4-2-32 द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधात् छ च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सा अस्य देवता यत्
index: 4.2.32 sutra: द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च
'सा अस्य देवता' (इति) द्यावापृथिवी-शुनासीर-मरुत्वत्-अग्नीषोम-वास्तोष्पति-गृहमेधात् यत् छ च
index: 4.2.32 sutra: द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च
'सा अस्य देवता' अस्मिन् अर्थे द्यावापृथिवी, शुनासीर, मरुत्वत्, अग्नीषोम, वास्तोष्पति, गृहमेध - एतेभ्यः शब्देभ्यः यत्-प्रत्ययः छ-प्रत्ययः च विधीयते ।
index: 4.2.32 sutra: द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च
The words द्यावापृथिवी, शुनासीर, मरुत्वत्, अग्नीषोम, वास्तोष्पति and गृहमेध get the यत् and the छ प्रत्यय in the meaning of 'सा अस्य देवता'.
index: 4.2.32 sutra: द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च
द्यावापृथिव्यादिब्भ्यः छः प्रत्ययो भवति साऽस्य देवता इत्यस्मिन् विषये, चकाराद् यच् च। अणो ण्यस्य च अपवादः। द्यौश्च पृथिवी च द्यावापृथिव्यौ देवते अस्य द्यावापृथिवीयम्, द्यावापृथिव्यम्,। शुनश्च सीरश्च तौ देवते अस्य इति शुनासीरीयम्, शूनासीर्यम्। शुनो वायुः। सीरः आदित्यः। मरुत्वान् देवता अस्य मरुत्वतीयम्, मरुत्वत्यम्। अग्नीषोमीयम्, अग्नीशोम्यम्। वास्तोष्पतीयम्, वास्तोष्पत्यम्। गृहमेधीयम्, गृहमेध्यम्।
index: 4.2.32 sutra: द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च
चाद्यत् । द्यावापृथिवीयम् । द्यावापृथिव्यम् । शुनासीरीयम् । शूनासीर्यम् ॥
index: 4.2.32 sutra: द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च
सा अस्य देवता 4.2.24 अस्मिन् अर्थे द्यावापृथिवी, शुनासीर, मरुत्वत्, अग्नीषोम, वास्तोष्पति, गृहमेध - एतेभ्यः शब्देभ्यः यत्-प्रत्ययः छ-प्रत्ययः च विधीयते । यथा -
= द्यावापृथिवी + यत्
→ द्यावापृथिव् + यत् [यस्येति च इति ईकारलोपः]
→ द्यावापृथिव्य
(उत -)
द्यावापृथिवी + छ
→ द्यावापृथिवी + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति एय्-आदेशः]
→ द्यावापृथिव् + ईय [यस्येति च इति ईकारलोपः]
→ द्यावापृथिवीय
= शूनासीर + यत् → शूनासीर्य ।
(उत -) शूनासीर + छ → शूनासीरीय ।
= मरुत्वत् + यत् → मरुत्वत्य
(उत -) मरुत्वत् + छ → मरुत्वतीय ।
अग्निश्च सोमश्च अग्निषोम । अग्निषोमौ देवते अस्य सः = अग्निषोम्य, अग्निषोमीय ।
वास्तोष्पतिः अस्य देवता सः = वास्तोष्पत्य / वास्तोष्पतीय ।
गृहमेधः अस्य देवता सः = गृहमेध्य / गृहमेधीय ।
ज्ञातव्यम् -
द्यौः च पृथिवी च
→ दिव् + सुँ + पृथिवी + सुँ [अलौकिकविग्रहः]
→ दिव् + पृथिवी [सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुँ-प्रत्यययोः लुक्]
→ द्यावा + पृथिवी [दिवो द्यावा 6.3.29 इति दिव्-इत्यस्य द्यावा-आदेशः]
→ द्यावापृथिवी ।
शूनः च सीरः च
→ शून + सुँ + सीर + सुँ [अलौकिकविग्रहः]
→ शून + सीर [सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुँ-प्रत्यययोः लुक्]
→ शून् आनङ् + सीर [देवताद्वंन्द्वे च 6.3.26 इति पूर्वपदस्य आनङ्-आदेशः । ङिच्च 1.1.53 इति अन्त्यादेशः]
→ शूनान् + सीर [इत्संज्ञालोपः]
→ शूनासीर [नलोपः प्रातिपदिकान्तस्य 8.2.7 इति नकारलोपः]
अग्निश्च सोमश्च
→ अग्नि + सुँ + सोम + सुँ [अलौकिकविग्रहः]
→ अग्नि + सोम [सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुँ-प्रत्यययोः लुक्]
→ अग्नी + सोम [ईदग्नेः सोमवरुणयोः 6.3.27 इति ईत्वम्]
→ अग्नी + षोम [अग्नेः स्तुत्स्तोमसोमाः 8.3.82 इति षत्वम्]
→ अग्नीषोम
'वास्तोष्पति' शब्दस्य निपातनम् क्रियते । 'वास्तु' शब्दः वस्तुतः उकारान्त-नपुंसकलिङ्गे वर्तते, परन्तु अत्र निपातनात् तस्य पुंलिङ्गे परिवर्तनं क्रियते । अग्रे 'वास्तोः पतिः' इति स्थिते सुपो धातुप्रातिपदिकयोः 2.4.71 इति ङस्-प्रत्ययस्य लुक्-प्राप्ते निपातनात् तादृशः लुक् न भवति । अग्रे विसर्गस्य षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु 8.3.53 इत्यनेन सकारादेशः, तस्य च अग्रे निपातनात् षत्वं कृत्वा 'वास्तोष्पति' इति प्रातिपदिकं सिद्ध्यति ।
'वास्तोष्पति' शब्दस्य विषये दित्यदित्या... 4.1.85 अनेन ण्य-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण सा अस्य देवता 4.2.24 अस्मिन् अर्थे यत्-प्रत्ययः तथा छ-प्रत्ययः भवति । अस्मिन् सूत्रे निर्दिष्टानां अन्येषां शब्दानां विषये तु औत्सर्गिकस्य अण्-प्रत्ययस्य अपवादरूपेण एतौ प्रत्ययौ उक्तौ स्तः ।
index: 4.2.32 sutra: द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च
द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पति- गृहमेधाच्छ च - द्यावापृथिवीयं द्यावापृथिव्यमिति । द्यावापृथिवी देवता अस्येति विग्रहः । छस्य ईयादेशः । उभयत्रयस्येति चे॑ति लोपः । शुनासीरीयमिति । शुनो वायुः, सीरः आदित्यः । शुनश्च सीरश्च शुनासीरौ ।देवताद्वन्द्वे चे॑त्यानङ् । शुनासीरावस्य स्त इति शुनासीरः ।वाय्यादित्यवानिन्द्रो विवक्षितः॑ इति वेदभाष्ये भट्टभास्करः । शुनासीरो देवता अस्येति विग्रहः । मरुत्वान् देवता अस्य मरुत्वतीयं मरुत्वत्यम् । अग्नीषोमौ देवता अस्य अग्नीषोमीयमग्निषोम्यम् ।वास्तुनः पतिः वास्तोष्पतिः-रुद्रः । निपातनादलुक् षत्वं च ।रुद्रः खलु वै वास्तोष्पतिः॑ इति ब्राआहृणम् । अमरस्तु इन्द्रपर्यायेवास्तोष्पतिः सुरपति॑रित्याह वास्तोऽपतिर्देवता अस्य वास्तोष्पतीयं, वास्तोष्पत्यम् । गृहमेधो देवता अस्यगृहमेधीयम् । गृहमेध्यम् ।
index: 4.2.32 sutra: द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च
अणो ण्यस्य चापवाद इति । वास्तोष्पतिशब्दात्पत्युतरपदस्य ण्यस्यापवादः, शेषेभ्योऽणः । द्यावापृथिव्याविति ।'दिवो द्यावा' ,'दिवसश्च पृथिव्याम्' इति द्यावादेशः । शुनासीराविति ।'देवता द्वन्द्वे च' इत्यानङदेशः । शुनो वायुः, सीर आदित्य इति । अन्ये तु एकमेव शुनसीरमिन्द्रस्य, गुणममन्यन्त, यथाहश्वलायनः - ठिन्द्रो वा शुनासीरःऽ इति । मन्त्रलिङ्गञ्च भवति - इन्द्रं वयं शुनासीरमस्मिन्यज्ञे हवामहेऽ इति । मरुतोऽस्य सन्ति मरुत्वानिन्द्रः । अग्नीषोमीयमिति । ठीदग्नेः सोमवरुणयोःऽ वास्तोः पतिर्वास्तोष्पतिः, अस्मादेव निर्देशात्साधुः । गृहमेधशब्दमकारान्तं बह्वृचा मन्यन्ते ।'मरुद्भ्यो गृहमेधेभ्य उतरा' इत्याश्वलायनः ।'गृहमेधास आगता' इति च मन्त्रलिङ्गम् ।'मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायमोदनम्' इति तु तैतिरीयकम् । तत्र देकारान्तो नकारान्तो वेति विप्रतिपन्नाः ॥