8.1.1 अस्मिन् अधिकारे द्वित्वे कृते, द्विरुक्तस्य यत् द्वितीयम् तस्य आम्रेडितम् इति संज्ञा भवति ।

Neelesh English Brief

Up

index: 8.1.2 sutra: तस्य परमाम्रेडितम्


When a word gets replicated in the 'सर्वस्य द्वे' अधिकार, the second occurrence is known as आम्रेडित.

Kashika

Up

index: 8.1.2 sutra: तस्य परमाम्रेडितम्


तस्य द्विरुक्तस्य यत् परं शब्दरूपं तदाम्रेडितसंज्ञं भवति। चौर चौर 3, वृषल वृषल 3, दस्यो दस्यो 3 घातयिष्यामि त्वा, बन्धयिष्यामि त्वा। आम्रेडितप्रदेशाः आम्रेडितं भर्त्सने 8.2.95 इत्येवमादयः।

Siddhanta Kaumudi

Up

index: 8.1.2 sutra: तस्य परमाम्रेडितम्


द्विरूक्तस्य परं रूपमाम्रेडितसंज्ञं स्यात् । पटत्पटेति ॥

Laghu Siddhanta Kaumudi

Up

index: 8.1.2 sutra: तस्य परमाम्रेडितम्


द्विरुक्तस्य परमाम्रेडितम् स्यात् ॥

Neelesh Sanskrit Detailed

Up

index: 8.1.2 sutra: तस्य परमाम्रेडितम्


सर्वस्य द्वे 8.1.1 इत्यस्मिन् अधिकारे विद्यमानेषु सन्दर्भेषु यदा शब्दानां द्वित्वं भवति, तदा द्वित्वे कृते द्वयोः आवृत्त्योः यः द्वितीयः शब्दः, तस्य आम्रेडितम् इति संज्ञा भवति । यथा, नित्यं भुक्त्वा व्रजति इत्यर्थस्य निर्देशार्थम् नित्यवीप्सयोः 8.1.4 इत्यनेन भुक्त्वा इति शब्दस्य द्वित्वे कृते, भुक्त्वा भुक्त्वा व्रजति इति यः प्रयोगः सिद्ध्यति, तत्र विद्यमानस्य द्वितीयस्य भुक्त्वा-शब्दस्य प्रकृतसूत्रेण आम्रेडितम् इति संज्ञा भवति ।

द्वित्वम् इत्युक्ते एकस्य शब्दस्य स्थाने तस्यैव द्विवारम् उच्चारणम् । एतादृशे द्वित्वे कृते तत्र मूलशब्दः कः / नूतनशब्दः कः — एतादृशम् नैव प्रष्टुं शक्यते । द्वित्व is a process where one word is replaced by its two copies. Both the occurrences are considered identical in all respects, and it is not possible to treat one of these two as 'original' and other as a 'copy'. परन्तु तत्र द्वयोः उच्चारणयोः मध्ये प्रारम्भे उच्चारितः कः तथा च तदनन्तरम् उच्चारितः कः इति अवश्यम् प्रष्टुम् शक्यते । एतादृशे एव प्रश्ने कृते, अनन्तरम् उच्चारितस्य प्रकृतसूत्रेण आम्रेडितम् इति संज्ञा भवति ।

आम्रेडितसंज्ञायाः प्रयोगः

आम्रेडितसंज्ञायाः प्रयोगः अष्टाध्याय्याम् आहत्य सप्तसु सूत्रेषु कृतः अस्ति —

  1. नाम्रेडितस्यान्त्यस्य तु वा 6.1.99

  2. नित्यमाम्रेडिते डाचि 6.1.100

  3. चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः 8.1.57

  4. आम्रेडितं भर्त्सने 8.2.95

  5. स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु 8.2.103

  6. कानाम्रेडिते 8.3.12

  7. छन्दसि वाऽप्राम्रेडितयोः 8.3.49

अष्टाध्याय्याम् आहत्य त्रीणि द्वित्वप्रकरणानि विद्यन्ते । तत्र केवलम् सर्वस्य द्वे 8.1.1 अस्य द्वित्वप्रकरणस्य सन्दर्भे एव आम्रेडितम् इति संज्ञा भवति । अन्ययोः द्वयोः द्वित्वप्रकरणयोः सन्दर्भे इयं संज्ञा नैव प्रवर्तते ।

Balamanorama

Up

index: 8.1.2 sutra: तस्य परमाम्रेडितम्


तस्य परमाम्रेडितम् - अभियुक्ताश्चाहुः — ॒क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव । शिष्टप्रयोगाननुसृत्य लोके विज्ञेयमेतद्बहुलग्रहे तु ।॑ इति । ननु किमाम्रेडितं नाम , तत्राह — तस्य परमाम्रेडितम् । 'सर्वस्य द्वे' इत्यनन्तरमिदं सूत्रं पठते । ततश्चतस्ये॑त्यनेन द्विरुक्तस्येति लभ्यते । अवयववाचिपरशब्दयोगे अत एव ज्ञापकात्षष्ठी । तदाह — द्विरुक्तस्येत्यादिना । पटत्पटेतीति । पटत् पटत् इतीति स्थिते तकारस्येकारस्य च पररूपमिकारः । ततश्च आद्गुणः ।

Padamanjari

Up

index: 8.1.2 sutra: तस्य परमाम्रेडितम्


'तस्य' इत्यवयवयोगे षष्ठी, परशब्दोऽवयवचनः ।'दिक्शब्दाञ्चूतरपद' इत्यत्र यद्यपि'दिशि दृष्टः शब्दो दिक्शब्दः' - इत्याश्रयणात्सम्प्रत्यदिक्शिब्दत्वेऽपि पञ्चमी विहिता, तथाप्यस्मादेव निर्देशादवयववाचिभिर्योगे षष्ठी भवति । एवं च पूर्वं कायस्येत्यादि सिद्धं भवति । उदाहरणे - ठाम्रडितं भर्त्सनेऽ इति प्लुतः । तस्य ग्रहणं विषयावधारणार्थम् -तस्यैतस्यानन्तरस्य द्विरुक्तस्येति, तेन पाष्ठिके द्विर्वचने इयं संज्ञा न भवति । ननु आम्रेडितशब्दो निघण्टुअषु प्रसिद्धः - ठार्म्रडितं द्विस्त्रिरुक्तम्ऽ इति ? सत्यमर्थे प्रसिद्धः; इह तु शब्दे परिभाष्यते महासंज्ञाकरणं पूर्वाचार्यानुरोधेन ॥