मन्त्रेष्वाङ्यादेरात्मनः

6-4-141 मन्त्रेषु आङि आदेः आत्मनः असिद्धवत् अत्र आभात् भस्य अल्

Kashika

Up

index: 6.4.141 sutra: मन्त्रेष्वाङ्यादेरात्मनः


मन्त्रेषु आगि परतः आत्मनः आदेर्लोपो भवति। त्मना देवेभ्यः। त्मना सोमेषु। मन्त्रेषु इति किम्? आत्मना कृतम्। आङि इति किम्? यदात्मनस्तन्नो वरिष्ठा। आगोऽन्यत्र अपि दृश्यते। त्मन्या समञ्जन्।

Siddhanta Kaumudi

Up

index: 6.4.141 sutra: मन्त्रेष्वाङ्यादेरात्मनः


आत्मन्शब्दस्यादेर्लोपः स्यादाङि । त्मना देवेषु (त्मना॑ दे॒वेषु॑) ।

Padamanjari

Up

index: 6.4.141 sutra: मन्त्रेष्वाङ्यादेरात्मनः


आङिति पूर्वाचार्यप्रक्रियया तृतीयैकवचनस्य ग्रहणम् । आङेऽन्यत्रापि दृश्येत इति । तस्मादाङीति न वक्तव्यमित्यर्थः । आतः इत्यनुवृतेरादेरित्यपि शक्यमकर्तुम् । त्मन्येति । सप्तम्येकवचनस्य याशब्द आदेशः ॥