अष्टाभ्य औश्

7-1-21 अष्टाभ्यः औश् जश्शसोः

Sampurna sutra

Up

index: 7.1.21 sutra: अष्टाभ्य औश्


अष्टाभ्यः जश्-शसोः औश्

Neelesh Sanskrit Brief

Up

index: 7.1.21 sutra: अष्टाभ्य औश्


अष्टन्-शब्दस्य 'अष्टा' इत्येतस्मात् परस्य जस्/शस् प्रत्यययोः औश्-इति आदेशः भवति ।

Neelesh English Brief

Up

index: 7.1.21 sutra: अष्टाभ्य औश्


The जस् and शस् प्रत्ययs following the 'अष्टा' form of the word अष्टन् get the औश् आदेश.

Kashika

Up

index: 7.1.21 sutra: अष्टाभ्य औश्


अश्टाभ्यः इति कृताकारोऽष्टन्शब्दो गृह्यते। तस्मादुत्तरयोः जश्शसोः औशित्यादेशो भवति। अष्टौ तिष्ठन्ति। अष्टौ पश्य। कृताकारस्य ग्रहणं किम्? अष्ट तिष्ठन्ति। अष्ट पश्य। एतदेव कृतात्वस्य ग्रहणं ज्ञापकमष्टन आ विभक्तौ 7.2.84 इत्यात्वविकल्पस्य। षड्भ्यो लुक् 7.1.22 इत्यस्य अयमपवादः, नाप्राप्ते तस्मिन्निदमारभ्यते। यस् तु सुपो धातुप्रातिपदिकयोः 2.4.71 इति, तस्मिन् प्राप्ते च अप्राप्ते चेति स न बाध्यते, अष्टपुत्रः, अष्टभार्यः इति। तदन्तग्रहणमत्र इष्यते। परमाष्टौ। उत्तरमाष्टौ। प्रियाष्टनः इत्यत्रात्वस्य अभावादौश्त्वं न भवति।

Siddhanta Kaumudi

Up

index: 7.1.21 sutra: अष्टाभ्य औश्


कृताकारादष्टनः परयोर्जश्शसोरौश् स्यात् । अष्टभ्य इति वक्तव्ये कृतात्वनिर्देशो जश्शसोर्विषये आत्वं ज्ञापयति । वैकल्पिकं चेदमष्टन आत्वम् । अष्टनो दीर्घात् <{SK3718}> इति सूत्रे दीर्घग्रहणाज्ज्ञापकात् । अष्टौ । अष्टौ । परमाष्टौ । परमाष्टौ । अष्टाभिः । अष्टाभ्यः । अष्टाभ्यः । अष्टानाम् । अष्टासु । आत्वाभावे । अष्ट । अष्ट । इत्यादि पञ्चवत् । गौणत्वे त्वात्वाऽभावे राजवत् । शसि प्रियाष्ट्नः । इह पूर्वस्मादपि विधावल्लोपस्य स्थानिवद्भावान्न ष्टुत्वम् । कार्यकालपक्षे बहिरङ्गस्याल्लोपस्यासिद्धत्वाद्वा । प्रियाष्टा इत्यादि । जश्शसोरनुमीयमानमात्त्वं प्राधान्य एव न तु गौणतायाम् । तेन प्रियाष्ट्नो हलादावेव वैकल्पिकमात्त्वम् । प्रियाष्टाभ्याम् 3 । प्रियाष्टाभिः । प्रियाष्टाभ्यः 2 । प्रियाष्टासु ॥ प्रियाष्ट्नो राजवत्सर्गं हाहावञ्चापरं हलि । भष्भावः । जशत्वचर्त्वे । भुत् । भुद् । बुधौ । बुधौ । बुधः । बुधा । भुद्भ्याम् । भुद्भ्याम् । भुद्भ्याम् । भुत्सु ॥

Laghu Siddhanta Kaumudi

Up

index: 7.1.21 sutra: अष्टाभ्य औश्


कृताकारादष्टनो जश्शसोरौश्। अष्टभ्य इति वक्तव्ये कृतात्वनिर्देशो जश्शसोर्विषये आत्वं ज्ञापयति। अष्टौ। अष्टौ। अष्टाभिः। अष्टाभ्यः। अष्टाभ्यः। अष्टानाम्। अष्टासु। आत्वाभावे अष्ट, पञ्चवत्॥

Neelesh Sanskrit Detailed

Up

index: 7.1.21 sutra: अष्टाभ्य औश्


'अष्टन्' इति संख्यावाची शब्दः । अस्य शब्दस्य 'अष्टा' इति आदेशे कृते अस्मात् परयोः जस्/शस्-प्रत्यययोः षड्भ्योः लुक् 7.1.22 इत्यनेन लुक्-प्राप्ते अपवादत्वेन औश्-इति आदेशः भवति । अनेकाल्शित्सर्वस्य 1.1.55 इत्यनेन अयम् सर्वादेशः जायते ।

परन्तु अष्टन्-शब्दस्य अष्टा इति आदेशः कुत्र भवति? अजादौ विभक्तौ परे अष्टन्-शब्दस्य आकारादेशं कर्तुम् वस्तुतः भिन्नम् सूत्रम् नास्ति, अतः एतत् सूत्रमेव इत्यस्य ज्ञापकं स्वीक्रियते यत् अष्टन्-शब्दस्य जस्/शस्-प्रत्यये परे आकारादेशः भवति । तथा च, अयमादेशः केवलं विकल्पेन स्वीक्रियते, यतः आचार्येण स्वयम् अष्टनो दीर्घात् 6.1.172 अस्मिन् सूत्रे 'दीर्घ-आदेशकृत-अष्टन-शब्दात् परा असर्वनामस्थाना विभक्तिः उदात्ता भवति' इति उक्तमस्ति । एतत् अस्यैव ज्ञापकम् यत् दीर्घग्रहणम् वैकल्पिकम् स्यात्, न हि नित्यम् ।

अतः अस्य सूत्रस्य सम्पूर्णः अर्थः अयम् - जस्/शस् प्रत्यये परे अष्टन् शब्दस्य वैकल्पिकः आकारादेशः भवति, तथा अस्मिन् आकारादेशे कृते प्रत्ययस्यापि औश्-आदेशः भवति ।

अष्टन् + जस् / शस्

→ अष्टा + जस् / शस्

→ अष्टा + औ [षड्भ्यो लुक् 7.1.22 इति जस्/शस्-प्रत्यययोः लुक्-प्राप्ते अपवादत्वेन अष्टाभ्य औश् 7.1.21 इति अङ्गस्य आकारादेशः तथा प्रत्ययस्य औश्-आदेशः]

→ अष्टौ [प्रथमयोः पूर्वसवर्णः 6.1.102 इत्यनेन पूर्वसवर्ण-दीर्घे प्राप्ते, नादिचि 6.1.104 इत्यनेन तस्य निषेधः भवति । अतः वृद्धिरेचि 6.1.88 इति वृद्धि-एकादेशः औकारः]

यदि अष्टन्-शब्दस्य आकारादेशः न भवति, तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा -

अष्टन् + जस् / शस्

→ अष्टन् [षड्भ्यो लुक् 7.1.22 इति जस्/शस्-प्रत्यययोः लुक्]

→ अष्ट [नलोपः प्रातिपदिकान्तस्य 8.2.7 इति नकारलोपः]

यस्य समस्तपदस्य उत्तरपदम् 'अष्टन् ' शब्दः अस्ति तस्यापि विषये अस्य प्रसक्तिः अस्ति । यथा - परमाश्च अष्टौ च = परमाष्टौ, परमाष्ट ।

Balamanorama

Up

index: 7.1.21 sutra: अष्टाभ्य औश्


अष्टाभ्य औश् - अष्टाभ्य औश् । 'जश्शसोः शिः' इत्यतो जश्शसोरित्यनुवर्तते । अष्टाभ्य इति पञ्चमी ।तस्मादित्युत्तरस्ये॑त्युपतिष्ठते । 'अष्टा' इत्याकारान्तशब्दो विवक्षितः । तदाह — कृताकारादित्यादिना । नकारस्याऽऽत्वे कृते सति योऽष्टाशब्दास्तस्मादित्यर्थः । शित्त्वात्सर्वादेशः ।आदेः परस्ये॑ति तु नात्र प्रवर्तते,अनेकाल्शि॑दिति परेण तस्या बाधात् । औशादेशोऽयंषड्भ्यो लु॑गित्यस्यापिबादः । ननु जश्शसोः परतोऽष्टन्शब्दस्यात्वं नास्त्येव, 'अष्टन आ विभक्तौ' इति आत्वविधौ हलीत्यपकर्षस्य उक्तत्वात् । ततश्च जश्शसोरौइआधौ 'कृताकारादष्टन' इत्यनुपपन्नम् । तत्राह-अष्टभ्य इति वक्तव्य इत्यादि । भ्यसि अष्टभ्यः, अष्टाभ्य इति रूपद्वये सत्यपि औइआधौ लाघवादष्टभ्य इत्येव निर्देश उचितः, आकारनिर्देशात्तु जश्शसोरचि परतोऽप्यात्वं विज्ञायत इत्यर्थः । ननु 'अष्टन आ विभक्तौ' इति हलादिविभक्तौ अष्टनो नित्यमात्वविधानादष्टाभ्य इत्येव निर्देष्टव्यं, प्रामाणिकगौरवस्याऽदोषत्वात् । ततश्च औइआधौ 'अष्टाभ्य' इति निर्देशो जश्शसोरष्टनः कथमात्वं ज्ञापयेदित्यत आह — वैकल्पिकं चेदमिति । ज्ञापकादिति ।अष्टनो दीर्घा॑दिति सूत्रे दीर्घान्तादष्टन्शब्दात्पराऽसर्वनामस्थानविभक्तिरुदात्ता स्यादिति तदर्थः । अष्टाभिविंकर्षयतीत्यत्र भकारादिकार उदात्तः ।अनुदात्तं पदमेकवर्ज॑मिति शिष्टमनुदात्तम् । दीर्घादिति विशेषणादष्टभिरित्यत्र आत्वाऽभावस्थले भिस उदात्तत्वं न भवति, किंतु मध्योदात्तत्वमेव,झल्युपोत्तम॑मित्यस्य प्रवृत्तेः । षट्चतुर्भ्यो या झलादिविभक्तिस्तदन्ते पदे विद्यमानमुपोत्तममुदात्तं स्यादिति तदर्थः । यदि तु अष्टन आत्वं नित्यं स्यात्तर्हि अष्टभिरिति ह्रस्वान्तव्यावृत्तये क्रियमाणं दीर्घग्रहणमनर्थकं स्यात्, व्यावर्त्त्याऽभावात् । आत्वस्य विकल्पितत्वे तु तदभावपक्षे अष्टभिरिति व्यावर्त्त्यस्य सत्त्वाद्दीर्घग्रहणमर्थवत् । अतो दीर्घग्रहणमष्टन आत्वस्य वैकल्पिकत्वे ज्ञापकमित्यर्थः । अष्टाविति । अष्टन्शब्दाज्जश्शसोरौश् । शित्त्वात्सर्वादेशः । 'अष्टाभ्य' इति निर्देशान्नकारस्यात्वं, सवर्णदीर्घः, वृद्धिरिति भावः । परमाष्टाविति ।अष्टाभ्य औ॑शित्यस्य आङ्गत्वात्तदन्तेऽपि प्रवृत्तिरित्यर्थः । अष्टाभिरिति । हलादौ आत्वे सवर्णदीर्घः । अष्टानामिति । आदौ नुटि कृते सति हलादित्वादात्वम् । नच नान्तत्वप्रयुक्तषट्संज्ञकशब्दसन्निपातमुपजीव्य प्रव#ऋत्तस्य नुटस्तद्विघातकमात्वं प्रति कथं निमित्तत्वमिति वाच्यं, नहि षट्सन्निपातेन जातस्य नुट आत्वेऽपि तद्विघातकत्वं, कृतात्वेऽपि स्थानिवत्त्वेन षट्त्वसत्त्वात्शमामष्टानां दीर्घः श्यनी॑त्यादिनिर्देशेनाऽत्र सन्निपातपरिभाषाया अनित्यत्वाश्रयणाच्चेति भावः । आत्वाऽभावे इति ।अष्टनो दीर्घा॑दिति दीर्घग्रहणेनात्वविकल्पस्य ज्ञापितत्वादिति भावः । यद्यपिअष्टनो दीर्घा॑दिति सूत्रे शसादिविभक्तिषु परतः स्वरविधायके दीर्घग्रहणं शसादिष्वेवात्वविकल्पं ज्ञापयितुं शक्नोति नतु जसि, तथापि ज्ञापकस्य सामान्यापेक्षत्वाज्जास्यप्यात्वविकल्प इति भावः । प्रिया अष्टौ यस्येति बहुव्रीहौ प्रियाष्टन्शब्दो विशेष्टनिघ्न एकद्विबहुवचनान्तः । तत्र विशेषमाह — गौणत्वे त्विति । अष्टन्शब्दार्थस्याप्राधान्ये सतीत्यर्थः । आत्वाऽभावे इति ।अष्टनो दीर्घा॑दिति दीर्घग्रहणेनात्वस्य वैकल्पिकत्वज्ञापनादिति भावः । राजवदिति ।प्रायेणे॑ति शेषः । प्रियाष्टा प्रियाष्टानौ प्रियाष्टानः । प्रियाष्टानम्, प्रियाष्टानौ । शशि प्रियाष्ट इति । 'अल्लोपोऽनः' इत्यकारलोपः । ननु कृतेऽल्लोपे नकारस्य ष्टुत्वेन णत्वं कुतो न स्यादित्यत आह — इहेति । इहाऽल्लोपस्य स्थानिवद्भावान्न ष्टुत्वमित्यन्वयः । अल्लोपस्य स्थानिवत्त्वे सति अकारव्यवहितत्वान्न ष्टुत्वमिति बावः । ननु स्थानिनि सति यत्कार्यं तदेवादेशेऽतिदेश्यते । स्थानिनि सति यत्कार्यं न भवति तदादेशे न भवति इत्येवं कार्याऽभावस्तु नातिदिश्यते । अन्यता 'नायक' इत्यादौ आयाद्यभावप्रसङ्गादिति स्थानिवत्सूत्रे स्थितम् । तस्मादल्लोपस्य स्थानिवत्त्वान्न ष्टुत्वमित्यनुपपन्नम् । 'अचः परस्मिन्' इति सूत्रं तु यद्यपि स्थानिनि सति यत्कार्यं न भवति तदादेशेऽपि न भवतीत्येवं कार्याऽभावस्यातिदेशकं तथापि न तस्यात्र प्रवृत्तिरस्ति । स्थानिभूतादच#ः पूर्वस्यैव विधौ तत्प्रवृत्तेः । इह च स्थानिभूतादचः परस्यैव ष्टुत्वप्रवृत्तेरित्यत आह — पूर्वस्मादपि विधाविति । स्थानिभूतादचः पूर्वस्मात्परस्यापि विधौ स्थानिवत्त्वाभ्युपगमादित्यर्थः । नचपूर्वत्रासिद्धीये न स्थानिव॑दिति निषेधः शङ्क्यः, 'तस्य दोषः' इत्यत्र णत्वग्रहणं मास्त्वि॑त्युक्तं । तद्रीत्याप्याह — बहिरङ्गस्याल्लोपस्यासिद्धत्वाद्वेति । अल्लोपोऽङ्गसंज्ञासंज्ञापेक्षत्वाद्बहिरङ्गः । ष्टुत्वं तु तदपेक्षयाल्पापेक्षत्वादन्तरङ्गम् । तस्मिन् कर्तव्ये बहिरङ्गस्याऽल्लोपस्यासिद्धत्वादकारव्यवहितत्वान्न ष्टुत्वमित्यर्थः । ननु यथोद्देशपक्षेअसिद्धं बहिरङ्ग॑मिति षाष्ठीं परिभाषां प्रति ष्टुत्वस्याऽसिद्धतयाऽन्तरङ्गाऽभावेन परिभाषा अप्रवृत्तेः कथमिहाऽल्लोपस्याऽसिद्धत्वमित्यत आह — कार्यकालपक्षे इति । लक्ष्यानुरोधादिह यथोद्देशपक्षो नाश्रीयते इत्यन्यत्र विस्तरः । अथ प्रियाष्टन्शब्दस्यात्वपक्षे विशेषमाह-जश्शसोरिति ।अष्टाभ्य औ॑शिति जश्शसोरौशादेशविधौ कृतात्वनिर्देशाज्ज्ञाप्यमानमात्वमष्टन्शब्दस्य प्राधान्ये सत्येव भवति, न तूपसर्जनत्वेऽपि, 'अष्टाभ्य' इति बहुवचननिर्देशात् । अन्यथा 'हाह' इति पञ्चम्यन्तवत् 'अष्ट औश्' इति निर्दिशेदिति 'ष्णान्ता षट्' इति सूत्रे भाष्ये स्पष्टम् । ततः किमित्यत आह — तेनेति । अष्टन्शब्दस्य गौणताया जश्शसोर्विषये आत्वाऽभावेनेत्यर्थः । हलादावेवेति । 'अष्टन आ विभक्तौ' इत्यत्र 'अष्टन' इत्येकवचननिर्देशेन अष्टन्शब्दार्थस्य प्राधान्याश्रयणे मानाऽभावादिति भावः ।गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः॑ इत्यपि नात्र प्रवर्तते, तथा सतिअष्टाभ्य औ॑रित्यत्र बहुवचनवैयथ्र्यादिति बोध्यम् । हलादावेवेत्येवकारेण जश्शसोरप्यात्वस्य पक्षेऽपि व्यावृत्तिरूर्तैवानूद्यते । औङादौ तु हलादित्वाऽभावादेव आत्वस्य न प्रसक्तिः । प्रियाष्टा इति । सौ हलि 'अष्टन आ विभक्तौ' इत्यात्वे रुत्वविसर्गाविति भावः । षड्भ्यो लुक् इति 'षट्चतुभ्र्य' इति च गौणतायां न प्रवर्तत इति च प्रागुक्तं न विस्मर्तव्यम् । तथा च अजादौ सर्वत्र राजवदेव रूपाणि, हलादिषु पक्षे सर्वं रूपम् । हलादिषु विभक्तिषु तु हाहाशब्दवदन्यच्च रूपम् । चकाराद्राजवदपि । तदित्थमत्र रूपाणि-प्रियाष्टाः-प्रियाष्टा, प्रियाष्टानौ, प्रियाष्टानः । प्रियाष्टानम् । प्रियाष्टानौ । प्रियाष्ट्नः । प्रियाष्ट्नः प्रियाष्टाभ्याम् — प्रियाष्टभ्याम्, प्र#इयाष्टाभ्यः — प्रियाष्टभ्यः । प्रियाष्ट्नः प्रियाष्ट्नोः प्रियाष्ट्नाम् । प्रियाष्ट्नि प्रियाष्टनि, प्रियाष्ट्नोः प्रियाष्टासु — प्रियाष्टसु । वस्तुतस्तु 'ष्णान्त षट्' इति सूत्रे भाष्ये 'अष्टन आ विभक्तौ' इत्यत्रहली॑त्यपकर्षमुक्त्वाप्रियाष्टौ प्रियाष्टा इति न सिध्यति, प्रियष्टानौ प्रियष्टान इत्येव प्राप्नोती॑ति शङ्कितेयथालक्षणमप्रयुक्ते॑ इति समाहितम् ।नैव वा लक्षणमप्रयुक्ते प्रवर्तते, प्रयुक्तानामेवान्वाख्यानात् इति कैयटः । एवं च एषामनभिधानमेवोचितम् । अत एवअष्टाभ्य औ॑शिति सूत्रे भाष्येअष्टन आत्वमिह वैकल्पिकं यदयमात्वभूतस्य ग्रहणं करोति-अष्टाभ्य इति । अन्यथा अष्टन इत्येव ब्राऊयात् इत्युक्तम् । प्रियाष्टन्शब्दस्य लोके प्रयोगसत्त्वे तु तत्र गौणे औशादेशप्रवृत्त्यभावाय बहुवचननिर्देशस्यावश्यकत्वात्तदसङ्गतिः स्पष्टैव । तस्मात्प्रियाष्टन्शब्दप्रयोगविचारः सर्वोऽप्यभित्तिचित्रायित इति शब्देन्दुशेखरे प्रपञ्चितम् । इति नान्ताः । अथ धान्ताः ।बुध अवगमने॑कर्तरि क्विप् । बुध् इति धकारान्तः शब्दः । ततः सुबुत्पत्तिः । सौ विशेषमाह — भष्भाव इति । हल्भ्यादिना सुलोपे सति प्रत्ययलक्षणमाश्रित्य सकारपरकत्वाद्वा, पदान्तत्वाद्वा 'एकाचो बशः' इति बकारस्य भष=भकार इत्यर्थः । झश्त्व चर्त्वे इति । 'वाऽवसाने' इति चर्त्वविकल्प इति भावः । भ्यामादौ 'स्वादिषु' इति पदत्वाद्भष्, जश्त्वम् । भुद्भ्याम् । भुद्भिः । भुद्भ्यः । भुत्सु इति धान्ताः ।

Padamanjari

Up

index: 7.1.21 sutra: अष्टाभ्य औश्


कृताकारोऽष्टन्शब्दो गृह्यत इति । कृताकारस्यानुकरणमष्टाशब्दः, न तु विभक्तौ लक्षणवशादात्वं कृतमित्यर्थः । कृताकारस्य ग्रहणं किमिति । आत्ववतोऽनुकरणं किमित्याश्रितमित्यर्थः । यदाऽऽत्वं भवति तदैव यथा स्यादित्युतरम् । अष्टेति । कथं पुनरत्रात्वाभावः, यावता न हि तद्विधौ विकल्पः सन्निहितः इत्यत आह - एतदेवेति । इह अष्टनः इति वक्तव्यम् - यथा अष्टन आ विभक्तौ इत्यत्र, एवं सिद्धे अष्टाभ्यः इति निर्द्देशात्कृतात्वास्यानुकरथणमिति तावन्निश्चितम् तसेय चैतत्प्रयोजनम् - यदात्वं भवति तदैव यथा स्यादिति । यदि च नित्यननु च अष्टनो दीर्घात् इति दीर्घग्रहणेनायमार्थो ज्ञापितः, तद्वा ज्ञापकमिदं वा, को नवत्र विशेषः इहेयतावद्वक्तव्यम् - षड्भ्यो लुक् इत्यस्यायमपवाद इति । अस्यैवेत्यवधारणं द्रष्टव्यम् । कारणमाह - नाप्राप्ते चेति । स हि समास एव प्राप्नोति, न तु वाक्ये । अष्टपुत्र इति । अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते इति वचनाद्वाक्यावस्थायामेव प्राप्तोऽप्यौश् न क्रियते, औश एव वा स्थानिवद्भा बाल्लुक् । तदन्तग्रहणमत्रेष्यत इति । अङ्गाधिकारे तस्य च तदुतरपदस्य चेति वचनात् । यद्येवम्, यत्राष्टशब्दार्थ उपसर्जनं तत्रापि प्राप्नोति अत आह - प्रिया,टान इत्यत्रेति । यथा पुनरत्रात्वं न भवति, तथा तद्विधावेव एवक्ष्यते ॥