6-4-142 ति विंशतेः डिति असिद्धवत् अत्र आभात् भस्य अल्
index: 6.4.142 sutra: ति विंशतेर्डिति
विंशतेः भस्य तेः डिति लोपः
index: 6.4.142 sutra: ति विंशतेर्डिति
भसंज्ञकस्य 'विंशति' शब्दस्य 'ति' इत्यस्य डित्-प्रत्यये परे लोपः भवति ।
index: 6.4.142 sutra: ति विंशतेर्डिति
The 'ति' of the भसंज्ञक 'विंशति' word is removed.
index: 6.4.142 sutra: ति विंशतेर्डिति
भस्य विंशतेः तिशब्दस्यङिति प्रत्यये लोपो भवति। विंशत्या क्रीतः विंशकः। विंशं शतम्। विंशतेः पूर्णो विंशः। एकविंशः। डितीति किम्? विंशत्या।
index: 6.4.142 sutra: ति विंशतेर्डिति
विंशतेर्भस्य तिशब्दस्य लोपः स्याड्डिति । आसन्नविंशाः । विंशतेरासन्ना इत्यर्थः । अदूरत्रिंशाः । अधिकचत्वारिंशाः । द्वौ वा त्रयो वा द्वित्राः । दिरावृत्ताः दश द्विदशाः । विंशतिरित्यर्थः ॥
index: 6.4.142 sutra: ति विंशतेर्डिति
विंशतेर्भस्य तिशब्दस्य लोपो डिति परे। विंशः। असंख्यादेः किम्? एकादशः॥
index: 6.4.142 sutra: ति विंशतेर्डिति
'विंशति'-शब्दस्य कस्मिंश्चित् डित्-प्रत्यये परे भसंज्ञा भवति चेत् अस्य शब्दस्य अन्तिमवर्णद्वयम् 'ति' एतयोः लोपः भवति । यथा -
1) विंशति + डट् ['विंशतेः पूरणम्' अस्मिन् अर्थे विंशति-शब्दात् तस्य पूरणे डट् 5.2.48 अनेन सूत्रेण 'डट्' प्रत्ययः ।]
→विंशति + अ [डकारस्य चुटू 1.3.7 इति इत्संज्ञा, टकारस्य हलन्त्यम् 1.3.3 इत्यनेन इत्संज्ञा, द्वयोः तस्य लोपः 1.3.9 अनेन लोपः । अस्मिन् प्रत्यये परे 'विंशति' इत्यस्य यचि भम् 1.4.18 इत्यनेन भ-संज्ञा भवति।]
→ विंश + अ [ति विंशतेर्डिति 6.4.142 इति भसंज्ञकस्य विंशति-शब्दस्य 'ति'-इत्यस्य लोपः]
→ विंश [अतो गुणे 6.1.97 इति पररूप-एकादेशः]
अतः विंशतेः पूरणम् = विंशः । तथैव, एकविंशः, द्वाविंशः आदयः शब्दाः अपि सिद्ध्यन्ति ।
2) विंशति + ड्वुन् ['विंशत्या क्रीतः' अस्मिन् अर्थे विंशति-शब्दात् विंशतित्रिंशद्भ्यां ड्वुनसंज्ञायाम् 5.1.24 इति ड्वुन्-प्रत्ययः]
→ विंशति + वु [डकारस्य चुटू 1.3.7 इति इत्संज्ञा, नकारस्य हलन्त्यम् 1.3.3 इत्यनेन इत्संज्ञा, द्वयोः तस्य लोपः 1.3.9 अनेन लोपः ]
→ विंशति + अक [युवोरनाकौ 7.1.2 इति वु-इत्यस्य अक-इत्यादेशः । अस्मिन् आदेशे परे 'विंशति' इत्यस्य यचि भम् 1.4.18 इत्यनेन भ-संज्ञा भवति]
→ विंश + अक [ति विंशतेर्डिति 6.4.142 इति भसंज्ञकस्य विंशति-शब्दस्य 'ति'-इत्यस्य लोपः]
→ विंशक [अतो गुणे 6.1.97 इति पररूप-एकादेशः]
3) विंशति + ड ['विंशत्यधिकाः अस्मिन् शते' इत्यस्मिन् अर्थे शदन्तविंशतेश्च 5.2.46 इत्यनेन विंशति-शब्दात् ड-प्रत्ययः भवति ।]
→ विंशति + अ [डकारस्य चुटू 1.3.7 इति इत्संज्ञा, तस्य लोपः 1.3.9 अनेन लोपः । अकारे परे यचि भम् 1.4.18 इत्यनेन अङ्गस्य भ-संज्ञा भवति ।]
→ विंश + अ [ति विंशतेर्डिति 6.4.142 इति भसंज्ञकस्य विंशति-शब्दस्य 'ति'-इत्यस्य लोपः]
→ विंश [अतो गुणे 6.1.97 इति पररूप-एकादेशः]
ज्ञातव्यम् -
अस्मिन् सूत्रे 'ति-इत्यस्य लोपः भवति' इति स्पष्टरूपेण निर्दिष्टमस्ति, अतः अत्र अलोऽन्त्यस्य 1.1.52 अस्याः परिभाषायाः प्रयोगः न कर्तव्यः ।
एतत् सूत्रम् टेः 6.4.143 इत्यस्य अपवादरूपेण आगच्छति । 'विंशति'-इति भसंज्ञकस्य डित्-प्रत्यये परे टेः 6.4.143 इत्यनेन टिसंज्ञकस्य लोपे प्राप्ते वर्तमानसूत्रेण अपवादत्वेन 'ति' इत्यस्य लोपः विधीयते ।
index: 6.4.142 sutra: ति विंशतेर्डिति
ति विंशतेर्डिति - आसन्नशब्दस्य विंशतिशब्देन षष्ठन्तेन समासे डचि कृतेटे॑रितीकारमात्रस्य लोपे प्राप्ते आह — ति विंशतेर्डिति । तीति लुप्तषष्ठीकम् ।भस्ये॑त्यधिकृतम् । 'अल्लोपोऽनः' इत्यनुवर्तते । तदाह — विंशतेर्भस्येति । अलोऽन्त्यस्ये॑ति न भवति,नानर्थकेऽलोऽन्त्यविधि॑रित्युक्तेः । आसन्नविंशा इति । विंशतिसङ्क्याऽऽसन्नसङ्क्यावन्त इत्यर्थः । डचि कृते आसन्नविंशति-अ-इति स्थिते, तिलोपे सवर्णदीर्घ बाधित्वा 'अतो गुणे' इति पररूपे, आसन्नविंशशब्दोऽदन्तः ।उत्तरपदत्वे चापदादिविधौ प्रतिषेधः॑ इति प्रत्ययलक्षणाऽभावेनाऽपदत्वात् । अथाऽदूरशब्दस्योदाहरति — अदूरतिंरशा इति । तिंरशतोऽदूरा इति विग्रहः । तिंरशत्सङ्ख्याया अदूरसङ्ख्यावन्त इत्यर्थः । डचि टिलोपः । अधिकस्योदाहरति — अदिकचत्वारिंशा इति । चत्वारिंशतोऽधिका इति विग्रहः । चत्वारिंशत्सङ्ख्याया अधिकसङ्ख्यावन्त #इत्यर्थः । डचि टिलोपः । सङ्ख्यावाचकशब्दस्य सङ्ख्यावाचकशब्देन समासमुदाहरति — द्वित्रा इति ।वाऽर्थे बहुव्रीहिः । द्वित्यन्यतरा इत्यर्थः । डचि टिलोपः । ननुद्वित्रा आनीयन्ता॑मित्युक्ते कदाचिद्द्वावानयति, तदा कथं बहुवचनमिति चेत्, अत्र भाष्येअनिश्चये बहुवचनं प्रयोक्तव्य॑मिति वचनात् समाहितम् । तथाकार्यान्वये विकल्पः शब्दात्तु नियमेन कोटिद्वयोपस्थिति । तदुपस्थित्यनन्तरमन्यतरानयनमिच्छया । अतः शब्दान्नियमेन पञ्चानामुपस्थिति॑रित्यपि समाहितम् । नच वाऽर्थप्राधान्यात् 'अनेकमन्यपदार्थे' इत्येवाऽत्र सिद्धमिति वाच्यं,शेषाद्विभाषे॑ति कबभावार्थकत्वात् । स हि कप् 'अनेकमन्यपदार्थे' इति विहितबहुव्रीहावेव प्रवर्तत इति भाष्ये स्पष्टम् । अथ सङ्ख्यायाः सङ्ख्यया समासे उदाहरणान्तरमाह — द्विदशा इति । शब्दशक्तिस्वाभाव्यात्सुजर्थान्तर्भावेण पूर्वपदस्य वृत्त्याश्रयणात् समासे सुचो न श्रवणमिति भाष्ये स्पष्टम् । द्वित्वसङ्ख्याकदशत्ववन्त इत्यर्थः । फलितमाह — विंशतिरित्यर्थ इति ।
index: 6.4.142 sutra: ति विंशतेर्डिति
तिग्रहणं किमन्त्यस्य मा भूत् । सिद्धोऽन्त्यस्य लोप उतरसूत्रेण सिद्धे सत्यारम्भो नियमार्थः स्यात् - डित्येव यथा स्यादन्यत्र यस्येतिलोपो मा भूदिति । अथापि विधिनियमसम्भवे विधेरेव ज्यायस्त्वम् एवमप्यारम्भसामर्थ्यात् अलोऽन्त्यस्य इत्येतस्मिन् बाधिते समुदायस्यैव षष्ठीनिर्द्दिष्टस्य लोपप्रसङ्गः, न त्वसंशब्दितस्य तिशब्दस्य लोपः सिध्यति । तिग्रहणे तु सति तत्सामर्थ्याद् अलोऽन्त्यस्य इत्यस्यानुपस्थानात्सर्वस्य तिशब्दस्य भवति । विंशम्, विंशकमित्यादौ तिलोपे कृते अतो गुणे पररुपत्वम् । यस्येतिलोपस्तु न भवति तिलोपस्यासिद्धत्वात् ॥