सः स्यार्द्धधातुके

7-4-49 सः सि आर्धधातुके तः

Sampurna sutra

Up

index: 7.4.49 sutra: सः स्यार्द्धधातुके


सः अङ्गस्य आर्धधातुके सि तः

Neelesh Sanskrit Brief

Up

index: 7.4.49 sutra: सः स्यार्द्धधातुके


सकारान्तस्य अङ्गस्य सकारादि-आर्धधातुके प्रत्यये परे तकारादेशः भवति ।

Neelesh English Brief

Up

index: 7.4.49 sutra: सः स्यार्द्धधातुके


A सकारान्त अङ्ग gets a तकारादेश When followed by a सकारादि-आर्धधातुक प्रत्यय.

Kashika

Up

index: 7.4.49 sutra: सः स्यार्द्धधातुके


सकारान्तस्य अङ्गस्य सकारादौ आर्धधातुके परतः तकारादेशो भवति। वत्स्यति। अवत्स्यत्। विवत्सति। जिघत्सति। सः इति किम्? वक्ष्यति। सि इति किम्? घासः। वासः। आर्धधातुके इति किम्? आस्से। वस्से।

Siddhanta Kaumudi

Up

index: 7.4.49 sutra: सः स्यार्द्धधातुके


सस्य तः स्यात्सादावार्धधातुके । घत्स्यति । घसतु । अघसत् । घसेत् । लिङाद्यभावादाशिष्यस्याप्रयोगः ॥

Laghu Siddhanta Kaumudi

Up

index: 7.4.49 sutra: सः स्यार्द्धधातुके


सस्य तः स्यात्सादावार्धधातुके । अत्तुमिच्छति जिघत्सति । एकाच इति नेट् ॥

Neelesh Sanskrit Detailed

Up

index: 7.4.49 sutra: सः स्यार्द्धधातुके


किम् नाम आर्धधातुकम्? आर्धधातुकम् शेषः 3.4.114 इत्यनेन धातुविहिता तिङ्भिन्नाः शिद्भिन्नाः च सर्वे प्रत्ययाः आर्धधातुकप्रत्ययाः सन्ति । यदि सकारादि-आर्धधातुकप्रत्ययः (यथा - स्य, सन्) सकारान्तात् अङ्गात् परः विधीयते, तर्हि तस्य सकारस्य तकारादेशः भवति । यथा -

1) वस्-धातोः लृट्-लकारस्य प्रथमपुरुषैकवचनम् -

वस् + लृट् [लृट् शेषे च 3.3.13]

→ वस् + स्य + लृट् [स्यतासी लृलुटोः 3.1.33 इति स्य-विकरणप्रत्ययः]

→ वस् + स्य + तिप् [तिप्तस्झि.. 3.4.78 इति प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्-प्रत्ययः]

→ वत् + स्य + ति [सः स्यार्द्धधातुके 7.4.49 इति सकारस्य तकारः]

→ वत्स्यति ।

2) वस्-धातोः सन्-प्रत्ययान्तरूपम् -

वस् + सन् [धातोः कर्मणः समानकर्तृकादिच्छायां वा 3.1.17 इति सन्-प्रत्ययः]

→ वस् वस् + स [सन्यङोः 6.1.9 इति अङ्गस्य एकाच्-अवयवस्य द्वित्वम् ]

→ व वस् + स [हलादिः शेषः 7.4.60 इति सकारलोपः]

→ वि वस् + स [सन्यतः 7.4.79 इति अकारान्तस्य अभ्यासस्य सन्-प्रत्यये परे इकारादेशः]

→ वि वत् स [सः स्यार्द्धधातुके 7.4.49 इति सकारस्य तकार]

→ विवत्स [सनाद्यन्ताः धातवः 3.1.32 इति इत्संज्ञा]

ज्ञातव्यम् -

  1. अस्मिन् सूत्रे 'सः' इति षष्ठ्येकवचनमस्ति । 'सः अङ्गस्य' इत्युक्ते 'सकारान्तस्य अङ्गस्य' । येन विधिस्तदन्तस्य 1.1.72 इत्यनेन अत्र तदन्तविधिः क्रियते ।

  2. अलोऽन्त्यस्य 1.1.52 इत्यनेन अङ्गस्य अन्तिमवर्णस्य स्थाने आदेशः क्रियते ।

  3. अत्र 'सि' इति सप्तम्येकवचनमस्ति । <ऽयस्मिन् विधिः तदादौ अल्ग्रहणेऽ> अनया परिभाषया 'सकारादौ प्रत्यये परे' इति अस्य अर्थः जायते ।

Balamanorama

Up

index: 7.4.49 sutra: सः स्यार्द्धधातुके


सः स्यार्द्धधातुके - सः सि । 'सः' इति छेदः । 'स' इति षष्ठन्तम् । सीति सप्तम्यन्तमार्धधातुकविशेषणं । तदादिविधिः । 'अच उपसर्गात्तः' इत्यतस्त इत्यनुवर्तते । अकार उच्चारणार्थः । तदाह — सस्य तः स्यादिति । आदेशे अकारस्य उच्चारणार्थत्वत्तकारः स्यादित्यर्थः ।

Padamanjari

Up

index: 7.4.49 sutra: सः स्यार्द्धधातुके


वत्स्यतीत्यादि ।'वस निवासे' , लट् । जिघत्सतीति ।'लुङ्सनोर्घस्लृ' । आस्से, वस्से इति । ठास उपवेशनेऽ,'वशे आच्छादने' - अदादी अनुदातेतौ । ठतङ्ऽ इत्युच्यिमाने व्यतिवत्सीष्टेत्यत्रापि न स्यात् ॥