3-4-114 आर्धधातुकं शेषः प्रत्ययः परः च आद्युदात्तः च धातोः लस्य
index: 3.4.114 sutra: आर्धधातुकं शेषः
तिङ्-शित्-शेषः धातोः परः प्रत्ययः आर्धधातुकः
index: 3.4.114 sutra: आर्धधातुकं शेषः
तिङ्-प्रत्ययं विहाय शित्-प्रत्ययं विहाय च धातुभ्यः विहिताः अन्ये प्रत्ययाः आर्धधातुकसंज्ञकाः भवन्ति ।
index: 3.4.114 sutra: आर्धधातुकं शेषः
Except for तिङ् and शित् प्रत्ययs, other प्रत्ययs that are attached to verbs are called 'आर्धधातुक'.
index: 3.4.114 sutra: आर्धधातुकं शेषः
तिङः शितश्च वर्जयित्वा अन्यः प्रत्ययः शेषो धातुसंशब्दनेन विहितः आर्धधातुकसंज्ञो भवति। लविता। लवितुम्। लवितव्यम्। धातोः 3.1.91 इत्येव। वृक्षत्वम्। वृक्षता अस्ति। लूभ्याम्। लूभिः। जुगुप्सते।
index: 3.4.114 sutra: आर्धधातुकं शेषः
तिङ्शिद्भ्योऽन्यो धातोरिति विहितः प्रत्यय एतत्संज्ञः स्यात् । इट् ॥
index: 3.4.114 sutra: आर्धधातुकं शेषः
तिङशिद्भ्योऽन्यो धातोरिति विहितः प्रत्यय एतत्संज्ञः स्यात् । इट् ॥
index: 3.4.114 sutra: आर्धधातुकं शेषः
धातोः विहिताः प्रत्ययाः 'सार्वधातुक' तथा 'आर्धधातुक' एतादृशाः विभाजिताः सन्ति । एतेषु तिङ्शित्सार्वधातुकम् 3.4.113 इत्यनेन सार्वधातुकसंज्ञा विधीयते । येषाम् प्रत्ययानाम् इयम् संज्ञा न भवति, ते सर्वे अस्मिन् सूत्रे 'शेषः' इत्यनेन गृह्यन्ते । एतेषाम् सर्वेषाम् 'आर्धधातुक'संज्ञा भवति । यथा - क्त, क्तवतु, ल्युट् , उ, णिच् - आदयः ।
ज्ञातव्यम् -
अस्मिन् सूत्रे 'शेष' इत्यनेन केवलम् धातोः विहिताः प्रत्ययाः एव गृह्यन्ते, यतः एतत् सूत्रम् धात्वधिकारे अस्ति ।
आशीर्लिङ्-लकारस्य विषये लिङाशिषि 3.4.116 इत्यनेन तथा लिट्-लकारस्य विषये लिट् च 3.4.115 इत्यनेन तिङ्-प्रत्ययाः अपि आर्धधातुकसंज्ञकाः भवन्ति ।
आर्धधातुकसंज्ञायाः प्रयोगः आर्धधातुके 2.4.35, आर्धधातुकस्येड् वलादेः 7.2.35 एतादृशेषु सूत्रेषु कृतः अस्ति ।
index: 3.4.114 sutra: आर्धधातुकं शेषः
आर्धधातुकं शेषः - भू तास् तीति स्थिते — आर्धधातुकं शेष- ।तिङ्शित्सार्वधातुक॑मिति पूर्वसूत्रोपात्ततिङ्शिदन्यः शेषः । तदाह — तिङ्शिद्भ्योऽन्य इति । विहित इति ।धातो॑रित्यधिकृतं विहितविशेषणमाश्रीयत इति भावः । एवं च 'जुगुप्सते' इत्यादौ 'गुप्तिज्किद्भ्य' इत्यादिविहितसनादीनां धातोरित्युच्चार्य विहितत्वाऽभावेन आर्धधातुकत्वाऽभावादिडागमो न भवति । एतत्संज्ञः स्यादिति । आर्धधातुकसंज्ञक इत्यर्थः । इडिति । तास्प्रत्ययस्योक्तसूत्रेणार्धधातुकत्वात्स्वतो वलादित्वाच्च आर्धधातुकस्येड्वलादे॑रितीडागम इत्यर्थः ।
index: 3.4.114 sutra: आर्धधातुकं शेषः
धातुसंशब्दनेनेति । धातुशब्दमुच्चार्येत्यर्थः । अत्र हि यङ्विधौ यद्धातुग्रहणं शमिधातोरिति वा, यच्च धातोरिति, तदुभयमनुवर्तते; तत्रैकेनाधातुप्रत्ययो व्यावर्त्यते, अपरेण धातुप्रत्ययो विशिष्यते, धातोरित्येवं यो विहित इति, तेनायमर्थः । लूभ्याम्, लुभिः, जुगुप्सते इति । यद्यप्यत्र धातोरेव विहिस्तथापि धातुशब्दमुच्चार्य न विहित इति भवति प्रत्युदाहरणम् । शेषग्रहणम् - तिङ्शितोर्मा भूत; अन्यथैकसंज्ञाधिकाराभावात्प्रत्ययादिसंज्ञानामिव समावेशः स्यात् । सद्येवकारोऽनुवर्तते शक्यं शेषग्रहणमकर्तुम् ॥