7-4-50 तासस्त्योः लोपः सः सि
index: 7.4.50 sutra: तासस्त्योर्लोपः
तास्-अस्त्योः अङ्गस्य सि लोपः
index: 7.4.50 sutra: तासस्त्योर्लोपः
तास्-प्रत्ययस्य तथा अस्-धातोः सकारे परे लोपः भवति ।
index: 7.4.50 sutra: तासस्त्योर्लोपः
The सकार of तास् प्रत्यय and the verb root अस् is removed when followed by सकार.
index: 7.4.50 sutra: तासस्त्योर्लोपः
तासेः अस्तेश्च सकारस्य सकारादौ प्रत्यये परतः लोपो भवति। तासेः कर्तासि। कर्तासे। अस्तेः त्वमसि। व्यतिसे। अस्तेः अकारासकारयोः लुप्तयोः से इति प्रत्ययमात्रम् एतत् पदम्, तेन सात् पदाद्योः 8.3.111 इति षत्वं न भवति।
index: 7.4.50 sutra: तासस्त्योर्लोपः
तासेरस्तेश्च लोपः स्यात्सादौ प्रत्यये परे ॥
index: 7.4.50 sutra: तासस्त्योर्लोपः
तासेरस्तेश्च सस्य लोपः स्यात्सादौ प्रत्यये परे॥
index: 7.4.50 sutra: तासस्त्योर्लोपः
लुट्-लकारस्य विकरणप्रत्ययः 'तास्' - इत्यस्य, तथा अस्-धातोः अन्तिम-सकारस्य सकारे परे लोपः भवति । यथा -
पठ् + लुट् [अनद्यतने लुट् 3.3.15
→ पठ् + तास् + लुट् [स्यतासी लृलुटोः 3.1.33 इति विकरणप्रत्ययः तास्]
→ पठ् + इट् + तास् + लुट् [आर्धधातुकस्येड्वलादेः 7.2.35 इति इडागमः]
→ पठ् + इ + तास् + सिप् [तिप्तस्.. 3.4.78 इति सिप्-प्रत्ययः]
→ पठ् इ + ता + सि [सकारे परे तास्-प्रत्ययस्य तासस्त्योर्लोपः 7.4.50 इति लोपः]
→ पठितासि
अस् + लट् [वर्तमाने लट् 3.2.123 इति लट्]
→ अस् + सिप् [तिप्तस्.. 3.4.78 इति सिप्]
→ अस् + शप् + सिप् [कर्तरि शप् 3.1.68 इति शप्]
→ अस् + सिप् [अदिप्रभृतिभ्यः शपः 2.4.72 इति शप्-प्रत्ययस्य लुक्]
→ असि [सकारे परे अस्-इत्यस्य सकारस्य तासस्त्योर्लोपः 7.4.50 इति लोपः]
ज्ञातव्यम् - अत्र अलोऽन्त्यस्य 1.1.52 इत्यनेन अन्तिमवर्णस्य (इत्युक्ते 'तास्' तथा 'अस्' एतयोः सकारस्य) लोपः भवति ।
index: 7.4.50 sutra: तासस्त्योर्लोपः
तासस्त्योर्लोपः - तदाह — तासस्त्योः । 'सः स्यार्धधातुके' इत्यतः सीत्यनुवर्तते, अङ्गाक्षिप्तस्य प्रत्ययस्य सीत्यनेन विशेषणात्यस्मिन्विधि॑रिति तदादिविधिः, तदिदमाह — सादाविति । एवं रादावित्त्राप्यूह्रम् ।
index: 7.4.50 sutra: तासस्त्योर्लोपः
व्यतिसे इति ।'कर्तरि कर्मव्यतिहारे' इत्यात्मनेपदम्, शपो लुक्,'श्नसोरल्लोपः' इत्यकारलोपः । प्रत्ययमात्रमेतत्पदमिति । तेन'सात्पदाद्योः' इति षत्वप्रतिषेध इति भावः ॥