4-2-33 अग्नेः ढक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सा अस्य देवता
index: 4.2.33 sutra: अग्नेर्ढक्
'सा अस्य देवता' (इति) अग्नेः ढक्
index: 4.2.33 sutra: अग्नेर्ढक्
'सा अस्य देवता' अस्मिन् अर्थे 'अग्नि'शब्दात् ढक्-प्रत्ययः विधीयते ।
index: 4.2.33 sutra: अग्नेर्ढक्
The word अग्नि gets the प्रत्यय ढक् in the meaning of 'सा अस्य देवता'.
index: 4.2.33 sutra: अग्नेर्ढक्
अग्निशब्दाद् ढक् प्रत्ययो भवति सा अस्य देवता इत्यस्मिन् विषये। अणोऽपवादः। अग्निर्देवता अस्य आग्नेयोऽष्टाकपालः। प्राग्दीव्यतीयेषु तद्धितार्थेषु सर्वत्राग्निकलिभ्यां ढग् वक्तव्यः।
index: 4.2.33 sutra: अग्नेर्ढक्
आग्नेयम् ॥
index: 4.2.33 sutra: अग्नेर्ढक्
'अग्नि' शब्दात् सा अस्य देवता 4.2.24 अस्मिन् अर्थे ढक्-प्रत्ययः भवति । अग्निः अस्य देवता सः आग्नेयः । प्रक्रिया इयम् -
अग्नि + ढक्
→ अग्नि + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति ढकारस्य एय्-आदेशः]
→ अाग्नि + एय [किति च 7.2.118 इति आदिवृद्धिः]
→ आग्न् + एय [यस्येति च 6.4.148 इति इकारलोपः]
→ आग्नेय
वस्तुतः अस्य सूत्रस्य विषये वार्त्तिककारः वदति - <!प्राग्दीव्यतीयेषु तद्धितार्थेषु अग्निकलिभ्याम् सर्वत्र ढक् वक्तव्यः!> । इत्युक्ते, अग्नि-शब्दात् कलि-शब्दात् च सर्वेषु प्राग्दीव्यतीय-अर्थेषु ढक्-प्रत्ययः एव भवति, न अन्यः । यथा - अग्नेः अपत्यमाग्नेयः । कलेः अपत्यम् कालेयः ।
index: 4.2.33 sutra: अग्नेर्ढक्
अग्नेर्ढक् - अग्नेर्ढक् । आग्नेयमिति । प्राग्दीव्यतीयेष्वर्थेष्वयम्,सर्वत्राग्निकलिभ्या॑मिति वचनात् ।
index: 4.2.33 sutra: अग्नेर्ढक्
कलेर्ढगित्यत्रोक्तमेवार्थं स्मरयति - प्राग्दीव्यतीयेष्विति ॥