षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु

8-3-53 षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु पदस्य पूर्वत्र असिद्धम् संहितायाम् कुप्वोः सः समासे छन्दसि

Kashika

Up

index: 8.3.53 sutra: षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु


षष्ठीविसर्जनीयस्य सकारादेशो भवति पति पुत्र पृष्ठ पार पद पयस् पोष इत्येतेषु परतः छन्दसि विषये। वाचस्पतिं विश्वकर्माणमूतये। पुत्र दिवस्पुत्राय सूर्याय। पृष्ठ दिवस्पृष्ठे धावमानं सुपर्नम्। पार अगन्म तमसस्पारम्। पद इलस्पदे समिध्यसे। पयस् सूर्यं चक्षुर्दिवस्पयः। पोष रायस्पोषं यजमानेषु धारय। षष्ठ्याः इति किम्? मनुः पुत्रेभ्यो दायं व्यभजत्।

Siddhanta Kaumudi

Up

index: 8.3.53 sutra: षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु


वाचस्पतिं विश्वकर्माणम् (वा॒चस्पतिं॑ वि॒श्वक॑र्माणम्) । दिवस्पुत्राय सूर्याय (दि॒वस्पु॑त्राय सूर्या॑य) । दिवस्पृष्ठं भनभन्दमानः (दि॒वस्पृ॒ष्ठं भन्द॑मानः) । तमसस्पारमस्य (तम॑सस्पा॒रम॒स्य) । परिवीत इळस्पदे (परि॑वीत इ॒ळस्प॒दे) । दिवस्पयो दिधिषाणाः (दि॒वस्पयो॒ दिधि॑षाणाः) । रायस्पोषं यजमानेषु (रा॒यस्पोषं॒ यज॑मानेषु) ।