8-4-14 उपसर्गाद् असमासे अपि णोपदेशस्य पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे
index: 8.4.14 sutra: उपसर्गादसमासेऽपि णोपदेशस्य
पूर्वपदात् उपसर्गात् रषाभ्याम् ण-उपदेशस्य नः णः, असमासेऽपि
index: 8.4.14 sutra: उपसर्गादसमासेऽपि णोपदेशस्य
यस्मिन् धातौ औपदेशिकावस्थायां णकारः अस्ति, तस्य नकारस्य णत्वनिमित्तकात् उपसर्गात् परः णकारः भवति ।
index: 8.4.14 sutra: उपसर्गादसमासेऽपि णोपदेशस्य
A धातु which has णकार in the औपदेशिक form get णत्वम् in presence of an उपसर्ग that has रेफ or षकार.
index: 8.4.14 sutra: उपसर्गादसमासेऽपि णोपदेशस्य
णः उपदेशो यस्य असौ णोपदेशः। णोपदेशस्य धातोर्यो नकारः तस्य उपसर्गस्थान् निमित्तादुत्तरस्य णकारादेशो भवति असमासेऽपि समासेऽपि। प्रणमति। परिणमति। प्रणायकः। परिणायकः। उपसर्गातिति किम्? प्रगता नायकाः अस्माद् देशात् प्रनायको देशः। अस्मासेऽपि किम्? पूर्वपदाधिकारात् समास एव स्यातिति तदधिकारणिवृत्तिद्योतनार्थम्। णोपदेशस्य इति किम्? प्रनर्दति। प्रनर्दकः।
index: 8.4.14 sutra: उपसर्गादसमासेऽपि णोपदेशस्य
उपसर्गस्थान्निमित्तात्परस्य णोपदेशस्य धातोर्नस्य णः स्यात्समासेऽसमासेऽपि । प्रणदति । प्रणिनदिति ।{$ {!55 अर्द!} गतौ याचने च$} । अत आदेः <{SK2248}> ॥
index: 8.4.14 sutra: उपसर्गादसमासेऽपि णोपदेशस्य
उपसर्गस्थान्निमित्तात्परस्य णोपदेशस्य धातोर्नस्य णः। प्रणदति। प्रणिनदति। नदति। ननाद॥
index: 8.4.14 sutra: उपसर्गादसमासेऽपि णोपदेशस्य
उपसर्गस्थ-रेफ/षकार/ऋकारेण धातौ स्थितस्य नकारस्य णत्वं कदा भवति तस्मिन् विषये अनेन सूत्रेण सिद्धान्तः प्रोक्तः अस्ति । उपसर्गाः स्वयं पदसंज्ञां स्वीकुर्वन्ति । अतः 'उपसर्ग + धातु' इत्यत्र पदद्वयमस्तु । इत्युक्ते, रषाभ्यां नो णः समानपदे 8.4.1 इत्यनेन उपसर्गस्य योगे धातोः णत्वं भवितुं न शक्यते । अतः उपसर्गस्य योगे धातौ कदा णत्वं विधीयते एतत् स्पष्टीकर्तुम् अस्य सूत्रस्य निर्माणं कृतमस्ति ।
किमुच्यते अनेन सूत्रेण? धातौ स्थितस्य नकारस्य तदैव णत्वं भवति यदा सः नकारः धातोः औपदेशिक-अवस्थायाम् णकाररूपेण उक्तः अस्ति ।
किम् नाम 'औपदेशिक-अवस्था' ? सर्वे धातवः, यथा धातुपाठे दत्ताः, तस्मिन् रूपे 'उपदेशाः' नाम्ना ज्ञायन्ते । इयमेव तेषाम् औपदेशिक-अवस्था । कः अर्थः? वन्द्-धातुः 'वदि अभिवादनस्तुत्योः' अस्मिन् रूपे दत्तः अस्ति । अतः वन्द्-धातोः 'वदि' इयम् औपदेशिक-अवस्था । । 'वन्द्' इति औपदेशिक-अवस्था न । तथैव, कृ-धातुः 'डुकृञ् करणे' अनेन प्रकारेण दत्तः अस्ति, अतः 'डुकृञ्' इति कृ-धातोः औपदेशिक-अवस्था । 'कृ' इति औपदेशिक-अवस्था न ।
औपदेशिक-अवस्थायाम् यदि धातोः आदौ णकारः अस्ति, तर्हि तस्य णो नः 6.1.65 इत्यनेन नकारादेशः भवति । एतादृशः यः नकारः, तस्यैव वर्तमानसूत्रेण णत्वं भवति, अन्यस्य नकारस्य न - इत्यर्थः ।
यथा -
'नी' धातोः औपदेशिकं रूपमस्ति 'णीञ् प्रापणे' । अत्र औपदेशिकावस्थायां धातौ णकारः अस्ति अतः 'परा + नी' इत्यत्र वर्तमानसूत्रेण नकारस्य णत्वं कृत्वा 'पराणयति' इति रूपं सिद्ध्यति ।
'नम्' धातोः औपदेशिकं रूपम् 'णमँ' इति अस्ति । अत्रापि औपदेशिकावस्थायां धातौ णकारः अस्ति । अतः प्र + नम् इत्यत्र नकारस्य णकारं कृत्वा प्रणमतीति रूपं सिद्ध्यति ।
यदि धातौ औपदेशिक-अवस्थायाम् णकारः नास्ति, तर्हि वर्तमानसूत्रेण णत्वं न विधीयते । यथा - 'नर्द्' धातोः औपदेशिकं रूपम् 'नर्दँ' इति अस्ति । अत्र औपदेशिकावस्थायां धातौ णकारः नास्ति । अतः प्र + नर्द् इत्यत्र नकारस्य णकारं न भवति । अतः प्रनर्दतीति रूपं सिद्ध्यति ।
सूत्रेऽस्मिन् 'असमासेऽपि' इति किमर्थमुक्तम्? अस्मिन् सूत्रे आचार्येण 'पूर्वपदात्' इत्यस्य अनुवृत्तिः कृता अस्ति । सामान्यरूपेण 'पूर्वपद' अयं शब्दः समासस्य विषये प्रयुज्यते । परन्तु अत्र अस्य शब्दस्य प्रयोगः केवलं उपसर्गं निर्देशितुम् कृतः अस्ति, समस्तपदम् न । एतत् स्पष्टीकर्तुमत्र 'असमासेऽपि' इति प्रयुक्तमस्ति ।
ज्ञातव्यम् - यत्र प्रादिगणस्य शब्दाः उपसर्गसंज्ञाम् स्वीकुर्वन्ति, तत्रैव अनेन सूत्रेण णत्वं विधीयते, अन्यत्र न । यथा - 'प्रनायक' इत्यत्र 'प्र' इत्यस्य उपसर्गसंज्ञा न भवति, अतः वर्तमानसूत्रेण अत्र णत्वं न विधीयते ।
index: 8.4.14 sutra: उपसर्गादसमासेऽपि णोपदेशस्य
उपसर्गादसमासेऽपि णोपदेशस्य - ननु णकारमुपदिश्य तस्य किमर्थं नकारो विधीयते, नकार एवोपदिश्यतामित्याशङ्क्य तत्प्रयोजनमाह — उपसर्गात् ।रषाभ्यां नो णः॑इत्यधिकृतम् । तदाह — उपसर्गस्थादिति ।समासेऽङ्गुले सङ्गः॑इत्यतः समास इत्यनुवृत्तेरसमासे न स्यादित्यसमासग्रहणम् । तथा सतिप्रणाम॑इत्यादौ समासे न स्यादित्यपिग्रहणं । तदाह — समासेऽसमासेऽपीति । णस्योपदेशो यस्मिन्निति विग्रहः । प्रणदतीति । भिन्नपदत्वादप्राप्तिः । प्रणिनदतीति । नेर्ददेति णत्वम् । न चात्रउपसर्गादसमास॑इति धातुनकारस्य णत्वं शङ्क्यम्, अट्कुप्वाङ्भिन्नेन व्यवधानात् । अर्देति ।उपधायां चे॑त्यत्र इक इत्यनुवर्तनादर्दतीत्यादौ न दीर्घः ।
index: 8.4.14 sutra: उपसर्गादसमासेऽपि णोपदेशस्य
ण उपदेशे यस्य स णोपदेशः । प्रनायको देश इति । अत्र गतिक्रियायोगमात्रमेव प्रति प्रस्योपसर्गत्वम्, न नमतिं प्रति । असमासेऽपीति किमिति । विशेषानुपादानादेव समासासमासयोर्द्वयोरपि भविष्यतिति प्रश्नः । पूर्वपदाधिकारादिति । सर्वत्रैवात्र प्रकरणे'पूर्वपदात्' इति वर्तते, समासे एव पूर्वपदं भवति, तेन समास एव स्यात् । तदधिकारनिवृत्तिद्योतनार्थमिति । नानेन विस्पष्टार्थमसमासेऽपिग्रहणमिच्युते । तथा हि - यद्यप्यस्वरितत्वात्'पूर्वपदात्' इति निवर्तते, तथाप्यसमासेऽपिग्रहणं कर्तव्यम्, अन्यथाऽसंज्ञायां समासे न स्यात्; पूर्वपदात्संज्ञायामेवेति नियमादस्य च विधेरसमासे चरितार्थत्वात् । तस्मात्पूर्वपदाधिकारनिवृत्तिद्योतनमुखेन समासासमासयोर्द्वयोरपि यथा स्यादित्यसमासेऽपिग्रहणमित्ययमर्थो द्रष्टव्यः । नन्वसिद्धमुपसर्गणत्वम्, तस्यासिद्धत्वान्नियमो न भविष्यति, तेन'पूर्वपदात्' इत्यस्मिन्निवृते न कर्तव्यमसमासेऽपिग्रहणम् ? एवं तर्ह्येतज्ज्ञापयति - न योगे योगोऽसिद्धः, अपि तु प्रकरणे प्रकरणमसिद्धमिति । यदा तु'पूर्वपदात्संज्ञायाम्' इति सूत्रं नियमार्थमिति पक्षः, तदैतदुच्यते । यदा तु विध्यर्थ तदा नैतदुपपद्यते ॥