1-1-24 ष्णान्ता षट् सङ्ख्या
index: 1.1.24 sutra: ष्णान्ता षट्
ष्णान्ता संख्या षट्
index: 1.1.24 sutra: ष्णान्ता षट्
षकारान्ताः संख्यासंज्ञकाः शब्दाः तथा च नकारान्ताः संख्यासंज्ञकशब्दाः 'षट्' नाम्ना ज्ञायन्ते ।
index: 1.1.24 sutra: ष्णान्ता षट्
The षकारान्त and the नकारान्त words which are referred to as 'संख्या' are also called 'षट्'.
index: 1.1.24 sutra: ष्णान्ता षट्
स्त्रीलिङ्गनिर्देशात् सङ्ख्येति सम्बध्यते । षकारान्ता नकारान्ता च या सङ्ख्या सा षट्संज्ञा भवति । षकारान्ता तावत् - षट् तिष्ठन्ति, षट् पश्य । नकारान्ताः - पञ्च, सप्त, नव, दश । अन्तग्रहणमौपदेशिकार्थम् । तेनेह न भवति - शतानि, सहस्राणि । अष्टानामित्यत्र नुड् 7.1.55 भवति । षट्प्रदेशाः षड्भ्यो लुक् 7.1.22 इत्येवमादयः ॥
index: 1.1.24 sutra: ष्णान्ता षट्
षान्ता नान्ता च सङ्ख्या षट्संज्ञा स्यात् । षड्भ्यो लुक् <{SK261}> । पञ्च । पञ्च । सङ्ख्या किम् । विप्रुषः । पामानः । शतानि सहस्त्राणीत्यत्र संनिपातपरिभाषया न लुक् । सर्वनामस्थानसंनिपातेन कृतस्य नुमस्तदविघातकत्वात् । पञ्चभिः । पञ्चभ्यः । पञ्चभ्यः । षट्चतुर्भ्यश्च <{SK338}>इति नुट् ॥
index: 1.1.24 sutra: ष्णान्ता षट्
षान्ता नान्ता च संख्या षट्संज्ञा स्यात्। पञ्चन्शब्दो नित्यं बहुवचनान्तः। पञ्च । पञ्च । पञ्चभिः । पञ्चभ्यः । पञ्चभ्यः । नुट् ॥
index: 1.1.24 sutra: ष्णान्ता षट्
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'षट्' इति संज्ञा । ये संख्यासंज्ञकशब्दाः षकारान्ताः उत नकारान्ताः सन्ति तेषाम् 'षट्' इति संज्ञा भवति ।
बहुगणवतुडति संख्या 1.1.23 इत्यनेन सूत्रेण 'संख्या'शब्दस्य व्याख्या क्रियते । एतेषु संख्यावाचकशब्देषु विद्यमानाः षकारान्ताः नकारान्ताः च शब्दाः एते - पञ्चन्, षष्, सप्तन्, अष्टन्, नवन्, दशन्, एकादशन्, द्वादशन्, त्रयोदशन्, चतुर्दशन्, पञ्चदशन्, षोडषन्, सप्तदशन्, अष्टादशन्, नवदशन् । एतेषाम् सर्वेषाम् 'षट्' इति संज्ञा भवति ।
षट्-संज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः पाठिताः सन्ति । यथा, षट्-संज्ञकात् शब्दात् विहितस्य प्रथमाबहुवचनस्य जस्-प्रत्ययस्य 'लुक्' भवति -
पञ्चन् + जस् [प्रथमाबहुवचनस्य जस्-प्रत्ययः]
--> पञ्चन् + ० [षड्भ्यो लुक् 7.1.22 इत्यनेन जस्-प्रत्ययस्य लुक्]
--> पञ्च [नलोपः प्रातिपदिकान्तस्य 8.2.7 इति नकारलोपः]
अष्टाध्याय्यां षट्-संज्ञायाः साक्षात् प्रयोगः पञ्चसु सूत्रेषु कृतः अस्ति ।
षट्कतिपयचतुरां थुक् 5.2.51
षट्त्रिचतुर्भ्यो हलादिः 6.1.179
षट्चतुर्भ्यश्च 7.1.55
न षट्स्वस्रादिभ्यः 4.1.10
षड्भ्यो लुक् 7.1.22
अनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः प्रयोगः भवितुम् अर्हति ।
डति च 1.1.25 इत्यनेन अग्रिमसूत्रेण अपि इयमेव संज्ञा पाठ्यते इति स्मर्तव्यम् ।
index: 1.1.24 sutra: ष्णान्ता षट्
ष्णान्ता षट् - पञ्चन्शब्दो नित्यं बहुवचनान्तः । तस्य षट्संभाकार्यं लुकं विधास्यन् षट्संज्ञामाह — ष्णान्ता षट् । ष्च नश्च ष्णौ । ष्टुत्वेन णः । ष्णौ अन्तौ यस्याः सा ष्णान्ता ।बहुगणवतुडति सङ्ख्या॑ इत्यतः सङ्ख्येत्यनुवर्तते । तच्च पूर्वसूत्रे बहुगणवतुडतिपरमपि शब्दाधिकारादिह पञ्च षडित्यादिप्रसिद्धसङ्ख्याबोधकशब्दपरमाश्रीयते, बहुगणवतुडतिषु ष्णान्तत्वाऽसम्भवात् । तदाह — षान्तेत्यादिना । षड्भ्यो लुगिति ।अनेन जश्शसोर्लु॑गिति शेषः । पञ्च पञ्चेति । जश्शसोर्लुकि नलोप इति भावः । सङ्ख्या किमिति । सङ्ख्याग्रहणानुवृत्तेः किं फलमिति प्रश्नः । विप्रुषः पामान इति विप्रुष्शब्दस्य पामन्शब्दस्य च ष्णान्तत्वेऽपि सङ्ख्यावाचकत्वाऽभावेन षट्संज्ञाविरहात्ततः परस्य जसो लुगिति भावः । ननु शतशब्दाज्जश्शसोः शिभावे 'नपुंसकस्य झलचः' इति नुमिसर्वनामस्थाने चे॑ति दीर्घे शतानीति रूपम् । एवं सहरुआआणीत्यपि रूपम् । तत्रअट्कुप्वाङि॑ति णत्वं विशेषः । इह 'तदागमाः' इति न्यायेन नुमोऽङ्गभक्तत्वाच्छतन्शब्दसहरुआन्शब्दयोर्नान्तसङ्ख्याशब्दत्वात् षट्संज्ञायां सत्यांषड्भ्यो लु॑गिति जश्शसोर्लुक् स्यादत आह — शतानीत्यादि । सर्वनामेति । सर्वनामस्थानं परत्वेन उपजीव्य प्रवृत्तस्य नुमः सन्निपातपरिभाषया सर्वनामस्थानभूतजश्शसोर्लुकं प्रति निमित्तत्वाऽभावादित्यर्थः । पञ्चभिः पञ्चभ्य इति । नलोपे रूपम् ।
index: 1.1.24 sutra: ष्णान्ता षट्
इह कस्मान्न भवति-विप्रुषः, पामान इति ? सङ्ख्येति वर्तते । ननु च तत्सङ्ख्याग्रहणं संज्ञाप्रधानम्, इहानुवृतमपि ष्णान्तानां संज्ञामेव विदध्याद्, न तु ष्णान्तेत्यस्य विशेष्यं समर्पभेद्; अत आह - स्त्रीलिङ्गनिर्देशादिति । 'ष्णान्ता' इत्यत्र स्त्रीलिङ्गस्य विशेष्यापेक्षायां सम्बध्यमानं प्रदेशेष्विव संज्ञिप्रधाने भविष्यतीत्यर्थः । अत एवात्रान्तग्रहणम् । इतरथा वर्णग्रहणे सर्वत्र तदन्तविधिरित्येव सिद्धम् । इह कस्मान्न भवति-शतानि, सहस्राणि ? नुमि कृते तस्य पूर्वभक्तत्वान्नान्ता सङ्ख्या भवति । अस्तु, लुक्कस्मान्न भवति ? सर्वनामस्थानसन्निपातकृतो नुम् न तद् विहन्ति । अथेह कथं संज्ञा-अष्टानामिति ? कथं च न स्यात् ? अष्टन् अ आम् इति स्थिते परत्वान्नित्यत्वाच्च 'अष्टन आ विभक्तौ' इत्यात्वे कृतेऽनान्तत्वादसत्यां संमज्ञायां नुड् न स्यात्, अष्टनो दीर्घग्रहणं ज्ञापकम्-कृतात्वस्याप्यष्टनः संज्ञा भवतीति । एतच्च तत्रैवोपपादयिष्यामः । यद्वा, प्रागेव विभक्त्युत्पतेरनुद्दिश्य प्रयोजनविशेषं षट्संज्ञा भविष्यति । सा च कृतेऽप्यात्वे न निवर्तते ॥