एतेतौ रथोः

5-3-4 एतेतौ रथोः प्रत्ययः परः च आद्युदात्तः च तद्धिताः प्राक् दिशः विभक्तिः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः इदमः

Sampurna sutra

Up

index: 5.3.4 sutra: एतेतौ रथोः


प्राग्दिशः इदमः रथौ एत-इतौ

Neelesh Sanskrit Brief

Up

index: 5.3.4 sutra: एतेतौ रथोः


'इदम्' सर्वनाम्नः रेफादौ विभक्तिसंज्ञके तद्धितप्रत्यये परे 'एत' इति आदेशः भवति, तथा च थकारादौ विभक्तिसंज्ञके तद्धितप्रत्यये परे 'इत्' इति आदेशः भवति ।

Kashika

Up

index: 5.3.4 sutra: एतेतौ रथोः


रेफथकारादौ प्राग्दिशीये प्रत्यये परतः इदमः एतैतौ आदेशौ भवतः। इशोऽपवादः। रेफेऽकार उच्चारणार्थः। इदमो र्हिल् 5.3.16 एतर्हि। इदमस् थमुः 5.3.24 इत्थम्।

Siddhanta Kaumudi

Up

index: 5.3.4 sutra: एतेतौ रथोः


इदं शब्दस्य एत इत इत्यादेशौ स्तो रेफादौ थकारादौ च प्राद्गिशीये परे । इशोऽपवादः ॥

Laghu Siddhanta Kaumudi

Up

index: 5.3.4 sutra: एतेतौ रथोः


इदम् शब्दस्य एत इत् इत्यादेशौ स्तौ रेफादौ थकारादौ च प्राग्दिशीये परे। अस्मिन् काले एतर्हि। काले किम्? इह देशे॥

Neelesh Sanskrit Detailed

Up

index: 5.3.4 sutra: एतेतौ रथोः


'इदम्' इति सर्वनामसंज्ञकः शब्दः । किंसर्वनामबहुभ्योऽद्व्यादिभ्यः 5.3.2 अनेन सूत्रेण अस्मात् शब्दात् प्राग्दिशीय-विभक्तिप्रत्ययाः भवितुमर्हन्ति । तत्र यदि इदम्-शब्दात् रेफादि-प्रत्ययः विधीयते, तर्हि इदम्-शब्दस्य 'एत' इति आदेशः भवति । तथा च, यदि थकारादि-प्रत्ययः विधीयते, तर्हि 'इदम्'शब्दस्य 'इत्' इति आदेशः भवति । क्रमेण पश्यामः -

  1. इदम्-शब्दात् रेफादिः विभक्तिसंज्ञकः एकः एव प्रत्ययः भवितुमर्हति - र्हिल् (= र् + हिल्) । अयम् प्रत्ययः 'अस्मिन्' इत्यस्मात् सप्तमीविभक्त्यन्तात् भवति ।

अस्मिन् + र्हिल् ['अस्मिन् काले' इति विवक्षिते स्वार्थे इदमो र्हिल् 5.3.16 इति र्हिल्-प्रत्ययः]

→ इदम् + र्हि [लकारस्य इत्संज्ञा, लोपः । सुप्-प्रत्ययस्य अपि लुक् ।]

→ एत + र्हि [एतेतौ रथोः 5.3.4 इति इदम्-शब्दस्य रेफादौ प्रत्यये परे एत-आदेशः]

→ एतर्हि ।

  1. इदम्-शब्दात् थकारादिः विभक्तिसंज्ञकः एकः एव प्रत्ययः भवितुमर्हति - थमु ।

अनेन + थमु ['प्रकारवचने' विवक्षिते स्वार्थे इदमस्थमुः 5.3.12 इति थमु-प्रत्ययः]

→ इदम् + थम् [उकारः उच्चारणार्थः, तस्य लोपः । सुप्-प्रत्ययस्य अपि लुक् । ]

→ इत् + थम् [एतेतौ रथोः 5.3.4 इति इदम्-शब्दस्य थकारादौ प्रत्यये परे इत् -आदेशः]

→ इद् + थम् [थम्-प्रत्यये परे अङ्गस्य स्वादिष्वसर्वनामस्थाने 1.4.17 इति पदसंज्ञा । पदसंज्ञायां सत्याम् झलां जशोऽन्ते 8.2.39 इति जश्त्वे तकारस्य दकारः]

→ इत् + थम् [खरि च 8.4.55 इति चर्त्वे तकारः]

→ इत्थम् ।

ज्ञातव्यम् -

  1. इदमो इश् 5.3.3 अनेन सूत्रेण इदम्-शब्दस्य विभक्तिसंज्ञके तद्धितप्रत्यये परे इश्-आदेशः भवति । तं बाधित्वा 'र्हिल्' तथा 'थमु' प्रत्यययोः विषये वर्तमानसूत्रेण विशिष्ट-आदेशौ उक्तौ स्तः ।

  2. अस्मिन् सूत्रे 'रथोः' इति रथ्' इत्यस्य सप्तमीद्विवचनम् । अत्र 'र' इत्यत्र अकारः केवलं उच्चारणार्थः स्थापितः अस्ति । विधानम् तु 'र्' इत्यनेन आरभ्यमाणस्य प्रत्ययस्यैव भवति । 'थ्' इत्यस्य विषये तु विधानमेव हलन्तस्य कृतमस्ति अतः तत्र कोऽपि संशयः न विद्येत ।

  3. अस्मिन् सूत्रे 'रथोः' इति सप्तमीविभक्तेः प्रयोगः कृतः अस्ति । इयम् परसप्तमी । अत्र <ऽयस्मिन् विधिः तदादौ अल्ग्रहणेऽ> अनेन वार्त्तिकेन 'रथोः' इत्यस्य अर्थः 'रेफादिः / थकारादिः' इति क्रियते ।

  4. अस्मिन् सूत्रे स्थानी एकः अस्ति - 'इदमः' इति । निमित्तौ द्वौ - 'रेफथकारौ' । आदेशौ अपि द्वौ - 'एत-इतौ' । यथासंख्यमनुदेशः समानाम् 1.3.10 इत्यनेन अत्र यथासङ्ख्यमादेशविधानम् भवति । इत्युक्ते, रेफादि-प्रत्यये परे 'एत' इति आदेशः भवति, तथा च थकारादौ प्रत्यये परे 'इत्' इति आदेशः भवति ।

  5. 'एत' तथा 'इत्' द्वावपि आदेशौ अनेकालौ स्तः, अतः सर्वादेशरूपेण विधीयेते ।

  6. सूत्रमिदम् तद्धितप्रकरणे विद्यते, न हि अङ्गाधिकारे । अतः अस्मिन् सूत्रे पाठितौ आदेशौ 'अङ्गकार्यम्' न स्तः, केवलं प्राकृतिककार्यमेव स्तः ।

Balamanorama

Up

index: 5.3.4 sutra: एतेतौ रथोः


एतेतौ रथोः - एतेतौ रथोः । 'इदम' इत्यनुवर्तते । एतश्च इच्चेति द्वन्द्वात्प्रथमाद्विवचनम् । रश्च थ् च तयोरिति द्वन्द्वः । रेफादकार उच्चारणार्थः । रेफाथकाराभ्यां प्राग्दिशीयं प्रकरणलभ्यं विशेष्यते ।यस्मिन्विधि॑रिति तदादिविधिः । तदाह — इदंशब्दस्येत्यादिना । तत्र रेफादौ परे एतः, थादौ तु इदिति यथासङ्ख्यं बोध्यम् । एतर्हि । इत्थम् ।

Padamanjari

Up

index: 5.3.4 sutra: एतेतौ रथोः


इशोऽपवाद इति। भावे घञ्, इशो बाधनमेताभ्यां क्रियत इत्यर्थः। योगापेक्षं त्वेकवचनम्, अयं योग इसोऽपवाद इत्यर्थः। आदेशाभ्यां वा प्रत्येकमभिसम्बन्धादेकववनम्, यथा'भूशादिभ्यो भुव्यच्वेः' इति। इशोऽपवादाविति वा पठितव्यम्। रेफेऽकार उच्चारणार्थ इति। अकारवतो रेफस्य प्राग्दिशीयस्याभावात् ॥