8-3-82 अग्नेः स्तुत्स्तोमसोमाः पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः समासे
index: 8.3.82 sutra: अग्नेः स्तुत्स्तोमसोमाः
अग्नेः उत्तरस्य स्तुत् स्तोम सोम इत्येतेषां सकारस्य मूर्धन्यादेशो भवति समासे। अग्निष्टुत्। अग्निष्टोमः। अग्नीषोमः। अग्नेर्दीघात् सोमस्य इष्यते। तेन इह न भवति, अग्निसोमौ माणवकौ। तथा च ज्योतिरग्निः, सोमः लताविशेषः, अग्निसोमौ तिष्ठतः। समासे इत्येव, अग्नेः स्तोमः।
index: 8.3.82 sutra: अग्नेः स्तुत्स्तोमसोमाः
अग्नेः परेषामेषां सस्य षः स्यात्समासे । अग्निष्टुत् । अग्निष्टोमः । अग्नीषोमौ । अग्नीवरुणौ ॥
index: 8.3.82 sutra: अग्नेः स्तुत्स्तोमसोमाः
अग्नेः स्तुत्स्तोमसोमाः - अग्ने स्तुत् । स्तुत्-स्तोम-सोम इति द्वन्द्वात् षष्ठर्थे प्रथमा । 'सहेः साडः सः' इत्यतः 'स' इति षष्ठएकवचनान्तमनुवर्तते । अग्नेरिति पञ्चमी । 'समासेऽङ्गुलेः' इत्यतः समासे इत्यनुवर्तते । तदाह — अग्नेः परेषामिति । षः स्यादिति ।अपदान्तस्य मूर्धन्यः॑ इत्यनुवृत्तेरिति भावः । 'सात्पदाद्योः' इति षत्वनिषेधापवादोऽयम् । अग्निष्टुदिति । क्रतुविशेषोऽयम् । अग्निष्टोम इति । स्तोत्रविशेषस्य, संस्थाविशेषस्य च नाम । अग्नीषोमाविति । अग्निश्च सोमश्चेति विग्रहः । ईत्त्वषत्वे । अग्नीवरुणाविति । अग्निश्च वरुणश्चेति विग्रहः । ईत्त्वम् । देवताद्वन्द्वे किम् । अग्निर्नाम कश्चित्, सोमो नाम कश्चित् । अग्निसोमौ अदेवताद्वन्द्वत्वादीत्त्वं न । अत एव च न षत्वम्,अग्नेर्दीर्घात् सोमस्य इष्यते॑इति वार्तिकात् । इद्वृद्धौ ।अग्ने॑रिति 'देवताद्वन्द्वे' इति चानुवर्तते । वृद्धिशब्देन वृद्धिमल्लक्ष्यते, देवताद्वन्द्वे केवलवृद्धिरूपोत्तरपदाऽसम्भवात् । तदाह — वृद्धिमतीति । इदिति तकार उच्चारणार्थः । प्रयोजनाऽभावान्नेत्संज्ञा । नापि तपरकरणं, विधीयमानत्वादेव सवर्माऽग्राहकत्वात् । अग्नामरुताविति.अग्निश्च मरुच्चेति विग्रहः ।देवताद्वन्द्वे चे॑त्यानङ् । आग्निमारुतं कर्मेति ।साऽस्य देवते॑त्यण् । तद्धितान्तप्रातिपदिकावयवत्वात्सुपो लुक् । अग्नोवरुणाविति ।ईदग्ने॑इतीत्त्वम् । आग्निवारुणमिति ।साऽस्य देवते॑त्यण् । ननुतद्धितेष्वचामादे॑रित्यादेरचो वृद्धिविधानात्कथमुत्तरपदस्याऽऽदिवृद्धिरित्यत आह — देवताद्वन्द्वेचेत्युभयपदवृद्धिरिति । नन्वग्नोरिकारस्य इकारविधिव्र्यर्थ इत्यत आह — आनङमीत्त्वं च बाधित्वेति ।आग्निमारुत॑मित्यत्रानङ्,आग्निवारुण॑मित्यत्र ईत्त्वस्य च बाधनार्थग्नोरिकारस्य पुनरिकारविधानमित्यर्थः । ननुसमर्थानां प्रथमाद्रे॑त्यत्र परिनिष्ठितात्तद्धितोत्पत्तिरिति वक्ष्यते । तथा च अग्नामरुतौ देवते अस्येति, अग्नीवरणौ देवते अस्येति च विग्रहे अग्नामरुच्छब्दादग्नीवरुणशब्दाच्च आनङीत्त्वाभ्यां परिनिष्ठिताद्देवताद्वन्द्वात्साऽस्य देवते॑त्यण्तद्धित उत्पद्यते । ततस्तन्निमित्तकोभयपदवृद्धिः । ततः 'इद्वृद्धौ' इत्यस्य प्रवृत्तिरिति क्रमः । ततश्च तद्धितोत्पत्तेः प्रागेव प्रवृत्तयोरानङीत्त्वयोः कथम् 'इद्वृद्धौ' इत्यनेन बाधः , युगपत्प्रवृत्तावेव बाध्यवाधकभावाभ्युपगमात् । उक्तं च भाष्ये — ॒भुक्तवन्तं प्रति मा भुक्था इत्युक्ते किं तेन कृतं स्या॑दिति । अत आह — अलौकिके [विग्रह]वाक्ये इति । अग्नि मरुत् औ देवते अस्येति, अग्नि वरुण औ देवते अस्येति च तद्धिताऽलौकिकविग्रहवाक्ये आनङीत्त्वे प्रवर्तमाने बाधित्वा इद्विधिः प्रवर्तत इत्यर्थः । यद्यपि तदानीमुत्तरपदस्य वृद्धिमत्त्वं नास्ति,तद्धिताऽभावात् , तथाप्युत्तरपदस्य भाव्येव वृद्धिमत्त्वमिह विवक्षितमिति भावः ।
index: 8.3.82 sutra: अग्नेः स्तुत्स्तोमसोमाः
अग्निष्टुअदिति । सम्पदादित्वादधिकरणे क्विप्, यत्राग्निः स्तूयते सोऽग्निष्टुअतुक्रतुविशेषः, तत्रेदं भवति - अपि वा सर्वेषु देवताशब्देष्वग्निमेवाभिसन्नमेदिति । अग्निष्टोम इति । सोमयागस्य सप्तं संस्थाः; तत्राद्या संस्थोच्यते । अग्नेर्दीर्घादिति । देवताद्वन्द्वे षत्वमित्यर्थः; तत्रैव दीर्घस्य विधानात् । अग्निसोमौ माणवकाविति । अत्र माणवके संज्ञात्वेन विनियुक्तावग्निसोमषत्वाभावः । अग्निसोमौ तिष्ठत इति । आश्वलायनस्तु तत्रापि दीर्घषत्वे प्रायुङ्क्त - अग्नीषोमौ प्रणेष्यामीति ॥